ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                            2. Dutiyavagga
                        1. Sattajaṭilasuttavaṇṇanā
      [122] Dutiyavaggassa paṭhame pubbārāme migāramātupāsādeti
pubbārāmasaṅkhāte vihāre migāramātāya 1- pāsāde. Tatrāyaṃ anupubbīkathā:- atīte
satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa
bhikkhusatasahassassa dānaṃ 2- datvā bhagavato pādamūle nipajjitvā "anāgate
tumhādisassa buddhassa aggupaṭṭhāyikā homī"ti patthanaṃ akāsi. Sā kappasatasahassaṃ
devesu ca mānusesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare
meṇḍakaputtassa dhanañjayaseṭṭhino 3- gehe sumanadeviyā kucchismiṃ paṭisandhiṃ
gaṇhi. Jātakāle 4- visākhāti nāmaṃ akariṃsu. Sā yadā bhagavā bhaddiyanagaraṃ
agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ gatā
paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa
puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhī mātiṭṭhāne 5- ṭhapesi,
tasmā migāramātāti vuccati. Tāya kārite pāsāde.
      Bahi dvārakoṭṭhaketi pāsādadvārakoṭṭhakassa bahi, na vihāradvārakoṭṭhakassa.
So kira pāsādo  lohapāsādo viya samantā catudvārakoṭṭhakayuttena pākārena
parikkhitto. Tesu pācīnadvārakoṭṭhakassa bahi pāsādacchāyāya pācīnalokadhātuṃ
olokento paññatte varabuddhāsane nisinno hoti.
      Paruḷhakacchanakhalomāti paruḷhakacchā paruḷhanakhā paruḷhalomā, kacchādīsu
dīghalomā dīghanakhā cāti attho. Khārivividhanti vividhakhāriṃ nānappakārapabbajita-
parikkhārabhaṇḍakaṃ. Avidūre atikkamantīti avidūramaggena nagaraṃ pavisanti. Rājāhaṃ
bhanteti ahaṃ bhante rājā pasenadikosalo, mayhaṃ nāmaṃ tumhe jānāthāti.
Kasmā pana rājā loke aggapuggalassa santike nisinno evarūpānaṃ
@Footnote: 1 cha.Ma., i. migāramātuyā   2 cha.Ma., i. bhikkhusaṃghassa satasahassadānaṃ
@3 cha.Ma. dhanañcaYu.....    4 cha.Ma. jātakāle cassā 5 Sī. mātuṭṭhāne
Naggabhoganissirikānaṃ 1- añjaliṃ paggaṇhātīti. Saṅgaṇhanatthāya. Evaṃ hissa ahosi
"sacāhaṃ ettakampi etesaṃ na karissāmi, `mayaṃ puttadāraṃ pahāya etassatthāya
dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ añjalimattakaṃ 2- na karotī"ti
attanā diṭṭhasutaṃ paṭicchādetvā na katheyyuṃ, evaṃ kate pana aniguhitvā 3-
kathessantī"ti. Tasmā evamakāsi. Apica satthu ajjhāsayajānanatthampi evamakāsi.
      Kāsikacandananti sasaṇhacandanaṃ. 4- Mālāgandhavilepananti vaṇṇagandhatthāya 5-
mālaṃ sugandhabhāvatthāya gandhaṃ vaṇṇagandhatthāya vilepanañca dhārentena.
      Saṃvāsenāti saha vāsena. Sīlaṃ veditabbanti ayaṃ sussīlo vā dussīlo
vāti saṃvasantena upasaṅkamantena jānitabbo. Tañca kho dīghena addhunā na
ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Dvīhatīhañhi
saṃyatākāro ca saṃvutindriyākāro ca na 6-  sakkā dassetuṃ. Manasikarotāti tampi 7-
sīlamassa pariggahissāmīti manasikarontena paccavekkhanteneva sakkā jānituṃ, na
ittarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasikarontova 8-
jānituṃ na sakkoti.
        Saṃvohārenāti kathanena.
            "yo hi koci manussesu     vohāraṃ upajīvati
             evaṃ vāseṭṭha jānāhi    vāṇijo so na brāhmaṇo"ti 9-
ettha hi byavahāro vohāro 10- nāma. "cattāro ariyavohārā cattāro
anariyavohārā"ti 11- ettha cetanā. "saṅkhā samaññā paññattivohāro"ti 12-
ettha paññatti. "vohāramattena so vohareyyā"ti 13- ettha kathāvohāro.
Idhāpi esova adhippeto. Ekaccassa hi sammukhā kathā parammukhāya kathāya na
sameti parammukhā kathā ca sammukhāya kathāya, tathā purimakathā pacchimakathāya,
@Footnote: 1 cha.Ma. naggabhogga... 2 cha.Ma., i. añjalimattampi  3 cha.Ma., i. anigūhitvā
@4 cha.Ma., i. saṇhacandanaṃ   5 Sī. vaṇṇagahaṇatthāya   6 ka. na-saddo na dissati
@7 cha.Ma. ayaṃ pāṭho na dissati   8 cha.Ma., i. manasikarontopi   9 Ma.Ma. 13/457/449
@vāseṭṭhasutta  10 i. hi vaṇijjaṃ vohāro nāma   11 dī. pāṭi. 11/313/206
@saṅgītisutta  12 abhi. saṅgaṇi. 34/1313/297 nikkhepakaṇḍa
@13 saṃ. sagā. 15/25/17 arahantasutta
Pacchimakathā ca purimakathāya. So kathenteneva sakkā jānituṃ "asuci eso
puggalo"ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena sameti, sammukhā
kathitaṃ parammukhā kathitena, parammukhā kathitañca sammukhā kathitena, tasmā kathentena
sakkā sucibhāvo jānitunti pakāsento evamāha.
        Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu
upaddavesu gahetabbagahaṇaṃ kattabbakiccaṃ apassanto 1-  andhakāraṃ gharaṃ 1- paviṭṭho
viya carati. Tenāha āpadāsu kho mahārāja thāmo veditabboti. Sākacchāyāti
saṅkathāya. Duppaññassa hi kathā udake geṇḍuko 2- viya upalavati, paññavato
kathentassa paṭibhāṇaṃ anantaṃ 3- hoti. Udakavipphanditeneva hi maccho khuddako vā
mahanto vāti ñāyati. Ocarakāti heṭṭhā carakā. Carā 4- hi pabbatamatthakena
carantāpi heṭṭhā carakāva honti. Ocaritvāti avacaritvā vīmaṃsitvā, taṃ taṃ
pavattiṃ ñatvāti attho. Rajojallanti rajañca jallañca. Vaṇṇarūpenāti vaṇṇasaṇṭhānena.
Ittaradassanenāti lahukadassanena. Viyañjanenāti parikkhārabhaṇḍakena.
Paṭirūpako mattikakuṇḍalovāti suvaṇṇakuṇḍalapaṭirūpako mattikakuṇḍalova.
Lohaḍḍhamāsoti lohamāsako. 5- Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 141-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3676              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3676              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=354              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2162              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]