ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page123.

3. Kosalasaṃyutta 1. Paṭhamavagga 1. Daharasuttavaṇṇanā [112] Kosalasaṃyuttassa paṭhame bhagavatā sadadhiṃ sammodīti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ sampavattamodo 1- ahosi. Sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamāsi. Yāya ca "kacci bho gotama khamanīyaṃ, kacci yāpanīyaṃ, kacci bhoto gotamassa gotamasāvakānañca 2- appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro"tiādikāya kathāya sammodi, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ araharūpato saritabbabhāvato ca sārāṇīyaṃ. 3- Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato sārāṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sārāṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhapetvā ito pubbe tathāgatassa adiṭṭhattā guṇāguṇavasena gambhīrabhāvaṃ vā 4- ajānanto ekamantaṃ nisīdi, ekamantaṃ nisinno 5- yaṃ ovaṭṭikasāraṃ katvā āgato lokanissaraṇabhavokkantipañhaṃ taṃ pucchituṃ 6- bhavampi notiādimāha. Tattha bhavampīti pikāro sampiṇḍanatthe nipāto. Tena ca cha satthāre sampiṇḍeti. Yathā pūraṇādayo "sammāsambuddhamhā"ti paṭijānanti, evaṃ bhavaṃpi nu paṭijānātīti attho. Idampana rājā na attano laddhiyā, loke mahājanena gahitapaṭiññāvasena pucchati. Atha bhagavā buddhasīhanādaṃ nadanto yaṃ hi taṃ mahārājātiādimāha. Tattha ahaṃ hi mahārājāti anuttaraṃ sabbaseṭṭhaṃ sabbaññutañāṇasaṅkhātaṃ sammāsambodhiṃ ahaṃ abhisambuddhoti attho. Samaṇabrāhmaṇāti @Footnote: 1 cha.Ma., i. samappavattamodo 2 cha.Ma. sāvakānañca 3 cha.Ma. sāraṇīyaṃ evamuparipi @4 cha.Ma., i. gambhīrabhāvaṃ vā uttānabhāvaṃ vā 5 cha.Ma., i. nisinno kho @6 cha.Ma. lokanissaraṇabhavokkantipañhaṃ satthu sammāsambuddhataṃ pucchituṃ

--------------------------------------------------------------------------------------------- page124.

Pabbajjūpagamanena samaṇā, jātivasena brāhmaṇā. Saṃghinotiādīsu pabbajitasamūhasaṅkhāto saṃgho etesaṃ atthīti saṃghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. "appicchā santuṭṭhā appicchatāya vatthampi na nivāsentī"ti evaṃ samuggato yaso etesaṃ atthīti yasassino. Titthakarāti laddhikaRā. Sādhusammatāti "santo sappurisā"ti evaṃ sammatā. Bahujanassāti asutavato andhabālaputhujjanassa. Pūraṇotiādīni tesaṃ nāmagottāni. Pūraṇoti hi nāmameva. Tathā makkhalīti. So pana gosālāyaṃ 1- jātattā gosāloti vutto. Nāṭaputtoti nāṭassa putto. Veḷaṭṭhaputtoti veḷaṭṭhassa putto. Kaccāyanoti pakuddhassa gottaṃ. Kesakambalassa dhāraṇato ajito kesakambaloti vutto. Tepi mayāti kappakolāhalaṃ buddhakolāhalaṃ cakkavattikolāhalanti tīṇi kolāhalāni. Tattha "vassasatasahassamatthake kappuṭṭhānaṃ bhavissatī"ti kappakolāhalaṃ nāma hoti, "ito vassasatasahassamatthake loko vinassissati, mettaṃ mārisā bhāvetha, karuṇaṃ muditaṃ upekkhan"ti manussapathe devatā ghosentiyo vicaranti. "vassasahassamatthake pana buddho uppajjissatī"ti buddhakolāhalaṃ nāma hoti, "ito vassasahassamatthake buddho uppajjitvā dhammānudhammapaṭipadaṃ paṭipannena saṃgharatanena parivārito dhammaṃ desento vicarissatī"ti devatā ugghosenti. "vassasatamatthake pana cakkavatti uppajjissatī"ti cakkavattikolāhalaṃ nāma hoti, "ito vassasatamatthake sattaratanasampanno cātuddīpissaro parosahassaputtaparivāro 2- vehāsaṅgamo cakkavattirājā uppajjissatī"ti devatā ugghosenti. Imesu tīsu kolāhalesu ime cha satthāro buddhakolāhalaṃ sutvā ācariye payirupāsitvā cintāmaṇivijjādīni uggaṇhitvā "mayaṃ buddhamhā"ti paṭiññaṃ katvā mahājanaparivutā janapadaṃ vicarantā anupubbena sāvatthiyaṃ sampattā. Tesaṃ upaṭṭhākā rājānaṃ upasaṅkamitvā "mahārāja pūraṇakassapo .pe. Ajito kesakambalo buddho kira sabbaññū"ti 3- ārocesuṃ. Rājā "tumheva ne nimantetvā ānethā"ti āha. @Footnote: 1 cha.Ma., i. gosālāya 2 cha.Ma., i. sahassaputtaparivāro @3 cha.Ma. buddho kira sabbaññū kirā"ti

