ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       3-4. Serīsuttādivaṇṇanā
     [104-105] Tatiye dāyakoti dānasīlo. Dānapatīti yaṃ dānaṃ demi,
tassa pati hutvā demi, na dāso na sahāyo. Yo hi attanā madhuraṃ bhuñjati,
@Footnote: 1 cha.Ma., i. sañjānanti 2 cha.Ma., i.tussasi  3 Sī. yo 4 Sī. cīvarādivatthu jiṇṇo
@5 cha.Ma. ukkaṇṭhitā  6 cha.Ma. sukhavipariṇāmena   7 cha.Ma., i. balavacintanaṃ
Paresañca amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo
yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā
yena tena yāpeti, paresañca 1- madhuraṃ deti, so pati jeṭṭhako sāmī hutvā deti.
"ahaṃ tādiso ahosin"ti vadati.
       Catūsu dvāresūti tassa kira rañño sindhavaraṭṭhaṃ sovīrakaraṭṭhanti 2- dve
raṭṭhāni ahesuṃ, nagaraṃ roruvaṃ nāma. Tassa ekekasmiṃ dvāre devasikaṃ satasahassaṃ
uppajjati, anto nagare vinicchayaṭṭhāne satasahassaṃ. So bahuhiraññasuvaṇṇaṃ
rāsibhūtaṃ disvā kammassakatañāṇaṃ uppādetvā catūsu dvāresu dānasālā 3-
kāretvā tasmiṃ tasmiṃ dvāre uṭṭhitadāyena 4- dānaṃ dethāti amacce ṭhapeti. 5-
Tenāha "catūsu dvāresu dānaṃ dīyitthā"ti.
       Samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānanti ettha samaṇāti pabbajjūpagatā.
Brāhmaṇāti bhovādino. Samitapāpavāhitapāpe pana samaṇabrāhmaṇe esa nālattha.
Kapaṇāti duggatā dalidadamanussā kāṇakuṇiādayo. Addhikāti pathāvino. Vaṇibbakāti
ye "iṭṭhaṃ dinnaṃ, kantaṃ, manāpaṃ, kālena, anavajjaṃ dānaṃ, 6- dadaṃ cittaṃ
pasādeyya, gacchatu bhavaṃ brahmalokan"tiādinā nayena dānassa vaṇṇaṃ thomayamānā
vicaranti. Yācakāti ye "pasatamattaṃ detha, sarāvamattaṃ dethā"tiādīni vatvā
yācamānā vicaranti. Itthāgārassa dānaṃ dīyitthāti paṭhamadvārassa laddhattā tattha
uppajjanakasatasahasse aññaṃpi dhanaṃ pakkhipitvā rañño amacce hāretvā attano
amacce ṭhapetvā raññā dinnadānato rājitthiyo mahantataraṃ dānaṃ adaṃsu. Taṃ
sandhāyevamāha. Mama dānaṃ paṭikkamīti yaṃ mama dānaṃ tattha dīyittha, taṃ paṭinivattaṃ. 7-
Sesadvāresupi eseva nayo. Kocīti katthaci. Dīgharattanti asītivassasahassāni.
Ettakaṃ kira kālaṃ tassa rañño dānaṃ dīyittha. Tatiyaṃ. Catutthaṃ vuttatthameva.
@Footnote: 1 cha.Ma., i. ca-saddo na dissati   2 cha.Ma. sodhivākaraṭṭhanti, i., Ma. sodhikaraṭṭhanti
@3 cha.Ma., i. dānasālāyo     4 cha.Ma., i...... āyena   5 cha.Ma., i. ṭhapesi
@6 cha.Ma., i. dinnaṃ          7 cha.Ma., i. paṭinivatti



             The Pali Atthakatha in Roman Book 11 page 108-109. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2847              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2847              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=282              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1837              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1541              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1541              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]