ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page120.

10. Nānātitthiyasāvakasuttavaṇṇanā [111] Dasame nānātitthiyasāvakāti te kira kammavādino ahesuṃ, tasmā dānādīni puñañāni katvā sagge nibbattā, te "attano attano satthari pasādena nibbattamhā"ti saññino hutvā "gacchāma dasabalassa santike ṭhatvā amhākaṃ satthārānaṃ vaṇṇaṃ kathessāmā"ti āgantvā paccekagāthāhi kathayiṃsu. Tattha chinditamāriteti chindite ca mārite ca. Hatajānīsūti pothane ca dhanajānīsu ca. Puññaṃ vā panāti attano puññaṃpi na samanupassati, saṅkhepato puññāpuññānaṃ vipāko natthīti vadati. Sa ve vissāsamācikkhīti so "evaṃ katapāpānaṃpi katapuññānaṃpi vipāko natthī"ti vadanto sattānaṃ vissāsaṃ avassayaṃ patiṭṭhaṃ ācikkhati, tasmā mānanaṃ vandanaṃ pūjanaṃ arahatīti vadati. Tapojigucchāyāti kāyakilamathatapena pāpajigucchanena. Susaṃvutattoti samannāgato pihito vā. Jegucchīti tapena pāpajigucchako. Nipakoti paṇḍito. Cātuyāmasusaṃvutoti cātuyāmena susaṃvuto. Cātuyāmo nāma sabbavārivārito ca hoti sabbavāriyutto ca sabbavāridhuto ca sabbavāriphuṭṭho 1- cāti ime cattāro koṭṭhāsā. Tattha sabbavārivārito cāti 2- vāritasabbaudako, paṭikkhittasabbasītodakoti attho. So kira sītodake sattasaññī hoti, tasmā taṃ na valañjeti. Sabbavāriyuttoti sabbena pāpavāraṇena yutto. Sabbavāridhutoti sabbena pāpavāraṇena dhutapāPo. Sabbavāriphuṭṭhoti 3- sabbena pāpavāraṇena phuṭṭho. Diṭṭhaṃ sutaṃ ca ācikkhanti diṭṭhaṃ "diṭṭhaṃ me"ti sutaṃ "sutaṃ me"ti ācikkhanto, na niguhanto. Na hi nūna kibbisīti evarūpo satthā kibbisakārako nāma na hoti. Nānātitthiyeti so kira nānātitthiyānaṃyeva upaṭṭhāko, tasmā te ārabbha vadati. Pakudhakoti 4- kātiyānoti pakudho 5- kaccāyano. Nigaṇṭhoti nāṭputto. Makkhalipūraṇā seti makkhali ca pūraṇo ca. Sāmaññappattāti @Footnote: 1 cha.Ma. sabbavāriphuṭo 2 cha.Ma. sabbavāri vāritoti 3 cha.Ma.....phuṭoti @4 ka. pakuddhako 5 ka. pakuddho

--------------------------------------------------------------------------------------------- page121.

Samaṇadhamme koṭippattā. Na hi nūna teti te sappurisehi na dūre, teyeva loke sappurisāti vadati. Paccabhāsīti "ayaṃ ākoṭako imesaṃ nagganissirikānaṃ dasabalassa santike ṭhatvā vaṇṇaṃ kathetīti tesaṃ avaṇṇaṃ kathessāmī"ti paṭiabhāsīti. Tattha sahā caritenāti saha caritamattena. 1- Chavo sigāloti lāmako kāṇasigālo. 2- Koṭṭhukoti 3- tasseva vevacanaṃ. Saṅkassarācāroti āsaṅkitasamācāro. Na sataṃ sarikkhoti paṇḍitānaṃ sappurisānaṃ sadiso na hoti, kiṃ tvaṃ kāṇasigālasadiso 4- titthiye sīhe karosīti. Anvāvisitvāti "ayaṃ evarūpānaṃ satthārānaṃ avaṇṇaṃ katheti, teneva naṃ mukhena vaṇṇaṃ kathāpessāmī"ti cintetvā tassa sarīre anvāvisi adhimucci, evaṃ anvāvisitvā. Āyuttāti tapojigucchane yuttapayuttā. Pālayaṃ pavivekiyanti pavivekaṃ pālayantā. Te kira "nhāpitapavivekaṃ pālessāmā"ti sayaṃ kese luñcanti, "cīvarapavivekaṃ pālessāmā"ti 5- naggā vicaranti, "piṇḍapātapavivekaṃ pālessāmā"ti sunakhā viya bhūmiyaṃ vā bhuñjanti hatthesu vā, "senāsanapavivekaṃ pālessāmā"ti kaṇṭakaseyyādīni kappenti. Rūpe niviṭṭhāti taṇhādiṭṭhīhi rūpe patiṭṭhitā. Devalokābhinandinoti devalokapatthanakā. 6- Mātiyāti maccā, teva macce 7- paralokatthāya sammāanusāsantīti vadati. Iti viditvāti "ayaṃ paṭhamaṃ etesaṃ avaṇṇaṃ kathetvā idāni vaṇṇaṃ katheti, ko nu kho eso"ti āvajjento jānitvā. 8- Ye cantalikkhasmiṃ pabhāsavaṇṇāti ye antalikkhe candobhāsasuriyobhāsasajjharāgaindadhanutārakarūpānaṃ pabhāvaṇṇā. 9- Sabbeva te teti sabbeva te tayā. Namucīti māraṃ ālapati. Āmisaṃva macchānaṃ vadhāya khittāti yathā macchānaṃ vadhatthāya balisalaggaṃ āmisaṃ khipati, evaṃ tayā pasaṃsamānena ete rūpā sattānaṃ vadhāya khittāti vadati. @Footnote: 1 ka. saha racitenāti saha racitamattena 2 cha.Ma. kālasigālo 3 cha.Ma. kotthako..., i. @kutthako... 4 cha.Ma. kāṇasigālasadise 5 cha.Ma. pātessāma 6 cha.Ma......patthanakāmā @7 cha.Ma. te ve maccā, Sī. te 8 cha.Ma., i. jānitvā va 9 cha.Ma., i. pabhāsavaṇṇā

--------------------------------------------------------------------------------------------- page122.

Māṇavagāmiyoti ayaṃ kira devaputto buddhupaṭṭhāko. Rājagahiyānanti rājagahapabbatānaṃ. Setoti kelāso. Aghagāminanti ākāsagāmīnaṃ. Udadhinanti udakanidhānānaṃ. Idaṃ vuttaṃ hoti:- yathā rājagahiyānaṃ pabbatānaṃ vipulo seṭṭho, himavantapabbatānaṃ kelāso, ākāsagāmīnaṃ ādicco, udakanidhānānaṃ samuddo, nakkhattānaṃ cando, evaṃ sadevakassa lokassa buddho seṭṭho. 1- Dasamaṃ. Tatiyo vaggo. Devaputtasaṃyuttavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma., i. seṭṭhoti


             The Pali Atthakatha in Roman Book 11 page 120-122. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3144&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3144&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2091              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1803              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]