ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       9. Yaññasuttavaṇṇanā
      [120] Navame thūṇūpanītānīti thūṇaṃ upanītāni, thūṇāya baddhāni honti.
Parikammāni karontīti ettāvatā tehi bhikkhūhi raññā 5- āraddhayañño tathāgatassa
ārocito. Kasmā pana raññā ayaṃ yañño āraddho? dussupinapaṭighātāya.
Ekadivasaṃ kira rājā sabbālaṅkārapaṭimaṇḍito hatthikkhandhavaragato nagaraṃ anusañ-
caranto vātapānaṃ vivaritvā olokayamānaṃ ekaṃ itthiṃ disvā tassā paṭibaddhacitto
tato 6- paṭinivattitvā antepuraṃ pavisitvā ekassa purisassa  tamatthaṃ ārocetvā
"gaccha tassā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhī"ti pesesi. So taṃ 7-
gantvā pucchi. Sā "eso me sāmiko āpaṇe nisinno"ti dassesi. Rājapuriso
rañño tamatthaṃ ācikkhi, rājā taṃ purisaṃ pakkosāpetvā "maṃ upaṭṭhahā"ti āha.
Nāhaṃ deva upaṭṭhātuṃ 8- jānāmīti ca vutte "upaṭṭhānaṃ nāma na ācariyasantike
@Footnote: 1 cha.Ma., i. iti so       2 cha.Ma., i. mahāpaññā   3 cha.Ma. sakāraṇaṃ
@4 cha.Ma., i. puthusattānampi   5 cha.Ma., i. rañño       6 cha.Ma., i. tatova
@7 cha.Ma., i. taṃ-saddo na dissati    8 cha.Ma. upaṭṭhahituṃ

--------------------------------------------------------------------------------------------- page135.

Uggahetabban"ti balakārena āvudhaphalakaṃ gāhāpetvā upaṭṭhākaṃ kāresi. 1- Upaṭṭha- hitvā gehaṃ gatamattameva ca naṃ puna pakkosāpetvā "upaṭṭhākena nāma rañño vacanaṃ kattabbaṃ, gaccha ito yojanamagge 2- amhākaṃ sīsadhovanapokkharaṇī atthi, tato aruṇamattikañca lohituppalamālañca gaṇhitvā ehi. Sace ajjeva nāgacchasi, rājāṇante 3- karissāmī"ti vatvā pesesi. So rājabhayena nikkhamitvā gato. Rājāpi tasmiṃ gate dovārikaṃ pakkosāpetvā "ajja sāyaṇheyeva dvāraṃ pidahitvā `ahaṃ rājadūto vā uparājadūto vā'ti 4- bhaṇantānampi mā vivarī"ti āha. So puriso mattikañca uppalāni ca gahetvā dvāre pidahitamatte āgantvā bahuṃ vadantopi dvāraṃ alabhitvā parissayabhayena jetavanaṃ gato. Rājāpi balavapariḷāhena 6- abhibhūto kāle nisīdati, kāle tiṭṭhati, kāle nipajjati, sanniṭṭhānaṃ 7- alabhanto yattha katthaci nisinnakova makkaṭaniddāya niddāyati. Pubbepi 8- tasmiṃyeva nagare cattāro seṭṭhiputtā paradārakakammaṃ 9- katvā nandopanandāya nāma lohakumbhiyā nibbattiṃsu. Te pheṇudehakaṃ pacamānā tiṃsa vassasahassāni heṭṭhā gacchantā kumbhiyā talaṃ pāpuṇanti, tiṃsa vassasahassāni upari gacchantā matthakaṃ pāpuṇanti. Te taṃ divasaṃ ālokaṃ oloketvā attano dukkaṭabhayena ekekaṃ gāthaṃ vattukāmā vattuṃ asakkontā ekekaṃ akkharameva āhaṃsu. Eko sakāraṃ, eko sokāraṃ, eko nakāraṃ, eko dukāraṃ āha. Rājā tesaṃ nerayikasattānaṃ saddaṃ sutakālato paṭṭhāya sukhaṃ avindamāno 10- taṃ rattāvasesaṃ vītināmesi. Aruṇe uṭṭhite purohito āgantvā taṃ sukhaseyyaṃ pucchi. So "kuto me ācariya sukhan"ti vatvā "supine evarūpe sadde assosin"ti ācikkhi. Brāhmaṇo "imassa rañño iminā supinena vuḍḍhi vā hāni vā natthi, apica kho pana @Footnote: 1 cha.Ma., i. akāsi 2 cha.Ma., i. yojanamatte 3 cha.Ma., i. rājadaṇḍaṃ @4 cha.Ma., i. rājadūto'ti vā `uparājadūto'ti vā 5 cha.Ma. pihitamatte @6 cha.Ma. rāgapariḷāhena 7 Sī. nisinnaṭṭhānaṃ 8 cha.Ma., i. pubbe ca @9 cha.Ma. paradārikakammaṃ, Sī. paradārakammaṃ 10 cha.Ma., i. avindamānova

--------------------------------------------------------------------------------------------- page136.

