ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         8. Tāyanasuttavaṇṇanā
       [89] Aṭṭhame purāṇatitthakaroti pubbe titthakaro. Ettha ca titthaṃ
nāma dvāsaṭṭhī diṭṭhiyo, titthakaro nāma tāsaṃ uppādako satthā. Seyyathīdaṃ?
@Footnote: 1 cha.Ma. saccametaṃ    2 cha.Ma., i. jālaṃ      3 cha.Ma., i. gacchissanti
@4 Sī., i. asamatthabhāvato.  Ma. asamatthatāyacete     5 cha.Ma. visamepi
@6 cha.Ma. paṭilīno nāma pahīnamāno vuccati
@*-7 pāli. kālā...aṅ. catukka 21/38/46, khu. mahā.29/396/268 (syā)
@8 Sī. susamāhitāti
Nando maccho 1- kiso saṅkicco. Pūraṇādayo 2- pana titthiyā nāma. Ayaṃ pana diṭṭhiṃ
uppādetvā kathaṃ sagge nibbattoti? kammavāditāya. Esa kira uposathabhattādīni
adāsi, anāthānaṃ vattaṃ paṭṭhapeti, 3- patissaye akāsi, pokkharaṇiyo khaṇāpesi,
aññaṃpi bahukalyāṇaṃ akāsi. So tassa nissandena sagge nibbatto, so
sāsanassa pana niyyānikabhāvaṃ na 4- jānāti. So tathāgatassa santikaṃ gantavā
sāsanānucchavikaviriyapaṭisaṃyuttā gāthā vakkhāmīti āgantvā chinda sotantiādimāha.
      Tattha chindāti aniyamitaāṇatti. Sotanti taṇhāsotaṃ. Parakkammāti
parakkamitvā viriyaṃ katvā. Kāmeti kilesakāmepi vatthukāmepi. Panudāti nīhara.
Ekattanti jhānaṃ. Idaṃ vuttaṃ hoti:- kāme avijahitvā muni jhānaṃ na
upapajjati, na paṭilabhatīti attho. Kayirā ce kayirāthenanti yadi viriyaṃ 5- kareyyātha,
taṃ viriyaṃ na osakkeyya. Daḷhametaṃ parakkameti enaṃ daḷhaṃ 6- kareyya. Sithilo hi
paribbājoti sithilagahitā pabbajjā. Bhiyyo ākirate rajanti atirekaṃ upari
kilesarajaṃ ākirati. Akataṃ dukkaṭaṃ seyyoti dukkaṭaṃ akatameva seyyo. Yaṃ kiñcīti
na kevalaṃ dukkaṭaṃ katvā katasāmaññameva, aññaṃpi yaṃ kiñci sithilakataṃ evarūpameva
hoti. Saṅkiliṭṭhanti dukkarakārikavattaṃ. 7- Imasmiṃ hi sāsane paccayahetu samādinnaṃ
dhutaṅgavattaṃ 7- saṅkiliṭṭhameva. Saṅkassaranti saṅkāya saritaṃ, "idaṃpi iminā
kataṃ bhavissati, idaṃpi iminā"ti evaṃ āsaṅkitaparisaṅkitaṃ. Ādibrahmacariyikāti
maggabrahmacariyassa ādibhūtā paccupaṭṭhānabhūtā. 8- Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 102-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2688              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2688              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=238              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1505              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1257              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1257              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]