--------------------------------------------------------------------------------------------- page125.

Te gantvā tehi "rājā vo nimanteti, rañño gehe bhikkhaṃ gaṇhathā"ti vuttā gantuṃ na ussahanti, 1- punappunaṃ vuccamānā upaṭṭhākānaṃ cittānurakkhanatthāya adhivāsetvā sabbe ekatova agamaṃsu. Rājā āsanāni paññāpetvā "nisīdantu"ti āha. Nigaṇṭhānaṃ 2- attabhāve rājusamā 3- nāma pharati, te mahārahesu āsanesu nisīdituṃ asakkontā phalakesu ceva bhūmiyañca nisīdiṃsu. Rājā "ettakeneva natthi tesaṃ anto sukko dhammo"ti vatvā āhāraṃ adatvāva tālato patitaṃ muggarena pothento viya "tumhe buddhā, na buddhā"ti pañhaṃ pucchi. Te cintayiṃsu "sace `buddhamhā'ti vakkhāma, rājā buddhavisaye pañhaṃ pucchitvā kathetuṃ asakkontā 4- `tumhe mayaṃ buddhāti mahājanaṃ vañcetvā āhiṇḍathā'ti jivhaṃ 5- chindāpeyya, aññampi anatthaṃ kareyyā"ti sakapaṭiññāya eva "na mayaṃ buddhā"ti vadiṃsu. Atha ne rājā gehato nikaḍḍhāpesi. Te rājagharato nikkhante upaṭṭhākā pucchiṃsu "kiṃ ācariyā rājā tumhe pañhaṃ pucchitvā sakkārasammānaṃ akāsī"ti. Rājā "tumhe buddhā na buddhāti 6- pucchi, tato mayaṃ "sace ayaṃ rājā buddhavisaye pañhaṃ kathiyamānaṃ ajānanto amhesu manaṃ dosessati, 7- bahuṃ apuññaṃ pasavissatī"ti rañño anukampāya "na mayaṃ buddhā"ti vadimhā, mayampana buddhā eva, amhākaṃ buddhabhāvo udakena dhovitvā 8- harituṃ na sakkā 9- iti bahiddhā "buddhamhā"ti āhaṃsu, rañño santike "na mayaṃ buddhā"ti vadiṃsu, 10- idaṃ gahetvā rājā evamāha. Tattha kiṃ pana bhavaṃ gotamo daharo ceva jātiyā, navo ca pabbajjāyāti idaṃ attano paṭiññaṃ gahetvā vadati. Tattha kinti paṭikkhepavacanaṃ. Ete jātiyā mahallakā 11- ca cirapabbajitā ca "buddhamhā"ti na paṭijānanti, bhavaṃ gotamo jātiyā ca daharo pabbajjāya ca navo kiṃ paṭijānāti, mā paṭijānāhīti attho. @Footnote: 1 Ma. na ussahantā 2 cha.Ma., i. nigguṇānaṃ 3 rājusmāti rājatejoti ṭīkā @4 cha.Ma., i. asakkonte 5 cha.Ma., i. jivhampi @6 cha.Ma., i. "buddhā tumhe"ti pucchi 7 cha.Ma., i. padosessati @8 cha.Ma., i. dhovitvāpi 9 cha.Ma., i. na sakkāti @10 cha.Ma., i. vadiṃsūti 11 cha.Ma., i. jātimahallakā

--------------------------------------------------------------------------------------------- page126.

