ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      8. Dutiyaappamādasuttavaṇṇanā
      [129] Aṭṭhame so ca kho kalyāṇamittassāti so cāyaṃ dhammo
kalyāṇamittasseva svākkhāto nāma hoti, na pāpamittassa. 6- Kiñcāpi hi dhammo
sabbesampi svākkhātova, kalyāṇamittassa pana sussūsantassa saddahantassa atthaṃ
pūreti bhesajjaṃ viya vaḷañjentassa na itarassāti. Tenetaṃ vuttaṃ. Dhammoti cettha
desanādhammo veditabbo.
@Footnote: 1 cha.Ma., i. adhigamissa   2 cha.Ma., i. janādhibhuṃ rājānaṃ, Sī. janābhibhuṃ rājānaṃ
@3 cha.Ma., i. subhagiyāti   4 cha.Ma. catubhūmakā    5 cha.Ma.,i. ayaṃ pāṭho na dissati
@6 cha.Ma., i.pāpamittassāti    * cha.Ma. kalyāṇamittasutta....
      Upaḍḍhamidanti thero kira raho gato cintesi "ayaṃ samaṇadhammo 1-
ovādake anusāsake kalyāṇamitte sati paccattapurisakāre ṭhitassa sampajjati, iti 2-
upaḍḍhaṃ kalyāṇamittato hoti, upaḍḍhaṃ paccattapurisakārato"ti. Athassa etadahosi
"ahaṃ padesañāṇe ṭhito nippadesaṃ cintetuṃ na sakkomi, satthāraṃ pucchitvā
nikkaṅkho bhavissāmī"ti. Tasmā satthāraṃ upasaṅkamitvā evamāha. Brahmacarissāti
ariyamaggassa. Yadidaṃ kalyāṇamittatāti yā esā kalyāṇamittatā nāma, sā
upaḍḍhaṃ, tato upaḍḍhaṃ āgacchatīti attho. Iti therena "upaḍḍhupaḍḍhā
sammādiṭṭhiādayo kalyāṇamittato āgacchanti, upaḍḍhupaḍḍhā paccattapurisakārato"ti
vuttaṃ. Kiñcāpi therassa ayaṃ manoratho, yathā pana bahūhi silāthambhe ussāpite "ettakaṃ
ṭhānaṃ asukena ussāpitaṃ, ettakaṃ asukenā"ti vinibbhogo natthi, yathā ca
mātāpitaro nissāya uppanne putte 3- "ettakaṃ mātito nibbattaṃ, ettakaṃ
pitito"ti vinibbhogo natthi, evaṃ idhāpi. Avinibbhogadhammo hesa, "ettakaṃ
sammādiṭṭhiādīnaṃ kalyāṇamittato nibbattaṃ, ettakaṃ paccattapurisakārato"ti na
sakkā laddhuṃ, kalyāṇamittatāya pana upaḍḍhaguṇo labbhatīti 4- therassa ajjhāsayena
upaḍḍhaṃ nāma jātaṃ, sakalaguṇo paṭilabbhatīti bhagavato ajjhāsayena sakalaṃ
nāma jātaṃ. Kalyāṇamittatāti cetaṃ pubbabhāgapaṭilābhaṃ 5- nāmāti gahitaṃ. Atthato
kalyāṇamittaṃ nissāya laddhā sīlasamādhivipassanāvasena cattāro khandhā.
Saṅkhārakkhandhotipi vadantiyeva.
        Mā hevaṃ ānandāti ānanda mā evaṃ abhaṇi, bahussuto tvaṃ
sekhapaṭisambhidappatto aṭṭha vare gahetvā maṃ upaṭṭhahasi, catūhi acchariyabbhūtadhammehi
samannāgato, tādisassa evaṃ kathetuṃ na vaṭṭati. Sakalameva hidaṃ ānanda
brahmacariyaṃ, yadidaṃ kalyāṇamittatāti idaṃ bhagavā "cattāro maggā cattāri phalāni
tisso vijjā cha abhiññā sabbaṃ kalyāṇamittamūlakameva hotī"ti 6- sandhāyāha.
@Footnote: 1 cha.Ma., i. samaṇadhammo nāma       2 cha.Ma., i. ayaṃ saddo na dissati
@3 cha.Ma., i. uppannesu puttesu     4 Ma. upaḍḍhaguṇe labhati
@5 cha.Ma., i. pubbabhāgapaṭilābhaṅgaṃ     6 Ma. hoti taṃ
Idāni vacībhedeneva kāraṇaṃ dassento kalyāṇamittassetantiādimāha. Tattha
pāṭikaṅkhanti pāṭikaṅkhitabbaṃ icchitabbaṃ, avassabhāvīti attho.
