ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        3. Jarāmaraṇasuttavaṇṇanā
      [114] Tatiye aññatra jarāmaraṇāti jarāmaraṇato mutto nāma atthīti
pucchati. Khattiyamahāsālāti khattiyamahāsālā nāma mahāsārappattā khattiyā.
Yesaṃ hi khattiyānaṃ heṭṭhimantena koṭisataṃ nidhānagataṃ hoti, tayo kahāpaṇakumbhā
vaḷañjanatthāya gehamajjhe rāsiṃ katvā ṭhapitā honti, te khattiyamahāsālā
nāma. Yesaṃ brāhmaṇānaṃ asītikoṭidhanaṃ nihitaṃ hoti, diyaḍḍho kahāpaṇakumbho
vaḷañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te brāhmaṇamahāsālā
@Footnote: 1 cha.Ma., i. bhikkhusaṃghañcāti        2 cha.Ma. mohoti
@3 cha.Ma., i. samphalanti, ka. vaṃsaphalanti

--------------------------------------------------------------------------------------------- page131.

Nāma. Yesaṃ gahapatīnaṃ cattāḷīsakoṭidhanaṃ nihitaṃ hoti, kahāpaṇakumbho vaḷañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te gahapatimahāsālā nāma aḍḍhāti issaRā. Nidhānagatassa 1- mahantatāya mahaddhanā. Suvaṇṇarajatabhājanādīnaṃ upabhogabhaṇḍānaṃ mahantatāya mahābhogā. Anidhānagatassa jātarūparajatassa pahūtatāya pahūtajātarūparajatā. Vittūpakaraṇassa tuṭṭhikāraṇassa 2- pahūtatāya pahūtavittūpakaraṇā. Godhanādīnañca sattavidhadhaññānañca pahūtatāya pahūtadhanadhaññā. Tesampi jātānaṃ natthi aññatra jarāmaraṇāti tesampi evaṃ issarānaṃ jātānaṃ nibbattānaṃ natthi aññatra jarāmaraṇā, jātattāyeva jarāmaraṇato mokkho nāma natthi, antojarāmaraṇeyeva teti. 3- Arahantotiādīsu ārakā kilesehīti arahanto. Khīṇā etesaṃ cattāro āsavāti khīṇāsavā. Brahmacariyavāsaṃ vutthā pariniṭṭhitavāsāti vusitavanto. Catūhi maggehi karaṇīyaṃ etesaṃ katanti katakaraṇīyā. Khandhabhāro kilesabhāro abhisaṅkhārabhāro kāmaguṇabhāroti ime ohitā bhārā etesanti ohitabhāRā. Anuppatto arahattasaṅkhāto sako attho etesanti anuppattasadatthā. Dasavidhampi parikkhīṇaṃ bhavasaṃyojanaṃ etesanti parikkhīṇabhavasaṃyojanā. Sammā kāraṇena 4- jānitvā vimuttāti sammadaññāvimuttā. Maggapaññāya catusaccadhammaṃ ñatvā phalavimuttiyā vimuttāti attho. Bhedanadhammoti bhijjanasabhāvo. Nikkhepanadhammoti nikkhipitabbasabhāvo. Khīṇāsavassa hi ajīraṇadhammopi atthi, ārammaṇato paṭividdhanibbānaṃ, taṃ hi 5- na jīrati. Idha panassa jīraṇadhammaṃ dassento evamāha. Atthuppattiko kirassa suttassa nikkhePo. Sīvikasālāya nisīditvā kathitanti vadanti. Tattha bhagavā citrāni rathayānādīni disvā diṭṭhameva upamaṃ katvā "jīranti ve rājarathā"ti gāthamāha. Tattha jīrantīti jaraṃ pāpuṇanti. Rājarathāti rañño abhirūpā rathā. 6- Sucittāti suvaṇṇarajatādīhi suṭṭhu cittā. 7- Atho sarīrampi jaraṃ upetīti evarūpesu anupādinnakesu sāradārumayesu rathesu jarantesu 8- imasmiṃ ajjhattike upādinnake @Footnote: 1 cha.Ma., i. nidhānagatadhanassa 2 cha.Ma., i. tuṭṭhikaraṇassa 3 Sī., i. hoti @4 cha.Ma., i. kāraṇehi 5 Ma. tampi 6 cha.Ma., i. abhirūhanarathā @7 cha.Ma., i........cittitā 8 cha.Ma., i. jīrantesu

--------------------------------------------------------------------------------------------- page132.

Maṃsalohitādimaye sarīre kiṃ vattabbaṃ, sarīraṃ 1- jaraṃ upetiyevāti attho. Santo have sabbhi pavedayantīti santo sabbhi 2- saddhiṃ sataṃ dhammo na jaraṃ upetīti evaṃ pavedayanti. Sataṃ dhammo nāma nibbānaṃ, taṃ na jīrati, ajaraṃ amaranti 3- evaṃ kathentīti attho. Yasmā vā nibbānaṃ āgamma sīdanasabhāvā kilesā bhijjanti, tasmā taṃ sabbhīti vuccati. Iti purimapadassa kāraṇaṃ dassento "santo have sabbhi pavedayantī"ti āha. Idaṃ hi vuttaṃ hoti:- sataṃ dhammo na jaraṃ upeti, tasmā santo sabbhi pavedayanti, ajaraṃ nibbānaṃ sataṃ dhammoti ācikkhantīti attho. Sundarādhivacanaṃ vā etaṃ sabbhīti. Yaṃ sabbhidhammabhūtaṃ nibbānaṃ santo pavedayanti kathayanti, so sataṃ dhammo na jaraṃ upetīti 4- attho. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 130-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3407&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3407&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=331              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2244              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1949              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1949              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]