Na uññātabbāti na avajānitabbā. Na paribhotabbāti na paribhavitabbā. Katame cattāroti kathetukamyatāpucchā. Khattiyoti rājakumāro. Uragoti āsīviso. Aggīti aggiyeva. Bhikkhūti imasmiṃ pana pade desanākusalatāya attānaṃ abbhantaraṃ katvā sīlavantaṃ pabbajitaṃ dasseti. Ettha ca daharaṃ rājakumāraṃ disvā ukkamitvā maggaṃ adento pārupanaṃ anapanento nisinnāsanato anuṭṭhahanto hatthipiṭṭhādīhi anotaranto heṭṭhā katvā avamaññavasena 1- aññampi evarūpaṃ anācāraṃ karonto khattiyaṃ avajānāti nāma. "bhaddako vatāyaṃ rājakumāro mahāgaṇḍo 2- mahodaro 3- yaṃkiñci corupaddavaṃ vūpasametuṃ yattha katthaci ṭhāne rajjaṃ anusāsituṃ sakkhissatī"tiādīni vadanto paribhoti nāma. Añjanisalākamattampi āsīvisapotakaṃ kaṇṇādīsu pilandhanto aṅgulimpi jivhampi ḍaṃsāpento uragaṃ avajānāti nāma. "bhaddako vatāyaṃ āsīviso udakadeḍḍubho viya kañcideva 4- ḍaṃsituṃ kassacideva kāye visaṃ pharituṃ sakkhissatī"tiādīni vadanto paribhoti nāma. Khajjupanakamattampi 5- aggiṃ gahetvā hatthena kīḷanto bhaṇḍukkhalikāya khipanto cuḷāya vā sayanapiṭṭhasāṭakapasibbakādīsu vā khipanto 6- aggiṃ avajānāti nāma. "bhaddako vatāyaṃ aggi kataraṃ nukho yāgubhattaṃ pacissati, kataraṃ macchamaṃsaṃ, kassa sītaṃ vinodessatī"tiādīni vadanto paribhoti nāma. Daharasāmaṇere 7- pana disvā ukkamitvā maggaṃ adentoti rājakumāre vuttaṃ anācāraṃ karonto bhikkhuṃ avajānāti nāma. "bhaddako vatāyaṃ sāmaṇero mahāgaṇḍo 2- mahodaro 3- yaṃkiñci buddhavacanaṃ uggahetuṃ yaṃkiñci araññaṃ ajjhogahetvā 8- vasituṃ sakkhissati, saṃghattherakāle manāpo bhavissatī"tiādīni vadanto paribhoti nāma. Taṃ sabbampi na kātabbanti dassento na uññātabbo na paribhotabboti āha. Etadavocāti etaṃ gāthābandhaṃ avoca. Gāthā ca nāmetā tadatthadīpanāpi honti visesatthadīpanāpi, tatrimā tadatthampi visesatthampi dīpentiyeva. Tattha @Footnote: 1 cha.Ma., i. maññanavasena 2 cha.Ma. mahākaṇṭho, i. mahākaṇho, Sī. mahākaṇṇo @3 cha.Ma. mahodaro kiṃ nāma 4 cha.Ma. kiṃ nāma kiñcideva 5 cha.Ma., i. jajjopanakamattamapi @6 cha.Ma., i. ṭhapento 7 cha.Ma., i. daharasāmaṇerampi @8 cha.Ma. ajjhogāhetvā, i. ajjhogetvā

--------------------------------------------------------------------------------------------- page127.

