ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                           3. Kosalasaṃyutta
                            1. Paṭhamavagga
                         1. Daharasuttavaṇṇanā
     [112] Kosalasaṃyuttassa paṭhame bhagavatā sadadhiṃ sammodīti yathā khamanīyādīni
pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ sampavattamodo 1- ahosi.
Sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamāsi. Yāya ca "kacci bho
gotama khamanīyaṃ, kacci yāpanīyaṃ, kacci bhoto gotamassa gotamasāvakānañca 2-
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro"tiādikāya kathāya sammodi,
taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ,
atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ araharūpato
saritabbabhāvato ca sārāṇīyaṃ. 3- Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato
sārāṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sārāṇīyanti
evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā pariyosāpetvā
niṭṭhapetvā ito pubbe tathāgatassa adiṭṭhattā guṇāguṇavasena gambhīrabhāvaṃ vā 4-
ajānanto ekamantaṃ nisīdi, ekamantaṃ nisinno 5- yaṃ ovaṭṭikasāraṃ katvā āgato
lokanissaraṇabhavokkantipañhaṃ taṃ pucchituṃ 6- bhavampi notiādimāha.
     Tattha bhavampīti pikāro sampiṇḍanatthe nipāto. Tena ca cha satthāre
sampiṇḍeti. Yathā pūraṇādayo "sammāsambuddhamhā"ti paṭijānanti, evaṃ bhavaṃpi nu
paṭijānātīti attho. Idampana rājā na attano laddhiyā, loke mahājanena
gahitapaṭiññāvasena pucchati. Atha bhagavā buddhasīhanādaṃ nadanto yaṃ hi taṃ
mahārājātiādimāha. Tattha ahaṃ hi mahārājāti anuttaraṃ sabbaseṭṭhaṃ
sabbaññutañāṇasaṅkhātaṃ sammāsambodhiṃ ahaṃ abhisambuddhoti attho. Samaṇabrāhmaṇāti
@Footnote: 1 cha.Ma., i. samappavattamodo    2 cha.Ma. sāvakānañca   3 cha.Ma. sāraṇīyaṃ evamuparipi
@4 cha.Ma., i. gambhīrabhāvaṃ vā uttānabhāvaṃ vā   5 cha.Ma., i. nisinno kho
@6 cha.Ma. lokanissaraṇabhavokkantipañhaṃ satthu sammāsambuddhataṃ pucchituṃ
Pabbajjūpagamanena samaṇā, jātivasena brāhmaṇā. Saṃghinotiādīsu pabbajitasamūhasaṅkhāto
saṃgho etesaṃ atthīti saṃghino. Sveva gaṇo etesaṃ atthīti gaṇino.
Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā
pākaṭā. "appicchā santuṭṭhā appicchatāya vatthampi na nivāsentī"ti evaṃ
samuggato yaso etesaṃ atthīti yasassino. Titthakarāti laddhikaRā. Sādhusammatāti
"santo sappurisā"ti evaṃ sammatā. Bahujanassāti asutavato andhabālaputhujjanassa.
Pūraṇotiādīni tesaṃ nāmagottāni. Pūraṇoti hi nāmameva. Tathā makkhalīti. So
pana gosālāyaṃ 1- jātattā gosāloti vutto. Nāṭaputtoti nāṭassa putto.
Veḷaṭṭhaputtoti veḷaṭṭhassa putto. Kaccāyanoti pakuddhassa gottaṃ. Kesakambalassa
dhāraṇato ajito kesakambaloti vutto.
      Tepi mayāti kappakolāhalaṃ buddhakolāhalaṃ cakkavattikolāhalanti tīṇi
kolāhalāni. Tattha "vassasatasahassamatthake kappuṭṭhānaṃ bhavissatī"ti kappakolāhalaṃ
nāma hoti, "ito vassasatasahassamatthake loko vinassissati, mettaṃ mārisā
bhāvetha, karuṇaṃ muditaṃ upekkhan"ti manussapathe devatā ghosentiyo vicaranti.
"vassasahassamatthake pana buddho uppajjissatī"ti buddhakolāhalaṃ nāma hoti, "ito
vassasahassamatthake buddho uppajjitvā dhammānudhammapaṭipadaṃ paṭipannena saṃgharatanena
parivārito dhammaṃ desento vicarissatī"ti devatā ugghosenti. "vassasatamatthake
pana cakkavatti uppajjissatī"ti cakkavattikolāhalaṃ nāma hoti, "ito
vassasatamatthake sattaratanasampanno cātuddīpissaro parosahassaputtaparivāro 2-
vehāsaṅgamo cakkavattirājā uppajjissatī"ti devatā ugghosenti.
