ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      8. Dutiyaappamādasuttavaṇṇanā
      [129] Aṭṭhame so ca kho kalyāṇamittassāti so cāyaṃ dhammo
kalyāṇamittasseva svākkhāto nāma hoti, na pāpamittassa. 6- Kiñcāpi hi dhammo
sabbesampi svākkhātova, kalyāṇamittassa pana sussūsantassa saddahantassa atthaṃ
pūreti bhesajjaṃ viya vaḷañjentassa na itarassāti. Tenetaṃ vuttaṃ. Dhammoti cettha
desanādhammo veditabbo.
@Footnote: 1 cha.Ma., i. adhigamissa   2 cha.Ma., i. janādhibhuṃ rājānaṃ, Sī. janābhibhuṃ rājānaṃ
@3 cha.Ma., i. subhagiyāti   4 cha.Ma. catubhūmakā    5 cha.Ma.,i. ayaṃ pāṭho na dissati
@6 cha.Ma., i.pāpamittassāti    * cha.Ma. kalyāṇamittasutta....

--------------------------------------------------------------------------------------------- page149.

Upaḍḍhamidanti thero kira raho gato cintesi "ayaṃ samaṇadhammo 1- ovādake anusāsake kalyāṇamitte sati paccattapurisakāre ṭhitassa sampajjati, iti 2- upaḍḍhaṃ kalyāṇamittato hoti, upaḍḍhaṃ paccattapurisakārato"ti. Athassa etadahosi "ahaṃ padesañāṇe ṭhito nippadesaṃ cintetuṃ na sakkomi, satthāraṃ pucchitvā nikkaṅkho bhavissāmī"ti. Tasmā satthāraṃ upasaṅkamitvā evamāha. Brahmacarissāti ariyamaggassa. Yadidaṃ kalyāṇamittatāti yā esā kalyāṇamittatā nāma, sā upaḍḍhaṃ, tato upaḍḍhaṃ āgacchatīti attho. Iti therena "upaḍḍhupaḍḍhā sammādiṭṭhiādayo kalyāṇamittato āgacchanti, upaḍḍhupaḍḍhā paccattapurisakārato"ti vuttaṃ. Kiñcāpi therassa ayaṃ manoratho, yathā pana bahūhi silāthambhe ussāpite "ettakaṃ ṭhānaṃ asukena ussāpitaṃ, ettakaṃ asukenā"ti vinibbhogo natthi, yathā ca mātāpitaro nissāya uppanne putte 3- "ettakaṃ mātito nibbattaṃ, ettakaṃ pitito"ti vinibbhogo natthi, evaṃ idhāpi. Avinibbhogadhammo hesa, "ettakaṃ sammādiṭṭhiādīnaṃ kalyāṇamittato nibbattaṃ, ettakaṃ paccattapurisakārato"ti na sakkā laddhuṃ, kalyāṇamittatāya pana upaḍḍhaguṇo labbhatīti 4- therassa ajjhāsayena upaḍḍhaṃ nāma jātaṃ, sakalaguṇo paṭilabbhatīti bhagavato ajjhāsayena sakalaṃ nāma jātaṃ. Kalyāṇamittatāti cetaṃ pubbabhāgapaṭilābhaṃ 5- nāmāti gahitaṃ. Atthato kalyāṇamittaṃ nissāya laddhā sīlasamādhivipassanāvasena cattāro khandhā. Saṅkhārakkhandhotipi vadantiyeva. Mā hevaṃ ānandāti ānanda mā evaṃ abhaṇi, bahussuto tvaṃ sekhapaṭisambhidappatto aṭṭha vare gahetvā maṃ upaṭṭhahasi, catūhi acchariyabbhūtadhammehi samannāgato, tādisassa evaṃ kathetuṃ na vaṭṭati. Sakalameva hidaṃ ānanda brahmacariyaṃ, yadidaṃ kalyāṇamittatāti idaṃ bhagavā "cattāro maggā cattāri phalāni tisso vijjā cha abhiññā sabbaṃ kalyāṇamittamūlakameva hotī"ti 6- sandhāyāha. @Footnote: 1 cha.Ma., i. samaṇadhammo nāma 2 cha.Ma., i. ayaṃ saddo na dissati @3 cha.Ma., i. uppannesu puttesu 4 Ma. upaḍḍhaguṇe labhati @5 cha.Ma., i. pubbabhāgapaṭilābhaṅgaṃ 6 Ma. hoti taṃ

--------------------------------------------------------------------------------------------- page150.