Khattiyanti khettānaṃ adhipatiṃ. Vuttaṃ hetaṃ "khettānaṃ adhipatīti kho vāseṭṭha `khattiyo khattiyo'tveva dutiyaṃ akkharaṃ upanibbattan"ti. 1- Jātisampannanti vāseṭṭhakhattiyajātiyā 2- jātisampannaṃ. Abhijātanti tīṇi kulāni atikkamitvā jātaṃ. Ṭhānaṃ hīti kāraṇaṃ vijjati. Manussindoti 3- manussajeṭṭhako. Rājadaṇḍenāti raññā 4- uddhatadaṇḍena, so appako nāma na hoti, dasasahassavīsatisahassappamāṇo hotiyeva. Tasmiṃ pakkamate bhusanti tasmiṃ puggale balavaṃ upakkamati. Rakkhaṃ jīvitamattanoti attano jīvitaṃ rakkhamāno taṃ khattiyaṃ parivajjeyya na ghaṭeyya. 5- Uccāvacehīti nānāvidhehi. Vaṇṇehīti saṇṭhānehi. Yena kenaci 6- hi vaṇṇena caranto gocaraṃ labhati, yadi sappavaṇṇena, yadi deḍḍubhavaṇṇena, yadi dhammanivaṇṇena, antamaso kalandakavaṇṇenapi caratiyeva. Āsajjāti patvā. Bālanti yena bālena ghaṭito, taṃ bālaṃ naraṃ vā nāriṃ vā ḍaṃseyya. Pahūtabhakkhanti bahubhakkhaṃ. Aggissa hi abhakkhaṃ nāma natthi. Jālinanti jālavantaṃ. Pāvakanti 7- aggiṃ. Pāvagantipi pāṭho. Kaṇhavattaninti vattanīti maggo, 8- agginā gatamaggo 8- kaṇho hoti kāḷako, tasmā "kaṇhavattanī"ti vuccati. Mahā hutvānāti mahanto hutvā. Aggi hi ekadā yāva brahmalokappamāṇopi hoti. Jāyanti tattha pārohāti tattha agginā daḍḍhe vane pārohā jāyanti. Pārohāti tiṇarukkhādayo vuccanti. Te hi agginā daḍḍhaṭṭhāne mūlamattepi avasiṭṭhe pādato rohanti jāyanti vaḍḍhanti, tasmā "pārohā"ti vuccanti. Puna rohanatthena vā pārohā. Ahorattānaṃ accayeti rattidivānaṃ 9- atikkame. Nidāghepi deve vuṭṭhamatte jāyanti. Bhikkhu ḍahati tejasāti ettha akkosantaṃ paccakkosanto bhaṇḍantaṃ paṭibhaṇḍanto paharantaṃ paṭippaharanto bhikkhu nāma kañci 10- bhikkhuṃ tejasā 11- ḍahituṃ na sakkoti. Yo pana akkosantaṃ na paccakkosati, bhaṇḍantaṃ na @Footnote: 1 dī. pāṭi. 11/131/80 mahāsammatarājā 2 cha.Ma., i. tāyeva khattiyajātiyā @3 cha.Ma. manujindo 4 cha.Ma. rañño 5 cha.Ma., i. ghaṭṭeyya @6 cha.Ma., i. yena yena 7 i. pavākanti 8-8 Ma. so @9 cha.Ma., i. rattindivānaṃ 10 cha.Ma., i. kiñci 11 cha.Ma. bhikkhutejasā

--------------------------------------------------------------------------------------------- page128.

Paṭibhaṇḍati, paharantaṃ na paṭippaharati, tasmiṃ vippaṭipanno tassa sīlatejena ḍayhati. Tenetaṃ 1- vuttaṃ. Na tassa puttā pasavoti tassa puttadhītaropi gomahisakukkuṭasūkarādayo ca 2- sabbepi 3- na bhavanti, vinassantīti attho. Dāyādā vindare dhananti tassa dāyādāpi dhanaṃ na vindanti. Tālavatthu 4- bhavanti teti te bhikkhū tejasā 5- daḍḍhā vatthumattāvasiṭṭhā 6- matthakā chinnatālo viya bhavanti, puttadhītādivasena na vaḍḍhantīti attho. Tasmāti yasmā samaṇatejena daḍḍhā matthakacchinnatālo viya aviruḷhadhammā bhavanti, tasmā. Sammadeva samācareti sammā samācareyya. Sammā samācāraṃ tena kiṃ kātabbaṃ. 7- Khattiyaṃ tāva nissāya laddhagāmanigamayānabāhanādiānisaṃsaṃ, 8- uragaṃ nissāya tassa kīḷāpanena laddhabbaṃ vatthahiraññasuvaṇṇādiānisaṃsaṃ, aggiṃ nissāya tassānubhāvena pattabbaṃ yāgubhattapacanasītavinodanādiānisaṃsaṃ, bhikkhuṃ nissāya tassa vasena pattabbaṃ asutasavanasutapariyodapanasamaggādhigamādiānisaṃsaṃ 9- sampassamānena "ete nissāya pubbe vuttappakāro ādīnavo atthi, kiṃ imehī"ti na sabbasova pahātabbo. 10- Issariyatthikena ca 11- vuttappakāraṃ avajānanañca paribhavanañca akatvā pubbuṭṭhāyipacchānipātādīhi upāyehi khattiyakumāro tosetabbo, evaṃ tato issariyaṃ adhigamissati. Ahituṇḍikena urage vissāsaṃ akatvā nāgavijjaṃ parivattetvā ajapadena daṇḍena gīvāya gahetvā visaharena mūlena dāḍhaṃ 12- dhovitvā peḷāyaṃ pakkhipitvā kīḷāpentena caritabbaṃ. Evaṃ taṃ nissāya ghāsacchādanādīni labhissati. Yāgupacanādīni kattukāmena aggiṃ vissāsena bhaṇḍukkhalikādīsu apakkhipitvā hatthehi anāmasantena gomayacuṇṇādīhi jalitvā 13- yāgupacanādīni kattabbāni, evaṃ taṃ nissāya ānisaṃsaṃ labhissati. Asutasavanādīni patthayantenapi bhikkhuṃ ativissāsena vejjakammadūtakammanavakammādīsu 14- ayojetvā catūhi paccayehi @Footnote: 1 cha.Ma. tenevetaṃ 2 cha.Ma., i. ca saddo na dissati 3 cha.Ma., i. pasavopi @4 cha.Ma., i. tālāvatthū 5 cha.Ma., i. bhikkhutejasā 6 cha.Ma., i. vasiṭṭho @7 cha.Ma., i. samācarantena pana kiṃ kātabbanti 8 cha.Ma., i. laddhabbaṃ gāmanigaMa... @9 cha.Ma., i......saggamaggādhi..... 10 cha.Ma. sabbaso pahātabbā, i. pahātabbā @11 cha.Ma., i. pana 12 cha.Ma., i. dāṭhā 13 cha.Ma., i. jāletvā @14 cha.Ma. vejjakammanavakammādīsu, Sī., i. vejjakammadūtakammādīsu