      Imesu tīsu kolāhalesu ime cha satthāro buddhakolāhalaṃ sutvā ācariye
payirupāsitvā cintāmaṇivijjādīni uggaṇhitvā "mayaṃ buddhamhā"ti paṭiññaṃ
katvā mahājanaparivutā janapadaṃ vicarantā anupubbena sāvatthiyaṃ sampattā. Tesaṃ
upaṭṭhākā rājānaṃ upasaṅkamitvā "mahārāja pūraṇakassapo .pe. Ajito kesakambalo buddho
kira sabbaññū"ti 3- ārocesuṃ. Rājā "tumheva ne nimantetvā ānethā"ti āha.
@Footnote: 1 cha.Ma., i. gosālāya  2 cha.Ma., i. sahassaputtaparivāro
@3 cha.Ma. buddho kira sabbaññū kirā"ti
Te gantvā tehi "rājā vo nimanteti, rañño gehe bhikkhaṃ gaṇhathā"ti vuttā
gantuṃ na ussahanti, 1- punappunaṃ vuccamānā upaṭṭhākānaṃ cittānurakkhanatthāya
adhivāsetvā sabbe ekatova agamaṃsu. Rājā āsanāni paññāpetvā "nisīdantu"ti
āha. Nigaṇṭhānaṃ 2- attabhāve rājusamā 3- nāma pharati, te mahārahesu āsanesu
nisīdituṃ asakkontā phalakesu ceva bhūmiyañca nisīdiṃsu.
       Rājā "ettakeneva natthi tesaṃ anto sukko dhammo"ti vatvā  āhāraṃ
adatvāva tālato patitaṃ muggarena pothento viya "tumhe buddhā, na buddhā"ti
pañhaṃ pucchi. Te cintayiṃsu  "sace `buddhamhā'ti vakkhāma, rājā buddhavisaye
pañhaṃ pucchitvā kathetuṃ asakkontā 4- `tumhe mayaṃ buddhāti mahājanaṃ vañcetvā
āhiṇḍathā'ti jivhaṃ 5- chindāpeyya, aññampi anatthaṃ kareyyā"ti sakapaṭiññāya
eva  "na mayaṃ buddhā"ti vadiṃsu. Atha ne rājā gehato nikaḍḍhāpesi. Te
rājagharato nikkhante upaṭṭhākā  pucchiṃsu "kiṃ ācariyā rājā tumhe pañhaṃ
pucchitvā sakkārasammānaṃ akāsī"ti. Rājā "tumhe buddhā na buddhāti 6- pucchi,
tato mayaṃ "sace ayaṃ rājā buddhavisaye pañhaṃ kathiyamānaṃ ajānanto amhesu
manaṃ dosessati, 7- bahuṃ apuññaṃ pasavissatī"ti rañño anukampāya "na mayaṃ
buddhā"ti vadimhā, mayampana buddhā eva, amhākaṃ buddhabhāvo udakena dhovitvā 8-
harituṃ na sakkā 9-  iti bahiddhā "buddhamhā"ti āhaṃsu, rañño santike "na
mayaṃ buddhā"ti vadiṃsu, 10- idaṃ gahetvā rājā evamāha. Tattha kiṃ pana bhavaṃ
gotamo daharo ceva jātiyā, navo ca pabbajjāyāti idaṃ attano paṭiññaṃ
gahetvā vadati. Tattha kinti paṭikkhepavacanaṃ. Ete jātiyā mahallakā 11- ca
cirapabbajitā ca "buddhamhā"ti na paṭijānanti, bhavaṃ gotamo jātiyā ca daharo
pabbajjāya ca navo kiṃ paṭijānāti, mā paṭijānāhīti attho.
@Footnote: 1 Ma. na ussahantā   2 cha.Ma., i. nigguṇānaṃ    3 rājusmāti rājatejoti ṭīkā
@4 cha.Ma., i. asakkonte   5 cha.Ma., i. jivhampi
@6 cha.Ma., i. "buddhā tumhe"ti pucchi  7 cha.Ma., i. padosessati
@8 cha.Ma., i. dhovitvāpi   9 cha.Ma., i. na sakkāti
@10 cha.Ma., i. vadiṃsūti   11 cha.Ma., i. jātimahallakā
      Na uññātabbāti na avajānitabbā. Na paribhotabbāti na paribhavitabbā.
Katame cattāroti kathetukamyatāpucchā. Khattiyoti rājakumāro. Uragoti āsīviso.
