ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         9. Susimasuttavaṇṇanā
     [110] Navame tuyhaṃpi no ānanda sāriputto ruccatīti satthā therassa
vaṇṇaṃ kathetukāmo, vaṇṇo ca nāmesa visabhāgapuggalassa santike kathetuṃ na
vaṭṭati. Tassa santike kathito hi matthakaṃ na pāpuṇāti. So hi "asuko nāma
bhikkhu sīlavā"ti vutte "kiṃ tassa sīlaṃ, gorūpasīlo so, kiṃ tayā añño sīlavā
na diṭṭhapubbo"ti vā, "paññavā"ti vutte "kiṃ paññā 6- so, kiṃ tayā
@Footnote: 1-1 cha.Ma., i.....vaṭṭiyaṃ             2-2 cha.Ma., i. akkamati
@3 cha.Ma., i. dhovitvā kāle sampatte      4 cha.Ma., i.....kālo
@5 cha.Ma.  cātu...., i. cātum....          6 cha.Ma. pañño

--------------------------------------------------------------------------------------------- page113.

Añño paññavā na diṭṭhapubbo"ti 1- ādīni vatvā vaṇṇakathāya antarāyaṃ karoti. Ānandatthero pana sāriputtattherassa sabhāgo, paṇītāni cīvarādīni 2- labhitvā therassa deti, attano upaṭṭhākadārake pabbājetvā therassa santike upajjhaṃ gaṇhāpeti, 3- sāriputtattheropi ānandattherassa tatheva karoti. Kiṃkāraṇā? aññamaññassa guṇesu pasīditvā. 4- Ānandatthero hi "amhākaṃ jeṭṭhabhātiko ekaṃ asaṅkheyyaṃ satasahassañca kappaṃ 5- pāramiyo pūretvā soḷasavidhaṃ paññaṃ paṭivijjhitvā dhammasenāpatiṭṭhāne ṭhito"ti therassa guṇesu pasīditvā ca 6- theraṃ mamāyati. Sāriputtattheropi "sammāsambuddhassa mayā kattabbaṃ mukhodakadānādikiccaṃ sabbaṃ ānando karoti, ānandaṃ nissāyāhaṃ icchiticchitaṃ samāpattiṃ samāpajjituṃ labhāmī"ti tassāyasmato 7- guṇesu pasīditvā 8- taṃ mamāyati. Tasmā bhagavā sāriputtattherassa vaṇṇaṃ kathetukāmo ānandattherassa santike kathetuṃ āraddho. Tattha tuyhaṃpīti sampiṇḍanatthe 9- pikāro. Idaṃ vuttaṃ hoti:- ānanda sāriputtassa ācāro gocaro vihāro abhikkamo paṭikkamo ālokitavilokitaṃ sammiñjitapasāraṇaṃ mayhaṃ ruccati, asītimahātherānaṃ ruccati, sadevakassa lokassa ruccati, tuyhaṃpi ruccatīti. Tato thero sāṭakantare laddhokāso balavamallo viya tuṭṭhamānaso hutvā "satthā mayhaṃpi sahāyassa 10- vaṇṇaṃ kathāpetukāmo, labhissāmi no ajja dīpadhajabhūtaṃ mahājambuṃ vidhunanto viya balāhakantarato candaṃ nīharitvā dassento viya sāriputtattherassa vaṇṇaṃ kathetun"ti cintetvā paṭhamataraṃ tāva catūhi padehi puggalapalāpe 11- haranto kassa hi nāma bhante abālassātiādimāha. Bālo hi bālatāya, duṭṭho dosatāya, muḷho mohena, vipallatthacitto ummattako cittavipallāsena vaṇṇaṃ "vaṇṇo"ti vā avaṇṇaṃ "avaṇṇo"ti vā "ayaṃ buddho, @Footnote: 1 cha.Ma., i. na diṭṭhapubbo"ti vā 2 cha.Ma. ayaṃ saddo na dissati @3 cha.Ma., i. gaṇhāpeti, upasampādeti 4 Sī., i., Ma. pasīditvāva mamāyanti @5 cha.Ma., i. kappe 6 cha.Ma., i. va 7 cha.Ma. āyasmato ānandassa @8 cha.Ma. pasīditvā va 9 cha.Ma., i. sampiṇḍanattho @10 cha.Ma., i. mayhaṃ piyasahāya ssa 11 Ma. puggalapalāse

--------------------------------------------------------------------------------------------- page114.