--------------------------------------------------------------------------------------------- page129.

Sakkaccaṃ upaṭṭhātabbo, evaṃ taṃ nissāya asutapubbaṃ buddhavacanaṃ asutapubbaṃ pañhavinicchayaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ tisso kulasampattiyo 1- cha kāmasaggāni nava ca brahmaloke patvā amatamahānibbānadassanampi labhissatīti imamatthaṃ sandhāya sammadeva samācareti āha. Etadavocāti dhammadesanaṃ sutvā pasanno pasādaṃ āvikaronto etaṃ "abhikkantan"tiādivacanaṃ avoca. Tattha abhikkantanti atikantaṃ 2- atiiṭṭhaṃ atimanāpaṃ, atisundaranti attho. Ettha ekena abhikkantasaddena desanaṃ thometi "abhikkantaṃ bhante yadidaṃ bhagavato dhammadesanā"ti. Ekena attano pasādaṃ "abhikkantaṃ bhante yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādo"ti. Tato paraṃ catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya. Paṭicchannanta tiṇādichāditaṃ. 3- Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā "esa maggo"ti vadeyya. Andhakāreti kāḷapakkhacātuddasīaḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tame. 4- Idaṃ vuttaṃ hoti:- yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ saddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhūti micchādiṭṭhigahaṇapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggapaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa 5- me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajotaṃ dhārentena 6- mayhaṃ bhagavatā etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsito. 7- Evaṃ desanaṃ thometvā imāya desanāya ratanattayapasannacitto pasannākāraṃ karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ. Bhagavantaṃ saraṇaṃ @Footnote: 1 Sī. kusala........ 2 cha.Ma., i. abhikantaṃ 3 cha.Ma., i. tiṇapaṇṇādichāditaṃ @4 Ma. caturaṅgatamasi 5 Sī., ka. mohandhakānimuggassa 6 ka.....pajotadhāraṇena @7 cha.Ma. pakāsitoti

--------------------------------------------------------------------------------------------- page130.

Gacchāmi dhammañca bhikkhusaṃghañcāti bhagavantañca dhammañca saṃghañcāti 1- imaṃ ratanattayaṃ saraṇaṃ gacchāmi. Upāsakaṃ maṃ bhante bhagavā dhāretūti maṃ bhagavā "upāsako ayan"ti evaṃ dhāretu, jānātūti attho. Ajjataggeti ajjataṃ ādiṃ katvā. Ajjadaggeti vā pāṭho, dakāro padasandhikaro, ajja aggaṃ katvāti attho. Pāṇupetanti pāṇehi upetaṃ. Yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇagataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretūti ayamettha saṅkhepo, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sāmaññaphalasutte sabbākārena vuttoti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 123-130. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3203&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3203&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=322              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2153              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1867              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1867              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]