ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         5. Jantusuttavaṇṇanā
      [106] Pañcame kosalesu viharantīti bhagavato santike kammaṭṭhānaṃ
gahetvā tattha gantvā viharanti. Uddhatāti akappiye kappiyasaññitāya ca
kappiye akappiyasaññitāya ca anavajje vajjasaññitāya 1- ca vajje 2- anavajjasaññitāya
ca uddhaccapakatikā hutvā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti
vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpalena 3- yuttā. Mukharāti mukhakharā,
kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaṃyatavacanā, divasaṃpi niratthakavacanappalāpino.
Muṭṭhassatinoti naṭṭhasatī 4- sativirahitā, idha kataṃ ettha pamussanti. Asampajānāti
nippaññā. Asamāhitāti appanāupacārasamādhirahitā, caṇḍasote bandhanāvāsadisā.
Vibbhantacittāti anavatthitacittā, pathāruḷhabālamigasadisā. 5- Pākatindriyāti
saṃvarābhāvena gihikāle viya vivaṭaindriyā.
       Jantūti evaṃ nāmako devaputto. Tadahuposatheti tasmiṃ ahu uposathe,
uposathadivaseti attho. Paṇṇaraseti cātuddasikādipaṭikkhePo. Upasaṅkamīti
codanatthāya upagato. So kira cintesi "ime bhikkhū satthu santike kammaṭṭhānaṃ
gahetvā nikkhantā, idāni pamattā hutvā viharanti, na kho panete pāṭiyekkaṃ
nisinnaṭṭhāne codiyamānā kathaṃ gaṇhissanti, samāgamakāle 6- codissāmī"ti
uposathadivase tesaṃ sannipatitabhāvaṃ ñatvā upasaṅkami. Gāthāhi ajjhabhāsīti sabbesaṃ
majjhe ṭhatvā gāthā abhāsi.
     Tattha yasmā guṇakathāya saddhiṃ nigguṇassa aguṇo pākaṭo hoti, tasmā
guṇaṃ tāva kathento sukhajīvino pure āsuntiādimāha. Tattha sukhajīvino pure
āsunti pubbe bhikkhū supposā subharā ahesuṃ, uccanīcakulesu sapadānañcaritvā
laddhena missakapiṇḍena yāpesunti adhippāyena evamāha. Anicchāti nittaṇhā
hutvā.
Evaṃ porāṇakabhikkhūnaṃ vaṇṇaṃ kathetvā idāni tesaṃ avaṇṇaṃ kathento
dupposantiādimāha. Tattha gāme gāmaṇikā viyāti yathā gāme gāmakūṭā
@Footnote: 1 cha.Ma. sāvajja....  2 cha.Ma. sāvajje   3 cha.Ma., i. cāpallena  4 cha.Ma. naṭṭhassatino
@5 cha.Ma., i. panthā.... Sī. panthā.... vāḷamiga.... 6 cha.Ma. samāgamana.....
Nānappakārena janaṃ pīḷetvā khīradadhitaṇḍulādīni āharāpetvā bhuñjanti, evaṃ
tumhepi anesanāya ṭhitā tumhākaṃ jīvitaṃ kappethāti adhippāyena vadati. Nipajjantīti
uddesaparipucchāmanasikārehi anatthikā hutvā sayanamhi hatthapāde vissajjetvā
nipajjanti. Parāgāresūti paragehesu, kulasuṇhādīsūti attho. Mucchitāti
kilesamucachāya mucchitā.
       Ekacceti vattabbayuttakeyeva. Apaviddhāti chaḍḍitakā. Anāthāti
apatiṭṭhā. Petāti susāne chaḍḍitā kālakatamanussā. Yathā hi susāne chaḍḍitā
nānāsakuṇādīhi khajjanti, ñātakāpi nesaṃ nāthakiccaṃ na karonti, na rakkhanti na
gopayanti, evameva 1- evarūpāpi ācariyūpajjhāyādīnaṃ santikā ovādānusāsaniṃ na
labhantīti apaviddhā anāthā, yathā petā, tatheva honti. Pañcamaṃ.



             The Pali Atthakatha in Roman Book 11 page 110-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2877              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2877              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=293              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1947              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1641              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1641              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]