Aggīti aggiyeva. Bhikkhūti imasmiṃ pana pade desanākusalatāya attānaṃ abbhantaraṃ
katvā sīlavantaṃ pabbajitaṃ dasseti. Ettha ca daharaṃ rājakumāraṃ disvā ukkamitvā
maggaṃ adento pārupanaṃ anapanento nisinnāsanato anuṭṭhahanto hatthipiṭṭhādīhi
anotaranto heṭṭhā katvā avamaññavasena 1- aññampi evarūpaṃ anācāraṃ karonto
khattiyaṃ avajānāti nāma. "bhaddako vatāyaṃ rājakumāro mahāgaṇḍo 2- mahodaro 3- yaṃkiñci
corupaddavaṃ vūpasametuṃ yattha katthaci ṭhāne rajjaṃ anusāsituṃ sakkhissatī"tiādīni
vadanto paribhoti nāma. Añjanisalākamattampi āsīvisapotakaṃ kaṇṇādīsu pilandhanto
aṅgulimpi jivhampi ḍaṃsāpento uragaṃ avajānāti nāma. "bhaddako vatāyaṃ
āsīviso udakadeḍḍubho viya kañcideva 4- ḍaṃsituṃ kassacideva kāye visaṃ pharituṃ
sakkhissatī"tiādīni vadanto paribhoti nāma. Khajjupanakamattampi 5- aggiṃ gahetvā
hatthena kīḷanto bhaṇḍukkhalikāya khipanto cuḷāya vā sayanapiṭṭhasāṭakapasibbakādīsu
vā khipanto 6- aggiṃ avajānāti nāma. "bhaddako vatāyaṃ aggi kataraṃ nukho
yāgubhattaṃ pacissati, kataraṃ macchamaṃsaṃ, kassa sītaṃ vinodessatī"tiādīni vadanto
paribhoti nāma. Daharasāmaṇere 7- pana disvā ukkamitvā maggaṃ adentoti
rājakumāre vuttaṃ anācāraṃ karonto bhikkhuṃ avajānāti nāma. "bhaddako vatāyaṃ
sāmaṇero mahāgaṇḍo 2- mahodaro 3- yaṃkiñci buddhavacanaṃ uggahetuṃ yaṃkiñci araññaṃ
ajjhogahetvā 8- vasituṃ sakkhissati, saṃghattherakāle manāpo bhavissatī"tiādīni vadanto
paribhoti nāma. Taṃ sabbampi na kātabbanti dassento na uññātabbo na
paribhotabboti āha.
      Etadavocāti etaṃ gāthābandhaṃ avoca. Gāthā ca nāmetā tadatthadīpanāpi
honti visesatthadīpanāpi, tatrimā tadatthampi visesatthampi dīpentiyeva. Tattha
@Footnote: 1 cha.Ma., i. maññanavasena   2 cha.Ma. mahākaṇṭho, i. mahākaṇho, Sī. mahākaṇṇo
@3 cha.Ma. mahodaro kiṃ nāma   4 cha.Ma. kiṃ nāma kiñcideva  5 cha.Ma., i. jajjopanakamattamapi
@6 cha.Ma., i. ṭhapento      7 cha.Ma., i. daharasāmaṇerampi
@8 cha.Ma. ajjhogāhetvā, i. ajjhogetvā
Khattiyanti khettānaṃ adhipatiṃ. Vuttaṃ hetaṃ "khettānaṃ adhipatīti kho vāseṭṭha `khattiyo
khattiyo'tveva dutiyaṃ akkharaṃ upanibbattan"ti. 1- Jātisampannanti
vāseṭṭhakhattiyajātiyā 2- jātisampannaṃ. Abhijātanti tīṇi kulāni atikkamitvā jātaṃ.
       Ṭhānaṃ hīti kāraṇaṃ vijjati. Manussindoti 3- manussajeṭṭhako. Rājadaṇḍenāti
raññā 4- uddhatadaṇḍena, so appako nāma na hoti, dasasahassavīsatisahassappamāṇo
hotiyeva. Tasmiṃ pakkamate bhusanti tasmiṃ puggale balavaṃ upakkamati. Rakkhaṃ
jīvitamattanoti attano jīvitaṃ rakkhamāno taṃ khattiyaṃ parivajjeyya na ghaṭeyya. 5-
       Uccāvacehīti nānāvidhehi. Vaṇṇehīti saṇṭhānehi. Yena kenaci 6- hi
vaṇṇena caranto gocaraṃ labhati, yadi sappavaṇṇena, yadi deḍḍubhavaṇṇena, yadi
dhammanivaṇṇena, antamaso kalandakavaṇṇenapi caratiyeva. Āsajjāti patvā.
