ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         8. Mallikāsuttavaṇṇanā
      [119]  Aṭṭhame atthi nu kho te malliketi kasmā pucchati? ayaṃ kira
mallikā duggatamālākārassa dhītā, ekadivasaṃ āpaṇato pūvaṃ gahetvā "mālārāmaṃ
gantvāva khādissāmī"ti gacchantī paṭipathe bhikkhusaṃghaparivāraṃ bhagavantaṃ bhikkhācāraṃ
pavisantaṃ disvā pasannacittā taṃ bhagavato adāsi, satthā nisīdanākāraṃ dassesi.
Ānandatthero cīvaraṃ paññapetvā adāsi. Bhagavā tattha nisīditvā taṃ pūvaṃ
paribhuñjitvā mukhaṃ vikkhāletvā  sitaṃ pātvākāsi. Thero "imissā bhante ko
vipāko bhavissatī"ti pucchi. Ānanda ajjeva sā 5- tathāgatassa paṭhamaṃ bhojanaṃ
adāsi, ajjeva kosalarañño aggamahesī bhavissatīti. Taṃdivasameva 6- rājā kāsigāme
bhāgineyyena yuddhe 7- parājito palāyitvā nagaraṃ āgacchanto mālārāmaṃ pavisitvā
balakāyassa āgamanaṃ āgamesi. Tassa sā vattaṃ akāsi. So tāya katavatte 8-
pasīditvā taṃ antepuraṃ atihārāpetvā taṃ aggamahesiṭṭhāne ṭhapesi.
@Footnote: 1 cha.Ma. aḍḍakaraṇe     2 cha.Ma., i. assāmikepi    3 cha.Ma., i. pete
@4 cha.Ma. viṭṭūbho, Sī. vijaṭabho    * cha.Ma. aḍḍa....     5 cha.Ma., i. ajjesā
@6 cha.Ma., i. taṃdivasameva ca   7 cha.Ma., i. yuddhena    8 cha.Ma., i. vatte

--------------------------------------------------------------------------------------------- page134.

Athekadivasaṃ cintesi "mayā imissā duggatakulassa dhītuyā mahantaṃ issariyaṃ dinnaṃ, yannūnāhaṃ imaṃ puccheyyaṃ `ko te piyo'ti. Sā `tvaṃ me mahārāja piyo'ti vatvā puna maṃ pucchissati, athassāhaṃ `mayhampi tvaṃyeva piyā'ti vakkhāmī"ti. So 1- aññamaññaṃ vissāsajananatthaṃ sammodanīyaṃ kathaṃ kathento pucchati. Sā pana devī paṇḍitā buddhupaṭṭhāyikā dhammupaṭṭhāyikā saṃghupaṭṭhāyikā mahāpuññā, 2- tasmā evaṃ cintesi "nāyaṃ pañho rañño mukhaṃ oloketvā kathetabbo"ti. Sā saraseneva kathetvā rājānaṃ pucchi. Rājā tāya sarasena kathitattā nivattituṃ alabhanto sayampi saraseneva kathetvā "sukāraṇaṃ 3- idaṃ, tathāgatassa naṃ ārocessāmī"ti gantvā bhagavato ārocesi. Nevajjhagāti nādhigacchati. Evaṃ piyo puthu attā paresanti yathā ekassa attā piyo, evaṃ paresaṃ puthuttānaṃ 4- attā piyoti attho. Aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 133-134. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3478&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3478&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=346              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2395              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2075              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2075              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]