Ayaṃ sāvako"ti vā na jānāti, abālādayo nāma 1- jānanti, tasmā abālassātiādimāha. Na rucceyyāti bālādīnaṃyeva hi so na rucaceyya, aññassa kassa 2- na rucceyya. Evaṃ puggalapalāpe haritvā idāni soḷasahi padehi yathābhūtaṃ vaṇṇaṃ kathento paṇḍito bhantetiādimāha. Tattha paṇḍitoti paṇḍiccena samannāgato, catūsu kosallesu ṭhitassetaṃ nāmaṃ. Vuttaṃ hetaṃ:- "yato kho ānanda bhikkhu dhātukusalo ca hoti āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭhānakusalo ca, ettāvatā kho ānanda `paṇḍito bhikkhū'ti alaṃ vacanāyā"ti. 3- Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho. Tatrīdaṃ mahāpaññādīnaṃ nānattaṃ 4- :- katamā mahāpaññā? mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe, paññākkhandhe, vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭhānāni, mahāvihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni, bojjhaṅgāni, mahante ariyamagge, mahantāni sāmaññaphalāni, mahāabhiññāyo, mahantaṃ paramatthanibbānaṃ pariggaṇhātīti mahāpaññā. Sā pana therassa devorohanaṃ katvā saṅkassanagaradvāre ṭhitena satthārā puthujjanapañcake 5- pañhe pucchite taṃ vissajjentassa pākaṭā jātā. Katamā puthupaññā? puthu nānākhandhesu ñāṇaṃ pavattatīti puthupaññā, puthu Nānādhātūsu, puthu nānāāyatanesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu, niruttīsu, paṭibhāṇesu, puthu nānāsīlakkhandhesu, puthu nānāsamādhipaññāvimuttivimuttiñāṇadassanakkhandhesu, puthu nānāṭhānāṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indariyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu, abhiññāsu, puthu nānājanasādhāraṇadhamme 6- samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā. @Footnote: 1 cha.Ma., i. pana 2 cha.Ma., i. kassaci 3 Ma. upari. 14/124/111 bahudhātukasutta @4 khu. paṭi. 31/665/570 mahāpaññākathā (syā) 5 Sī. puthujjanādike pañcake @6 Sī. sādhāraṇe sīladhamme

--------------------------------------------------------------------------------------------- page115.

Katamā hāsapaññā? idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane mattaññutājāgariyānuyogaṃ, 1- sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo pāmojjabahulo ṭhānāṭhānāni 2- paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhatīti 3- hāsapaññā. 4- Satipaṭṭhāne, sammappadhāne, iddhipāde, indriyāni, balāni, bojjhaṅgāni, ariyamaggaṃ bhāvetīti hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikaroti, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo paramatthanibbānaṃ sacchikarotīti hāsapaññā. Thero ca sarado nāma tāpaso hutvā anomadassissa bhagavato pādamūle aggasāvakapatthanaṃ patthesi, 5- taṃkālato paṭṭhāya hāsabahulo sīlaparipūraṇādīni akāsīti hāsapaññā. 6- Katamā javanapaññā? yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ .pe. Yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ, anattato khippaṃ javatīti javanapaññā. Yākāci vedanā .pe. Yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. Sabbaṃ viññāṇaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Cakkhuṃ 7- .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayatthena, dukkhaṃ bhayatthena, anattā asārakatthenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā, saññā, saṅkhārā, viññāṇaṃ, cakkhuṃ 7- .pe. Jarāmaraṇaṃ atītānāgata- paccuppannaṃ aniccaṃ khayatthena .pe. Vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ .pe. Viññāṇaṃ. Cakkhuṃ 7- @Footnote: 1 cha.Ma., i. bhojane mattaññutaṃ,jāgariyānuyogaṃ, @2 cha.Ma. ṭhānāṭṭhānaṃ, i. ṭhānāṭṭhānāni 3 cha.Ma., i. paṭivijjhati @4 cha.Ma., i. ayaṃ saddo na dissati 5 cha.Ma., i paṭṭhapesi @6 cha.Ma. hāsapañño 7 cha.Ma. cakkhu