Yaṃ imassa gehe atthi, taṃ samaṇassa gotamassa hoti, gotamasāvakānaṃ hoti, brāhmaṇāpi 1- kiñci na labhanti, brāhmaṇānaṃ bhikkhaṃ uppādessāmī"ti "bhāriyo 2- mahārāja supino tīsu jānīsu ekā paññāyati, rajjantarāyo vā bhavissati jīvitantarāyo vā, devo vā na vassissatī"ti āha. Kathaṃ sotthi bhaveyya ācariyāti. Mantetvā ñātuṃ sakkā mahārājāti. Gacchatha ācariyehi saddhiṃ mantetvā amhākaṃ sotthiṃ karothāti. So sivikasālāyaṃ brāhmaṇe sannipātetvā tamatthaṃ ārocetvā "visuṃ visuṃ gantvā evaṃ vadathā"ti tayo vagge akāsi. Brāhmaṇā pavisitvā rājānaṃ sukhaseyyaṃ pucchiṃsu. Rājā purohitassa kathitaniyāmeneva kathetvā "kathaṃ sotthi bhaveyyā"ti pucchi. Mahābrāhmaṇā "sabbapañcapañcasataṃ 3- yaññaṃ yajitvā etassa kammassa sotthi bhaveyya, evaṃ mahārāja ācariyā kathentī"ti āhaṃsu. Rājā tesaṃ sutvā anabhinanditvā apaṭikkositvā tuṇhī ahosi. Atha dutiyavaggabrāhmaṇāpi āgantvā tatheva kathesuṃ. Tathā tatiyavaggabrāhmaṇāpi. Atha rājā "yaññaṃ karontū"ti āṇāpesi. Tato paṭṭhāya brāhmaṇā usabhādayo pāṇe āharāpesuṃ, nagare mahāsaddo udapādi. Taṃ pavattiṃ ñatvā mallikā rājānaṃ tathāgatassa santikaṃ pesesi. So gantvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Atha naṃ bhagavā "handa kuto nu tvaṃ mahārāja āgacchasi divādivassā"ti āha. Rājā "ajja me bhante supinake 4- cattāro saddā sutā, sohaṃ brāhmaṇe pucchiṃ, brāhmaṇā `bhāriko 5- mahārāja supino, sabbapañcapañcasataṃ 3- yaññaṃ yajitvā paṭikammaṃ karomā'ti āraddhā"ti āha. Kinti te mahārāja saddā sutāti. So yathāsutaṃ ārocesi. Atha naṃ bhagavā āha:- pubbe mahārāja imasmiṃyeva nagare cattāro seṭṭhiputtā paradārakā 6- hutvā nandopanandāya lohakumbhiyā nibbattā saṭṭhīvassasahassamatthake ummujjiṃsu. 7- @Footnote: 1 cha.Ma., i. brāhmaṇā 2 cha.Ma., i. bhāriyo ayaṃ 3 cha.Ma., i. sabbapañcasataṃ @4 Ma. supinakā 5 cha.Ma., i. bhāriyo 6 cha.Ma., i. paradārikā @7 cha.Ma., i. uggacchiṃsu, Ma. uppajjiṃsu

--------------------------------------------------------------------------------------------- page137.

