ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page99.

2. Devaputtasaṃyutta 1. Paṭhamavagga 1. Paṭhamakassapasuttavaṇṇanā [82] Devaputtasaṃyuttassa paṭhame devaputtoti devānaṃ hi aṅke nibbattā purisā devaputtā nāma, itthiyo devadhītaro nāma honti. Nāmavasena apākaṭāva "aññatarā devatā"ti vuccati, pākaṭo "itthannāmo devaputto"ti. Tasmā heṭṭhā "aññatarā devatā"ti vatvā idha "devaputto"ti vuttaṃ. Anusāsanti anusiṭṭhiṃ. Ayaṃ kira devaputto bhagavatā sambodhito sattame vasse yamakapāṭihāriyaṃ katvā tidasapure vassaṃ upagamma abhidhammaṃ desentena jhānavibhaṅge "bhikkhūti samaññāya bhikkhu, paṭiññāya bhikkhū"ti 1- evaṃ bhikkhuniddesaṃ kathiyamānaṃ assosi. "evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha, idaṃ pajahatha, idaṃ upasampajja viharathā"ti 2- evarūpaṃ pana bhikkhuovādaṃ bhikkhuanusāsanaṃ na assosi. So taṃ sandhāya "bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsan"ti āha. Tena hīti yasmā mayā bhikkhuno anusiṭṭhī na pakāsitāti vadesi 3- tasmā. Taññevettha paṭibhātūti tuyhevesā anusiṭṭhippakāsanā upaṭṭhātūti. Yo hi pañhaṃ kathetukāmo hoti, na ca sakkoti sabbaññutañāṇena saddhiṃ saṃsanditvā kathetuṃ. Yo vā na kathetukāmo hoti, sakkoti pañhaṃ 4- kathetuṃ. Yo vā neva kathetukāmo hoti. Na kathetuṃ sakkoti. 5- Sabbesaṃpi tesaṃ bhagavā pañhaṃ bhāraṃ na karoti. Ayaṃ pana devaputto kathetukāmo ceva, sakkoti ca kathetuṃ. Tasmā tasseva bhāraṃ karonto bhagavā evamāha. Sopi pañhaṃ kathesi. Tattha subhāsitassa sikkhethāti subhāsitaṃ sikkheyya, catusaccanissitaṃ dasakathāvatthunissitaṃ sattatiṃsabodhipakkhiyanissitaṃ catubbidhaṃ vacīsucaritameva sikkheyya. Samaṇūpāsanassa @Footnote: 1 abhi. vibhaṅga. 35/510/296 jhānavibhaṅga 2 vinaYu. mahāvi. 1/19/10 verañjakaṇḍa @3 cha.Ma., i. vadasi 4 cha.Ma., i. pana 5 cha.Ma., i. kathetuṃ na ca sakkoti

--------------------------------------------------------------------------------------------- page100.

Cāti samaṇehi upāsevitabbaṃ 1- samaṇūpānaṃ 2- aṭṭhatiṃsabhedaṃ kammaṭṭhānaṃ, taṃ 3- sikkheyya bhāveyyāti attho. Bahussutānaṃ vā bhikkhūnaṃ upasaṅkamanaṃpi 4- samaṇūpāsanaṃ, taṃpi "kiṃ bhante kusalan"tiādinā pañhapucchanena paññābuddhatthaṃ 5- sikkheyya. Cittavūpasamassa cāti aṭṭhasamāpattivasena ca cittavūpasamaṃ sikkheyya. Iti devaputtena tisso sikkhā kathitā honti. Purimapadena hi adhisīlasikkhā kathitā, dutiyapadena adhipaññāsikkhā, cittavūpasamena adhicittasikkhāti evaṃ imāya gāthāya sakalaṃpi sāsanaṃ pakāsitameva hoti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 99-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2590&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2590&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1394              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1165              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]