--------------------------------------------------------------------------------------------- page116.

.pe. Jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīratvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Katamā tikkhapaññā? khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ Kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ, uppannaṃ vihiṃsāvitakkaṃ, uppannuppanne pāpake akusale dhamme, uppannaṃ rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, palāsaṃ, issaṃ, macchariyaṃ, māyaṃ, sātheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ, atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe abhisaṅkhāre sabbe bhavagāmikamme nādhivāseti pajahati vinodeti, byantīkaroti, anabhāvaṅgametīti tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, catasso ca paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā phusitā 1- paññāyāti tikkhapaññā. Thero ca bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasutte desiyamāne ṭhitakova sabbakilese chinditvā sāvakapāramiñāṇaṃ paṭividdhakālato paṭṭhāya tikkhapañño nāma jāto. Tenāha "tikkhapañño bhante āyasmā sāriputto"ti. Katamā nibbedhikapaññā? idhekacco sabbasaṅkhāresu ubbegabahulo hoti Utrāsabahulo 2- ukkaṇṭhabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbidhapubbaṃ appadālitapubabaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbidhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ, mohakkhandhaṃ, kodhaṃ, upanāhaṃ .pe. Sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā. Appicchoti santaguṇaniguhanatā, paccayapaṭiggahaṇe ca mattaññutā, etaṃ appicchalakkhaṇanti 3- iminā lakkhaṇena samannāgato. Santuṭṭhoti catūsu paccayesu yathālābhasantoso yathābalasantoso yathāsāruppasantosoti imehi tīhi santosehi samannāgato. Pavivittoti kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānapattānaṃ, upadhiviveko ca nirūpadhīnaṃ @Footnote: 1 cha.Ma. phassitā 2 cha.Ma., i. uttāsa.... 3 Ma. appicchatālakkhaṇanti

--------------------------------------------------------------------------------------------- page117.

