ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        7. Subrahmasuttavaṇṇanā
      [98] Sattame subrahmāti so kira devaputto accharāsaṅghaparivuto
nandanakīḷikaṃ 2- gantvā pārichattakamūle paññattāsane nisīdi. Taṃ pañcasatā
devadhītaro parivāretvā nisinnā, pañcasatā rukkhaṃ abhiruḷhā. 3- Nanu ca devatānaṃ
cittavasena yojanasatikopi rukkho namitvā hatthaṃ āgacchati, kasmā tā abhiruḷhāti.
Khiḍḍāpasuttāya. Abhiruyha pana madhurassarena gāyitvā 3- pupphāni pātenti, tāni
gahetvā itarā ekatovaṇṭikamālādivasena ganthenti. Atha rukkhaṃ abhiruḷhā
upacchedakakammavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ
anubhavanti.
@Footnote: 1 cha.Ma., i. anālambane    2 Ma. nandanavanakīḷitaṃ   3 cha.Ma., i. gāyitvā gāyitvā

--------------------------------------------------------------------------------------------- page107.

Atha kāle gacchante devaputto "imāsaṃ neva saddo suyyati, na pupphāni pātenti, kahaṃ nukho gatā"ti āvajjento niraye nibbattabhāvaṃ disvā piyavatthukasokena ruppamāno cintesi "ettāvatā 1- yathākammena gatā, mayhaṃ āyusaṅkhāro kittako"ti. So "sattame divase mayā 2- avasesāhi pañcasatāhi saddhiṃ kālaṃ katvā tattheva nibbattitabban"ti disvā balavatarena sokena ruppi. So "imaṃ mayhaṃ sokaṃ sadevake loke aññatra tathāgatā nibbāpetuṃ 3- samattho nāma natthī"ti cintetvā satthu santikaṃ gantvā niccaṃ utrastanti gāthamāha. Tattha idanti attano cittaṃ dasseti. Dutiyapadaṃ purimasseva vevacanaṃ. Niccanti ca padassa devaloke nibbattakālato paṭṭhāyāti attho na gahetabbo, sokuppattikālato pana paṭṭhāya niccanti veditabbaṃ. Anuppannesu kiccesūti ito sattāhaccayena yāni dukkhāni uppajjissanti, tesu. Atho uppattitesu cāti yāni pañcasatānaṃ accharānaṃ niraye nibbattānaṃ diṭṭhāni, tesu cāti evaṃ imesu uppannānuppannesu dukkhesu niccaṃ mama utrastaṃ cittaṃ, abbhantare ḍayhamāno viya homi bhagavāti dasseti. Nāññatra bojjhaṅgatapasāti 4- bojjhaṅgabhāvanañca tapoguṇañca muñcitvā aññatra 5- sotthiṃ na passāmīti attho. Sabbanissaggāti nibbānato. Ettha ca 6- kiñcāpi bojjhaṅgabhāvanā paṭhamaṃ gahitā, indriyasaṃvaro pacchā, atthato pana indriyasaṃvarova paṭhamaṃ veditabbo. Indriyasaṃvare hi gahite catupārisuddhisīlaṃ gahitaṃ hoti. Tasmiṃ patiṭṭhito bhikkhu nissayamuttako dhutaṅgasaṅkhātaṃ tapoguṇaṃ samādāya araññaṃ pavisitvā kammaṭṭhānaṃ bhāvetvā 7- saha vipassanāya bojjhaṅge bhāveti. Tassa ariyamaggo yaṃ nibbānaṃ ārammaṇaṃ katvā uppajjati, so "sabbanissaggo"ti bhagavā catusaccavasena desanaṃ vinivattesi. Devaputto desanāpariyosāne sotāpattiphale patiṭṭhahi. 8- Sattamaṃ. @Footnote: 1 cha.Ma. etā tāva, i. ete tāva 2 cha.Ma., i.mayāpi 3 cha.Ma. niddhamituṃ @4 cha.Ma. nāññatra bojjhā tapasāti, 5 cha.Ma., i. aññatra muñcitvā @6 cha.Ma., i. ca-saddo na dissati 7 cha.Ma. bhāvento 8 cha.Ma., i. patiṭṭhahīti


             The Pali Atthakatha in Roman Book 11 page 106-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2791&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2791&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=264              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1683              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1413              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]