      Idhāti imasmiṃ sāsane. Sammādiṭṭhiṃ bhāvetītiādīsu aṭṭhannaṃ ādipadānaṃyeva
tāva ayaṃ saṅkhepavaṇṇanā:- sammā dassanalakkhaṇā sammādiṭṭhi. Sammā
abhiniropanalakkhaṇo sammāsaṅkapPo. Sammā pariggahalakkhaṇā sammāvācā. Sammā
samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodāpanalakkhaṇo sammāājīvo. Sammā
paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā
samādhānalakkhaṇo sammāsamādhi. Tesu ekekassa tīṇi kiccāni honti. Seyyathīdaṃ?
sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati,
nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena 1-
asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nirodhañca
ārammaṇaṃ karonti. Visesato panettha sammādiṭṭhi sahajātadhamme sammā dasseti,
sammāsaṅkappo sahajātadhamme abhiniropeti, sammāvācā sammā pariggaṇhati,
sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti, sammāvāyāmo
sammā paggaṇhati, sammāsati sammā upaṭṭhāpeti, sammāsamādhi sammā samādahati. 2-
       Apicesā sammādiṭṭhi nāma pubbabhāge nānākhaṇā nānārammaṇā hoti,
maggakāle 3- ekakkhaṇā ekārammaṇā. Kiccato pana 4- dukkhe ñāṇantiādīni
cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākhaṇā nānārammaṇā
honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato
nekkhammasaṅkappotiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo viratiyopi
honti cetanādayopi, 5- maggakkhaṇe pana viratiyova. Sammāvāyāmo sammāsatīti
idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati,
sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.
@Footnote: 1  Sī. tappaṭicchādakamohaviddhaṃsanavasena    2 cha.Ma. dahati     3 Ma. maggakkhaṇe
@4 cha.Ma., i. pana sammādiṭṭhi    5 cha.Ma. cetanāyopi
      Evaṃ tāva "sammādiṭṭhin"tiādinā nayena vuttānaṃ aṭṭhannaṃ ādipadānaṃyeva
atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbaṃ. 1-
Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti
attho. Vivekanissitanti vivekaṃ nissitaṃ. 2- Vivekoti vivittatā. Sacāyaṃ 3-
tadaṅgaviveko vikkhambhanasamudchedapaṭipassaddhinissaraṇavivekoti pañcavidho. Evametasmiṃ
pañcavidhe viveke. Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ
nissaraṇavivekanissitañca sammādiṭṭhiṃ bhāvetīti ayamattho veditabbo. Tathāyaṃ 4-
ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato
nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato
nissaraṇavivekanissitaṃ sammādiṭṭhiṃ bhāveti. Esa nayo virāganissitādīsu. Vivekatthā
eva hi virāgādayo.
       Kevalañcettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo
cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena maggakkhaṇe ca
samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena,
maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ
lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ sammādiṭṭhi yathāvuttena
pakārena kilese ca pariccajati, nibbānañca pakkhandati.
       Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇāmantaṃ
pariṇatañca, paccantaṃ 5- paripakkañcāti idaṃ vuttaṃ hoti. Ayaṃ hi
ariyamaggabhāvanānuyutto bhikkhu yathā sammādiṭṭhi kilesapariccāgavossaggatthaṃ
nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakkā hoti, tathā naṃ
bhāvetīti. Esa nayo sesamaggaṅgesu.
       Āgammāti ārabbha sandhāya paṭicca. Jātidhammāti jātisabhāvā jātipakatikā.
Tasmāti yasmā sakalo ariyamaggopi kalyāṇamittaṃ nissāya labbhati, tasmā. Handāti
@Footnote: 1 cha.Ma. ñātabbā, i. ñātabbo  2 cha.Ma. vivekaṃ nissitaṃ, viveke vā nissitanti
@vivekanissitaṃ  3 cha.Ma., i. vivittā cāyaṃ 4 cha.Ma. yathā hi ayaṃ, Sī., i. yathā cāyaṃ
@5 cha.Ma., i. paripaccantaṃ
Vacasāyatthe 1- nipāto. Appamādaṃ pasaṃsantīti appamādaṃ vaṇṇayanti, tasmā
appamādo kātabbo. Atthābhisamayāti atthapaṭilābhā. Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 148-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3878              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3878              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=381              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2791              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2437              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]