Puggalānaṃ visaṅkhāragatānanti imesaṃ tiṇṇaṃ vivekānaṃ lābhī. Asaṃsaṭṭhogi dassana- saṃsaggo savanasaṃsaggo samullāpasaṃsaggo 1- paribhogasaṃsaggo kāyasaṃsaggoti imehi pañcahi saṃsaggehi virahito. Ayañca pañcavidho saṃsaggo rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi upāsakehi upāsikāhi bhikkhūhi bhikkhunīhīti aṭṭhahi puggalehi saddhiṃ jāyati, so sabbopi therassa natthīti asaṃsaṭṭho. Āraddhaviriyoti paggahitaviriyo paripuṇṇaviriyo. Tattha āraddhaviriyo bhikkhu gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannassa nisajjaṃ, nisajjāya uppannassa sayanaṃ 2- pāpuṇituṃ na deti, tasmiṃ tasmiṃ iriyāpathe uppannaṃ tattha tattheva niggaṇhāti. Thero pana catucattāḷīsavassāni mañce pīṭṭhiṃ na pasāresi. 3- Taṃ sandhāya "āraddhaviriyo"ti āha. Vattāti odhunanavattā. Bhikkhūnaṃ ajjhācāraṃ disvā "ajja kathessāmi, sve kathessāmī"ti tiṇavatthāraṃ 4- na karoti, tasmiṃ tasmiṃyeva ṭhāne ovadati anusāsatīti attho. Vacanakkhamoti vacanaṃ khamati. Eko hi parassa ovādaṃ deti, sayaṃ pana aññena ovadiyamāno kujjhati. Thero pana parassapi ovādaṃ deti, sayaṃ ovadiyamānopi sirasā sampaṭicchati. Ekadivasaṃ kira sāriputtattheraṃ sattavassiko sāmaṇero "bhante sāriputta tumhākaṃ nivāsanakaṇṇo olambatī"ti āha. Thero kiñci avatvāva ekamantaṃ gantvā parimaṇḍalaṃ nivāsetvā āgamma "ettakaṃ vaṭṭati ācariyā"ti añjaliṃ paggayha aṭṭhāsi. "tadahupabbajito santo, jātiyā sattavassiko. Sopi maṃ anusāseyya, sampaṭicchāmi matthakenā"ti 5- āha. Codakoti vatthusmiṃ otiṇṇe vā anotiṇṇe vā vītikkamaṃ disvā "āvuso bhikkhunā nāma evaṃ nivāsetabbaṃ, evaṃ pārupitabbaṃ, evaṃ gantabbaṃ evaṃ ṭhātabbaṃ, evaṃ nisīditabbaṃ, evaṃ khāditabbaṃ, evaṃ bhuñjitabban"ti tantivasena anusiṭṭhiṃ deti. @Footnote: 1 samullapana...., i. samullāpa..... 2 cha.Ma. seyyaṃ 3 cha.Ma.,i. pasāreti @4 cha.Ma. kathāvavatthānaṃ 5 cha.Ma., i.matthaketi, milindapañha hanṛ´ā 382

--------------------------------------------------------------------------------------------- page118.

Pāpagarahīti "pāpapuggale na passe na tesaṃ vacanaṃ suṇe, tehi saddhiṃ ekacakkavāḷepi na vaseyyaṃ. "mā me kadāci pāpiccho 1- kusīto hīnaviriyo. Appassuto anācāro 2- sameto ahu katthacī"ti 3- evaṃ pāpapuggalepi garahati, samaṇena nāma rāgavasikena dosamohavasikena na hotabbaṃ, uppanno rāgo doso moho pahātabbo"ti evaṃ pāpadhammepi garahatīti dvīhi kāraṇehi "pāpagarahī bhante āyasmā sāriputto"ti vadati. Evaṃ āyasmatā ānandena soḷasahi padehi therassa yathābhūtaṃ vaṇṇappakāsane kate "kiṃ ānando attano piyasahāyassa vaṇṇaṃ kathetuṃ na labhati, kathetu kiṃ pana tena kathitaṃ tatheva hoti, kiṃ so sabbaññū"ti koci pāpapuggalo vattuṃ mā labhīti. 4- Satthā taṃ vaṇṇabhaṇanaṃ akuppaṃ sabbaññūbhāsitaṃ karonto jinamuddikāya lañchanto evametantiādimāha. Evaṃ tathāgatena ca ānandattherena ca mahāsāvakassa 5- vaṇṇe kathiyamāne bhūmaṭṭhakā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu, tato ākāsaṭṭhakadevatā sītabalāhakā uṇhabalāhakā cātummahārājikāti yāva akaniṭṭhabrahmalokā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu. Etenupāyena ekacakkavāḷaṃ ādiṃ katvā dasasu cakkavāḷasahassesu devatā uṭṭhahitvā kathayiṃsu. Athāyasmato sāriputtassa saddhivihāriko susimo devaputto cintesi "ime devaputtā 6- attano attano nakkhattakīḷaṃ pahāya tattha ṭhatvā 7- mayhaṃ upajjhāyasseva vaṇṇaṃ kathenti, gacchāmi tathāgatassa santikaṃ, gantvā etadeva vaṇṇabhaṇanaṃ devatā bhāsitaṃ karomī"ti, so tathā akāsi. Taṃ dassetuṃ athakho susimo devaputtoti 8- ādi vuttaṃ. @Footnote: 1 ka. mekatadassī dussīlo 2 cha.Ma. anādaro, ka. anādāno @3 ka. samantā katthaci ahūti, khu. apa. 32/365/44 sāriputtattherāpadāna @4 cha.Ma. labhatūti 5 cha.Ma. mahātherassa 6 cha.Ma., i. imā devatā @7 cha.Ma., i. tattha tattha gantvā 8 cha.Ma., i. devaputtoti pāṭho na dissati

--------------------------------------------------------------------------------------------- page119.