Bālanti yena bālena ghaṭito, taṃ bālaṃ naraṃ vā nāriṃ vā ḍaṃseyya.
       Pahūtabhakkhanti bahubhakkhaṃ. Aggissa hi abhakkhaṃ nāma natthi. Jālinanti
jālavantaṃ. Pāvakanti 7- aggiṃ. Pāvagantipi pāṭho. Kaṇhavattaninti vattanīti maggo,
8- agginā gatamaggo 8- kaṇho hoti kāḷako, tasmā "kaṇhavattanī"ti vuccati.
      Mahā hutvānāti mahanto hutvā. Aggi hi ekadā yāva brahmalokappamāṇopi
hoti. Jāyanti tattha pārohāti tattha agginā daḍḍhe vane
pārohā jāyanti. Pārohāti tiṇarukkhādayo vuccanti. Te hi agginā
daḍḍhaṭṭhāne mūlamattepi avasiṭṭhe pādato rohanti jāyanti  vaḍḍhanti, tasmā
"pārohā"ti vuccanti. Puna rohanatthena vā pārohā. Ahorattānaṃ accayeti
rattidivānaṃ 9- atikkame. Nidāghepi deve vuṭṭhamatte jāyanti.
       Bhikkhu ḍahati tejasāti ettha akkosantaṃ paccakkosanto bhaṇḍantaṃ
paṭibhaṇḍanto paharantaṃ paṭippaharanto bhikkhu nāma kañci 10- bhikkhuṃ tejasā 11-
ḍahituṃ na sakkoti. Yo pana akkosantaṃ na paccakkosati, bhaṇḍantaṃ na
@Footnote: 1 dī. pāṭi. 11/131/80 mahāsammatarājā    2 cha.Ma., i. tāyeva khattiyajātiyā
@3 cha.Ma. manujindo      4 cha.Ma. rañño       5 cha.Ma., i. ghaṭṭeyya
@6 cha.Ma., i. yena yena    7 i. pavākanti      8-8 Ma. so
@9 cha.Ma., i. rattindivānaṃ   10 cha.Ma., i. kiñci  11 cha.Ma. bhikkhutejasā
Paṭibhaṇḍati, paharantaṃ na paṭippaharati, tasmiṃ vippaṭipanno tassa sīlatejena ḍayhati.
Tenetaṃ 1- vuttaṃ. Na tassa puttā pasavoti tassa puttadhītaropi gomahisakukkuṭasūkarādayo
ca 2- sabbepi 3- na bhavanti, vinassantīti attho. Dāyādā vindare
dhananti tassa dāyādāpi dhanaṃ na vindanti. Tālavatthu 4- bhavanti teti te bhikkhū
tejasā 5- daḍḍhā vatthumattāvasiṭṭhā 6- matthakā chinnatālo viya bhavanti,
puttadhītādivasena na vaḍḍhantīti attho.
      Tasmāti yasmā samaṇatejena daḍḍhā matthakacchinnatālo viya aviruḷhadhammā
bhavanti, tasmā. Sammadeva samācareti sammā samācareyya. Sammā samācāraṃ tena
kiṃ kātabbaṃ. 7- Khattiyaṃ tāva nissāya laddhagāmanigamayānabāhanādiānisaṃsaṃ, 8- uragaṃ
nissāya tassa kīḷāpanena laddhabbaṃ vatthahiraññasuvaṇṇādiānisaṃsaṃ, aggiṃ nissāya
tassānubhāvena pattabbaṃ yāgubhattapacanasītavinodanādiānisaṃsaṃ, bhikkhuṃ  nissāya tassa
vasena pattabbaṃ asutasavanasutapariyodapanasamaggādhigamādiānisaṃsaṃ 9- sampassamānena
"ete nissāya pubbe vuttappakāro ādīnavo atthi, kiṃ imehī"ti na sabbasova
pahātabbo. 10- Issariyatthikena ca 11- vuttappakāraṃ avajānanañca paribhavanañca
akatvā pubbuṭṭhāyipacchānipātādīhi upāyehi khattiyakumāro tosetabbo, evaṃ
tato issariyaṃ adhigamissati. Ahituṇḍikena urage vissāsaṃ akatvā nāgavijjaṃ
parivattetvā ajapadena daṇḍena gīvāya gahetvā visaharena mūlena dāḍhaṃ 12-
dhovitvā peḷāyaṃ pakkhipitvā kīḷāpentena caritabbaṃ. Evaṃ taṃ nissāya
ghāsacchādanādīni labhissati. Yāgupacanādīni kattukāmena aggiṃ vissāsena
bhaṇḍukkhalikādīsu apakkhipitvā hatthehi anāmasantena gomayacuṇṇādīhi jalitvā 13-
yāgupacanādīni kattabbāni, evaṃ taṃ nissāya ānisaṃsaṃ labhissati. Asutasavanādīni
patthayantenapi bhikkhuṃ ativissāsena vejjakammadūtakammanavakammādīsu 14- ayojetvā
catūhi paccayehi
@Footnote: 1 cha.Ma. tenevetaṃ    2 cha.Ma., i. ca saddo na dissati  3 cha.Ma., i. pasavopi
@4 cha.Ma., i. tālāvatthū   5 cha.Ma., i. bhikkhutejasā   6 cha.Ma., i. vasiṭṭho
@7 cha.Ma., i. samācarantena pana kiṃ kātabbanti   8 cha.Ma., i. laddhabbaṃ gāmanigaMa...