Idāni vacībhedeneva kāraṇaṃ dassento kalyāṇamittassetantiādimāha. Tattha pāṭikaṅkhanti pāṭikaṅkhitabbaṃ icchitabbaṃ, avassabhāvīti attho. Idhāti imasmiṃ sāsane. Sammādiṭṭhiṃ bhāvetītiādīsu aṭṭhannaṃ ādipadānaṃyeva tāva ayaṃ saṅkhepavaṇṇanā:- sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkapPo. Sammā pariggahalakkhaṇā sammāvācā. Sammā samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodāpanalakkhaṇo sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi. Tesu ekekassa tīṇi kiccāni honti. Seyyathīdaṃ? sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena 1- asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nirodhañca ārammaṇaṃ karonti. Visesato panettha sammādiṭṭhi sahajātadhamme sammā dasseti, sammāsaṅkappo sahajātadhamme abhiniropeti, sammāvācā sammā pariggaṇhati, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti, sammāvāyāmo sammā paggaṇhati, sammāsati sammā upaṭṭhāpeti, sammāsamādhi sammā samādahati. 2- Apicesā sammādiṭṭhi nāma pubbabhāge nānākhaṇā nānārammaṇā hoti, maggakāle 3- ekakkhaṇā ekārammaṇā. Kiccato pana 4- dukkhe ñāṇantiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo viratiyopi honti cetanādayopi, 5- maggakkhaṇe pana viratiyova. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati, sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva. @Footnote: 1 Sī. tappaṭicchādakamohaviddhaṃsanavasena 2 cha.Ma. dahati 3 Ma. maggakkhaṇe @4 cha.Ma., i. pana sammādiṭṭhi 5 cha.Ma. cetanāyopi

--------------------------------------------------------------------------------------------- page151.

Evaṃ tāva "sammādiṭṭhin"tiādinā nayena vuttānaṃ aṭṭhannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbaṃ. 1- Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitanti vivekaṃ nissitaṃ. 2- Vivekoti vivittatā. Sacāyaṃ 3- tadaṅgaviveko vikkhambhanasamudchedapaṭipassaddhinissaraṇavivekoti pañcavidho. Evametasmiṃ pañcavidhe viveke. Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca sammādiṭṭhiṃ bhāvetīti ayamattho veditabbo. Tathāyaṃ 4- ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ sammādiṭṭhiṃ bhāveti. Esa nayo virāganissitādīsu. Vivekatthā eva hi virāgādayo. Kevalañcettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ sammādiṭṭhi yathāvuttena pakārena kilese ca pariccajati, nibbānañca pakkhandati. Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇāmantaṃ pariṇatañca, paccantaṃ 5- paripakkañcāti idaṃ vuttaṃ hoti. Ayaṃ hi ariyamaggabhāvanānuyutto bhikkhu yathā sammādiṭṭhi kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakkā hoti, tathā naṃ bhāvetīti. Esa nayo sesamaggaṅgesu. Āgammāti ārabbha sandhāya paṭicca. Jātidhammāti jātisabhāvā jātipakatikā. Tasmāti yasmā sakalo ariyamaggopi kalyāṇamittaṃ nissāya labbhati, tasmā. Handāti @Footnote: 1 cha.Ma. ñātabbā, i. ñātabbo 2 cha.Ma. vivekaṃ nissitaṃ, viveke vā nissitanti @vivekanissitaṃ 3 cha.Ma., i. vivittā cāyaṃ 4 cha.Ma. yathā hi ayaṃ, Sī., i. yathā cāyaṃ @5 cha.Ma., i. paripaccantaṃ

--------------------------------------------------------------------------------------------- page152.

Vacasāyatthe 1- nipāto. Appamādaṃ pasaṃsantīti appamādaṃ vaṇṇayanti, tasmā appamādo kātabbo. Atthābhisamayāti atthapaṭilābhā. Aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 148-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3878&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3878&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=381              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2791              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2437              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]