Uccāvacāti aññesu ṭhānesu paṇītaṃ uccaṃ vuccati, hīnaṃ avacaṃ. Idha pana uccāvacāti nānāvidhā vaṇṇanibhā. Tassā kira devaparisāya nīlaṭṭhānaṃ atinīlaṃ, pītakaṭṭhānaṃ atipītakaṃ, lohitaṭṭhānaṃ atilohitaṃ, odātaṭṭhānaṃ accodātanti cutubbidhā vaṇṇanibhā pātubhavi. Teneva seyyathāpi nāmāti catsso upamā āgatā. Tattha subhoti sundaro. Jātimāti jātisampanno. Suparikammakatoti dhovanādiparikammena suṭṭhu parikammakato. Paṇḍukambale ṭhapito. 1- Evamevanti ratkambale nikkhittamaṇī viya sabbā ekappahāreneva virocituṃ āraddhā. Nikkhanti 2- atirekapañcasuvaṇṇena katapilandhanaṃ. Taṃ hi ghaṭṭanamajjanakkhamaṃ hoti. Jambonadanti mahājambusākhāya pavattanadiyaṃ nibbattaṃ, mahājambuphalarase vā paṭhaviyaṃ paviṭṭhe suvaṇṇaṅkurā uṭṭhahanti, tena suvaṇṇena kataṃ pilandhanantipi attho. Dakkhakammāraputtaukkāmukhasukusalasampahaṭaṭhanti sukusalena kammāraputtena ukakāmukhe pacitvā sampahaṭṭhaṃ. Dhātuvibhaṅge 3- akatabhaṇḍaṃ gahitaṃ, idha pana katabhaṇḍaṃ. Viddheti dūribhūte. Deveti ākāse. Nabhaṃ abbhussakkamānoti 4- ākāsaṃ abhilaṅghanto. Iminā taruṇasuriyabhāvo dassito. Soratoti soraccena samannāgato. Dantoti nibbisevano. Satthuvaṇṇabhatoti satthārā ābhatavaṇṇo. Satthā hi aṭṭhaparisamajjhe nisīditvā "sevatha bhikkhave sāriputtamoggallāne"ti ādinā 5- nayena therassa vaṇṇaṃ āharati. Thero ābhatavaṇṇo nāma hoti. Kālaṃ kaṅkhatīti parinibbānakālaṃ pattheti. Khīṇāsavo hi neva maraṇaṃ abhinandati, na jīvitaṃ pattheti, divase 6- vetanaṃ gantvā 7- ṭhitapuriso viya kālaṃ pana pattheti, olokento tiṭṭhatīti attho. Tenāha:- 8- "nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ. Kālaṃ ca pāṭikaṅkhāmi nibbisaṃ bhatako yathā"ti. 9- Navamaṃ. @Footnote: 1 cha.Ma., i. paṇḍukambale nikkhittoti rattakambale ṭhapito 2 ka. nekkhanti @3 Ma. upari. 14/360/311 dhātuvibhaṅgasutta 4 ka. abbhussukkamāno.... @5 Ma. upari. 14/371/316 saccavibhaṅgasutta 6 cha.Ma., i. divasasaṅkhepaṃ, Sī. divase @divase 7 cha.Ma., i. gahetvā 8 cha.Ma., i. tenevāha @9 khu. thera. 26/1002/397 sāriputtatheragāthā


             The Pali Atthakatha in Roman Book 11 page 112-119. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2947&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2947&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2026              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1720              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1720              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]