ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        2. Pañcarājasuttavaṇṇanā
       [123] Dutiye rūpāti nīlapītādibhedaṃ rūpārammaṇaṃ. Kāmānaṃ agganti etaṃ
   kāmānaṃ uttamaṃ seṭṭhanti rūpagaruko āha. Sesesupi eseva nayo. Yatoti  yadā.
Manāpapariyantanti manāpanipphattikaṃ manāpakoṭikaṃ. Tattha dve manāpāni
puggalamanāpaṃ sammatimanāpañca. Puggalamanāpaṃ nāma yaṃ ekassa puggalassa iṭṭhaṃ kantaṃ
hoti, tadeva aññassa aniṭṭhaṃ akantaṃ. Paccantavāsīnañhi gaṇḍupādāpi iṭṭhā
honti kantā manāpā, majjhimapadesavāsīnaṃ atijegucchā. Tesañca moramaṃsādīni
iṭṭhāni honti, itaresaṃ tāni atijegucchāni. Idaṃ puggalamanāpaṃ. Itaraṃ
sammatimanāpaṃ.
@Footnote: 1-1 cha.Ma., i. advāragharaṃ     2 cha.Ma., i. geṇḍu   3 cha.Ma. anantaraṃ
@4 ka. cārā, Sī., i. corā    5 cha.Ma. lohaḍḍhamāsako
      Iṭṭhāniṭṭhārammaṇaṃ nāma loke paṭivibhattaṃ natthi, vibhajitvā pana
dassetabbaṃ. Vibhajantena pana 1- atiissarānaṃ mahāsammatamahāsudassanadhammāsokādīnaṃ
vasena vibhajitabbaṃ. Tesaṃ hi dibbakappampi ārammaṇaṃ amanāpaṃ upaṭṭhāti.
Atiduggatānaṃ dullabhannapānānaṃ vasena 2- na vibhajitabbaṃ. Tesaṃ hi
kaṇājakabhattasitthānipi pūtimaṃsassa rasopi atimadhuro amatasadiso hoti. Majjhimānampana
gaṇikamahāmattaseṭṭhikuṭumbikavāṇijādīnaṃ kālena iṭṭhaṃ kālena aniṭṭhaṃ labhamānānaṃ
vasena vibhajitabbaṃ. Tañca panetaṃ ārammaṇaṃ javanaṃ paricchindituṃ na sakkoti. Javanaṃ
hi iṭṭhepi rajati aniṭṭhepi, iṭṭhepi dussati aniṭṭhepi. Ekantato pana
vipākacittaṃ iṭṭhāniṭṭhaṃ paricchindati. Kiñcāpi hi micchādiṭṭhikā buddhaṃ 3- vā
saṃghaṃ vā mahācetiyādīni vā uḷārāni ārammaṇāni disvā akkhīni pidahanti
domanassaṃ āpajjanti, dhammasaddaṃ sutvā kaṇṇe thakenti,
cakkhuviññāṇasotaviññāṇāni 4- pana tesaṃ kusalavipākāneva honti. Kiñcāpi
gūthasūkarādayo gūthagandhaṃ ghāyitvā khādituṃ labhissāmāti somanassajātā honti, gūthadassane
pana nesaṃ cakkhuviññāṇaṃ, tassa gandhaghāyane ghānaviññāṇaṃ, rasasāyane jivhāviññāṇañca
akusalavipākameva hoti. Bhagavā pana puggalamanāpataṃ sandhāya te ca mahārāja
rūpātiādimāha.
      Candanaṅgaliyoti 5- idaṃ tassa upāsakassa nāmaṃ. Paṭibhāti maṃ bhagavāti
mayhaṃ 6- ekaṃ kāraṇaṃ upaṭṭhāti paññāyati. Tassa pañca 7- rājāno āmuttamaṇikuṇḍale
sajjitāya āpānabhūmiyā sanniveseneva 8- mahatā rājānubhāvena paramena
issariyavibhavena āgantvāpi dasabalassa santike ṭhitakālato paṭṭhāya  divā padīpe
viya udakābhisitte aṅgāre viya suriyuṭṭhāne khajjopanake viya ca hatappabhe
hatasobhe taṃ tathāgatañca tehi sataguṇehi virocamānaṃ 9- disvā "mahantā vata bho
buddhā nāmā"ti paṭibhāṇaṃ udapādi. Tasmā evamāha.
@Footnote: 1 cha.Ma., i. ca na      2 cha.Ma., i. vasenapi      3 Sī. sambuddhaṃ
@4 Ma. cakkhuviññāṇādīni   5 cha.Ma., i. candanaṅgaliko  6 cha.Ma. bhagavā mayhaṃ
@7 cha.Ma., i. tassa te pañca, Sī. tassa te ca   8 cha.Ma., i. nisinnavaseneva
@9 cha.Ma., i. tehi sattaguṇena sahassaguṇena virocamānaṃ
      Kokanadanti padumassevetaṃ vevacanaṃ. Pātoti kālasseva. Siyāti bhaveyya.
Avītagandhanti avigatagandhaṃ. Aṅgīrasanti sammāsambuddhaṃ. Bhagavato hi aṅgato raṃsiyo 1-
nikkhamanti, tasmā aṅgīrasoti vuccati. Yathā kokanadasaṅkhātaṃ padumaṃ pātova phullaṃ
avītagandhaṃ sugandhaṃ 2- siyā, evameva bhagavantaṃ aṅgīrasaṃ tapantaṃ ādiccamiva
antalikkhe virocamānaṃ passāti ayamettha saṅkhepattho. Bhagavantaṃ acchādesīti bhagavato
adāsīti attho. Lokavohārato panettha īdisaṃ vacanaṃ hoti. So kira upāsako
"ete tathāgatassa guṇesu pasīditvā mayhaṃ pañca uttarāsaṅge denti, ahaṃ
ete 3- bhagavatova dassāmī"ti cintetvā adāsi. Dutiyaṃ.



             The Pali Atthakatha in Roman Book 11 page 143-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3744              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3744              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=359              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2575              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2223              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2223              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]