@9 cha.Ma., i......saggamaggādhi.....  10 cha.Ma. sabbaso pahātabbā, i. pahātabbā
@11 cha.Ma., i. pana   12  cha.Ma., i. dāṭhā    13 cha.Ma., i. jāletvā
@14 cha.Ma. vejjakammanavakammādīsu, Sī., i. vejjakammadūtakammādīsu
Sakkaccaṃ upaṭṭhātabbo, evaṃ taṃ nissāya asutapubbaṃ buddhavacanaṃ asutapubbaṃ
pañhavinicchayaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ tisso kulasampattiyo 1- cha kāmasaggāni
nava ca brahmaloke patvā amatamahānibbānadassanampi labhissatīti imamatthaṃ sandhāya
sammadeva samācareti āha.
      Etadavocāti dhammadesanaṃ sutvā pasanno pasādaṃ āvikaronto etaṃ
"abhikkantan"tiādivacanaṃ avoca. Tattha abhikkantanti atikantaṃ 2- atiiṭṭhaṃ
atimanāpaṃ, atisundaranti attho. Ettha ekena abhikkantasaddena desanaṃ thometi
"abhikkantaṃ bhante yadidaṃ bhagavato dhammadesanā"ti. Ekena attano pasādaṃ
"abhikkantaṃ bhante yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādo"ti.
      Tato paraṃ catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ,
heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya. Paṭicchannanta
tiṇādichāditaṃ. 3- Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ
ācikkheyyāti hatthe gahetvā "esa maggo"ti vadeyya. Andhakāreti
kāḷapakkhacātuddasīaḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tame. 4- Idaṃ vuttaṃ hoti:-
yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ
saddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato
sāsanantaradhānā pabhūti micchādiṭṭhigahaṇapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa
maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggapaṭipannassa me saggamokkhamaggaṃ
āvikarontena, yathā andhakāre telapajotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa 5-
me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajotaṃ
dhārentena 6- mayhaṃ bhagavatā etehi pariyāyehi pakāsitattā anekapariyāyena
dhammo pakāsito. 7-
      Evaṃ desanaṃ thometvā imāya desanāya ratanattayapasannacitto pasannākāraṃ
karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ. Bhagavantaṃ saraṇaṃ
@Footnote: 1 Sī. kusala........   2 cha.Ma., i. abhikantaṃ  3 cha.Ma., i. tiṇapaṇṇādichāditaṃ
@4 Ma. caturaṅgatamasi    5 Sī., ka. mohandhakānimuggassa    6 ka.....pajotadhāraṇena
@7 cha.Ma. pakāsitoti
Gacchāmi dhammañca bhikkhusaṃghañcāti bhagavantañca dhammañca saṃghañcāti 1- imaṃ ratanattayaṃ
saraṇaṃ gacchāmi. Upāsakaṃ maṃ bhante bhagavā dhāretūti maṃ bhagavā "upāsako
ayan"ti evaṃ dhāretu, jānātūti attho. Ajjataggeti ajjataṃ ādiṃ katvā.
Ajjadaggeti vā pāṭho, dakāro padasandhikaro, ajja aggaṃ katvāti attho.
Pāṇupetanti pāṇehi upetaṃ. Yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ
tīhi saraṇagamanehi saraṇagataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretūti ayamettha
saṅkhepo, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sāmaññaphalasutte
sabbākārena vuttoti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 123-130. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3203              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3203              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=322              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2153              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1867              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1867              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]