ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        7. Subrahmasuttavaṇṇanā
      [98] Sattame subrahmāti so kira devaputto accharāsaṅghaparivuto
nandanakīḷikaṃ 2- gantvā pārichattakamūle paññattāsane nisīdi. Taṃ pañcasatā
devadhītaro parivāretvā nisinnā, pañcasatā rukkhaṃ abhiruḷhā. 3- Nanu ca devatānaṃ
cittavasena yojanasatikopi rukkho namitvā hatthaṃ āgacchati, kasmā tā abhiruḷhāti.
Khiḍḍāpasuttāya. Abhiruyha pana madhurassarena gāyitvā 3- pupphāni pātenti, tāni
gahetvā itarā ekatovaṇṭikamālādivasena ganthenti. Atha rukkhaṃ abhiruḷhā
upacchedakakammavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ
anubhavanti.
@Footnote: 1 cha.Ma., i. anālambane    2 Ma. nandanavanakīḷitaṃ   3 cha.Ma., i. gāyitvā gāyitvā
          Atha kāle gacchante devaputto "imāsaṃ neva saddo suyyati, na
pupphāni pātenti, kahaṃ nukho gatā"ti āvajjento niraye nibbattabhāvaṃ disvā
piyavatthukasokena ruppamāno cintesi "ettāvatā 1- yathākammena gatā, mayhaṃ
āyusaṅkhāro kittako"ti. So "sattame divase mayā 2- avasesāhi pañcasatāhi saddhiṃ
kālaṃ katvā tattheva nibbattitabban"ti disvā balavatarena sokena ruppi. So
"imaṃ mayhaṃ sokaṃ sadevake loke aññatra tathāgatā nibbāpetuṃ 3- samattho nāma
natthī"ti cintetvā satthu santikaṃ gantvā niccaṃ utrastanti gāthamāha.
         Tattha idanti attano cittaṃ dasseti. Dutiyapadaṃ purimasseva vevacanaṃ.
Niccanti ca padassa devaloke nibbattakālato paṭṭhāyāti attho na gahetabbo,
sokuppattikālato pana paṭṭhāya niccanti veditabbaṃ. Anuppannesu kiccesūti ito
sattāhaccayena yāni dukkhāni uppajjissanti, tesu. Atho uppattitesu cāti
yāni pañcasatānaṃ accharānaṃ niraye nibbattānaṃ diṭṭhāni, tesu cāti evaṃ imesu
uppannānuppannesu dukkhesu niccaṃ mama utrastaṃ  cittaṃ, abbhantare ḍayhamāno
viya homi bhagavāti dasseti.
        Nāññatra bojjhaṅgatapasāti 4- bojjhaṅgabhāvanañca tapoguṇañca muñcitvā
aññatra 5- sotthiṃ na passāmīti attho. Sabbanissaggāti nibbānato. Ettha
ca 6- kiñcāpi bojjhaṅgabhāvanā paṭhamaṃ gahitā, indriyasaṃvaro pacchā, atthato
pana indriyasaṃvarova paṭhamaṃ veditabbo. Indriyasaṃvare hi gahite catupārisuddhisīlaṃ
gahitaṃ hoti. Tasmiṃ patiṭṭhito bhikkhu nissayamuttako dhutaṅgasaṅkhātaṃ tapoguṇaṃ
samādāya araññaṃ pavisitvā kammaṭṭhānaṃ bhāvetvā 7- saha vipassanāya bojjhaṅge
bhāveti. Tassa ariyamaggo yaṃ nibbānaṃ ārammaṇaṃ katvā uppajjati, so
"sabbanissaggo"ti bhagavā catusaccavasena desanaṃ vinivattesi. Devaputto desanāpariyosāne
sotāpattiphale patiṭṭhahi. 8- Sattamaṃ.
@Footnote: 1 cha.Ma. etā tāva, i. ete tāva   2 cha.Ma., i.mayāpi   3 cha.Ma. niddhamituṃ
@4 cha.Ma. nāññatra bojjhā tapasāti,  5 cha.Ma., i. aññatra muñcitvā
@6 cha.Ma., i. ca-saddo na dissati  7 cha.Ma. bhāvento   8 cha.Ma., i. patiṭṭhahīti



             The Pali Atthakatha in Roman Book 11 page 106-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2791              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2791              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=264              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1683              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1413              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]