ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        3. Doṇapākasuttavaṇṇanā
      [124] Tatiye 4- doṇapākasudanti doṇapākaṃ sudaṃ. 4- Doṇassa taṇḍulānaṃ
pakkabhattaṃ tadupiyañca sūpabyañjanaṃ bhuñjatīti attho. Bhuttāvīti pubbe bhattasammadaṃ
vinodetvā muhuttaṃ vissametvā buddhupaṭṭhānaṃ gacchati, taṃdivasampana bhuñjantova
dasabalaṃ saritvā hatthe dhovitvāva agamāsi. Mahassāsīti tassa gacchato balavā
bhattapariḷāho udapādi, tasmā mahantehi assāsehi assasati, gattatopissa
sedabindūni muñcanti, 5- tamenaṃ ubhosu passesu ṭhatvā yamakatālavaṇṭehi bījanti,
buddhagāravena pana nipajjituṃ na ussahatīti idaṃ sandhāya "mahassāsī"ti vuttaṃ. Imaṃ
gāthaṃ abhāsīti rājā bhojane amattaññutāya kilamati, phāsuvihāraṃ idānissa
karissāmīti cintetvā abhāsi. Manujassāti sattassa. Kahāpaṇasatanti pātarāse
paṇṇāsaṃ sāyamāse paṇṇāsanti evaṃ kahāpaṇasataṃ. Pariyāpuṇitvāti raññā saddhiṃ
thokaṃ gantvā "imaṃ maṅgalaasiṃ kassa dammi mahārājā"ti. Asukassa nāmāti
vutte 6- so taṃ asiṃ datvā 7- nivattitvā 8- dasabalassa santikaṃ āgamma vanditvā
ṭhitakova "gāthaṃ vadatha bho gotamā"ti vatvā bhagavatā vuttaṃ pariyāpuṇitvāti attho.
@Footnote: 1 cha.Ma., i. rasmiyo    2 cha.Ma., i. ayaṃ pāṭho na dissati   3 cha.Ma., i. ahampi te
@4-4 cha.Ma. doṇapākakuranti doṇapākaṃ kuraṃ  5 cha.Ma. muccanti  6 cha.Ma., i. nāma dehīti
@7 Sī., i. aññassa datvā      8 cha.Ma., i. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page146.

Bhattābhihāre sudaṃ bhāsatīti kathaṃ bhāsati? bhagavatā anusiṭṭhiniyāmena. Bhagavā hi naṃ evaṃ anusāsi "māṇava imaṃ pattaṃ pana dhova pattaṭṭhāne 1- mā avaca, rañño bhuñajanaṭṭhāne ṭhatvā paṭhamapiṇaḍādīsu ca 2- avatvā avasānapiṇḍe gahite vadeyyāsi, rājā sutvāva bhattapiṇḍaṃ chaḍḍessati, atha rañño hatthesu dhotesu cāṭiṃ 3- apanetvā sitthāni gaṇetvā tadūpikaṃ bayañjanaṃ ñatvā punadivase tāvattake taṇḍule hāreyyāsi, pātarāse 4- vatvā sāyamāse mā vadeyyāsī"ti. So sādhūti paṭisuṇitvā taṃdivasaṃ rañño pātarāsaṃ bhutvā gatattā sāyamāse bhagavatā 5- anusiṭṭhiniyāmena gāthaṃ abhāsi. Rājā dasabalassa vacanaṃ saritvā bhattapiṇḍaṃ cāṭiyaṃyeva 6- chaḍḍesi. Rañño hatthesu dhotesu cāṭiṃ 3- apanetvā sitthāni gaṇetvā 7- punadivaseva tattake taṇḍule hariṃsu. Nāḷikodanaparamatāya saṇṭhāsīti so kira māṇavo divase divase tathāgatassa santikaṃ gacchati, dasabalassa vissāsiko ahosi. Atha naṃ ekadivasaṃ pucchi "rājā kittakaṃ bhuñjatī"ti. So "nāḷikodanan"ti āha. Vaṭṭissati ettāvatā purisabhāgo esa, ito paṭṭhāya gāthaṃ mā vadīti. Iti rājā tattheva saṇṭhāti. 8- Diṭṭhadhammikena ceva atthena samparāyikena cāti ettha sallikhitasarīratā diṭṭhadhammikattho nāma, sīlaṃ samparāyikattho. Bhojane mattaññutā hi sīlaṅgannāma hotīti. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 145-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3790&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3790&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2631              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2276              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2276              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]