Tattha eko:- "saṭṭhivassasahassāni paripuṇṇāni sabbaso niraye paccamānānaṃ kadā anto bhavissatī"ti 1- ekaṃ 2- gāthaṃ vattukāmo ahosi. Dutiyo:- "sohaṃ nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampanno kāhāmi kusalaṃ bahun"ti 1- imaṃ. Tatiyo:- "natthi anto kuto anto na anto paṭidissati tadā hi pakataṃ pāpaṃ mama tuyhañca mārisā"ti 1- imaṃ. Catuttho:- "dujjīvitamajīvimhā *- ye sante na dadamhase vijjamānesu bhogesu dīpannākamha attano"ti 1- imaṃ. Te imā gāthā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā tatheva nimmuggā. Iti mahārāja te nerayikasattā yathākammena viraviṃsu. Tassa saddassa sutapaccayā tuyhaṃ hāni vā vuḍḍhi vā natthi. Ettakānampana pasūnaṃ ghāṭanakammaṃ nāma bhāriyanti nirayabhayena tajjitvā 3- dhammakathaṃ kathesi. Rājā dasabale pasīditvā "muñcāmi, nesaṃ jīvitaṃ dadāmi, haritāni ceva tiṇāni khādantu sītalāni ca pānīyāni pivantu, sīto ca nesaṃ vāto upavāyatū"ti vatvā "gacchatha hārethā"ti manusse āṇāpesi. Te gantvā brāhmaṇe palāpetvā pāṇasaṅghaṃ 4- bandhanato mocetvā nagare dhammabheriñcārāpesuṃ. 5- Atha rājā dasabalassa santike nisinno āha "bhante ekaratti nāma tiyāmā hoti, mayhampana ajja dve rattiyo ekato ghaṭitā viya ahesun"ti. Sopi puriso tattheva nisinno āha "bhante yojanaṃ nāma catugāvutaṃ hoti, mayhampana ajja dve yojanāni ekato katāni viya ahesun"ti. Atha bhagavā @Footnote: *1 pāli. jīvamha, khu. peta. 26/852-5/255 seṭṭhiputtapetavatthu, khu. jā. catukka. @27/554-7/137 lohakumbhijātaka (syā) 2 cha.Ma., i. imaṃ 3 cha.Ma., i. tajjetvā @4 cha.Ma., i. taṃ pāṇasaṅghaṃ 5 cha.Ma., i.....carāpesuṃ

--------------------------------------------------------------------------------------------- page138.

"jāgarassa tāva rattiyā dīghabhāvo pākaṭo, santassa yojanassa dīghabhāvo pākaṭo, vaṭṭapatitassa pana bālaputhujjanassa anamataggaṃ saṃsāravaṭṭaṃ ekantaṃ dīghamevā"ti rājānañca tañca purisaṃ nerayikasatte ca ārabbha dhammapade imaṃ gāthaṃ abhāsi:- "dīghā jāgarato ratti dīghaṃ santassa yojanaṃ dīgho bālāna saṃsāro saddhammaṃ avijānatan"ti. 1- Gāthāpariyosāne sopi 2- itthisāmiko puriso sotāpattiphale patiṭṭhahi. Etamatthaṃ viditvāti etaṃ kāraṇaṃ jānitvā. Sassamedhanti 3- porāṇarājakāle kira sassamedhaṃ purisamedhaṃ sammāpāsaṃ vāja- peyyanti 4- cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikabhativetanānuppadānaṃ 5- purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthato 6- lekhaṃ gahetvā tīṇi vassāni vināpi vaḍḍhiyā sahassadavisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Taṃ hi sammā manusse pāseti, hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. "tāta mātulā"tiādinā nayena pana 7- saṇhavācābhaṇanaṃ vājapeyyaṃ nāma, piyavācāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtannapānaṃ khemaṃ nirabbudaṃ, manussā mudā modamānā ure putte naccentā apārutagharadvārā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati. Ayaṃ porāṇikā paveṇi. Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattetvā uddhaṃ mūlakaṃ katvā assamedhaṃ purisamedhantiā- dike pañca yaññe nāma akariṃsu. Tesu assamettha medhanti vadhantīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ majjhimadivaseyeva sattanavutipañca- pasusataghāṭabhiṃsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ @Footnote: 1 khu. dhamMa. 25/60/27 aññatarapurisavatthu 2 cha.Ma., i. so @3 cha.Ma., i. assamedhantiādīsu pāli. assamedhaṃ 4 cha.Ma. vācāpeyyanti. evamuparipi @5 cha.Ma., i. chamāsikaṃ bhattavetanānuppadānaṃ 6 Ma.potthake @7 cha.Ma., i. pana-saddo na dissati

--------------------------------------------------------------------------------------------- page139.

Adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsentīti sammāpāso. Divase divase yugacchiggale pavesanadaṇḍakasaṅkhātaṃ 1- sammaṃ khipitvā tassa patitokāse vedaṃ 2- saṃhārimehi yūpādīhi sarassatiyā nadiyā nimuggokāsato pabhūti paṭilomaṃ gacchantena yajitabbassa sattayāgassetaṃ 3- adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa veḷuvayūpassa sattarasadakkhiṇassa 4- yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷanti 5- niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassevetaṃ adhivacanaṃ. Mahā- rambhāti mahākiccā mahākaraṇīyā. Sammaggatāti sammā paṭipannā buddhādayo. Nirārambhāti appatthā appakiccā. Yajanti anukulanti anukulesu yajanti, niccabhattādiṃ pubbapurisehi paṭṭhapitaṃ, taṃ aparāparaṃ anupacchinnattā manussā dadantīti attho. Navamaṃ.


             The Pali Atthakatha in Roman Book 11 page 134-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3504&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3504&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=349              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2426              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2100              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2100              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]