ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                          2. Devaputtasaṃyutta
                            1. Paṭhamavagga
                       1. Paṭhamakassapasuttavaṇṇanā
     [82] Devaputtasaṃyuttassa paṭhame devaputtoti devānaṃ hi aṅke nibbattā
purisā devaputtā nāma, itthiyo devadhītaro nāma honti. Nāmavasena apākaṭāva
"aññatarā devatā"ti vuccati, pākaṭo "itthannāmo devaputto"ti. Tasmā
heṭṭhā "aññatarā devatā"ti vatvā idha "devaputto"ti vuttaṃ. Anusāsanti
anusiṭṭhiṃ. Ayaṃ kira devaputto bhagavatā sambodhito sattame vasse yamakapāṭihāriyaṃ
katvā tidasapure vassaṃ upagamma abhidhammaṃ desentena jhānavibhaṅge "bhikkhūti
samaññāya bhikkhu, paṭiññāya bhikkhū"ti 1- evaṃ bhikkhuniddesaṃ kathiyamānaṃ assosi.
"evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha, idaṃ
pajahatha, idaṃ upasampajja viharathā"ti 2- evarūpaṃ pana bhikkhuovādaṃ bhikkhuanusāsanaṃ
na assosi. So taṃ sandhāya "bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno
anusāsan"ti āha.
      Tena hīti yasmā mayā bhikkhuno anusiṭṭhī na pakāsitāti vadesi 3- tasmā.
Taññevettha paṭibhātūti tuyhevesā anusiṭṭhippakāsanā upaṭṭhātūti. Yo hi pañhaṃ
kathetukāmo hoti, na ca sakkoti sabbaññutañāṇena saddhiṃ saṃsanditvā kathetuṃ. Yo
vā na kathetukāmo hoti, sakkoti pañhaṃ 4- kathetuṃ. Yo vā neva kathetukāmo
hoti. Na kathetuṃ sakkoti. 5- Sabbesaṃpi tesaṃ bhagavā pañhaṃ bhāraṃ na karoti. Ayaṃ
pana devaputto kathetukāmo ceva, sakkoti ca kathetuṃ. Tasmā tasseva bhāraṃ
karonto bhagavā evamāha. Sopi pañhaṃ kathesi.
       Tattha subhāsitassa sikkhethāti subhāsitaṃ sikkheyya, catusaccanissitaṃ
dasakathāvatthunissitaṃ sattatiṃsabodhipakkhiyanissitaṃ catubbidhaṃ vacīsucaritameva sikkheyya.
Samaṇūpāsanassa
@Footnote: 1 abhi. vibhaṅga. 35/510/296 jhānavibhaṅga    2 vinaYu. mahāvi. 1/19/10 verañjakaṇḍa
@3 cha.Ma., i. vadasi   4 cha.Ma., i. pana     5 cha.Ma., i. kathetuṃ na ca sakkoti
Cāti samaṇehi upāsevitabbaṃ 1- samaṇūpānaṃ 2- aṭṭhatiṃsabhedaṃ kammaṭṭhānaṃ, taṃ 3-
sikkheyya bhāveyyāti attho. Bahussutānaṃ vā bhikkhūnaṃ upasaṅkamanaṃpi 4- samaṇūpāsanaṃ,
taṃpi "kiṃ bhante kusalan"tiādinā pañhapucchanena paññābuddhatthaṃ 5- sikkheyya.
Cittavūpasamassa cāti aṭṭhasamāpattivasena ca cittavūpasamaṃ sikkheyya. Iti devaputtena
tisso sikkhā kathitā honti. Purimapadena hi adhisīlasikkhā kathitā, dutiyapadena
adhipaññāsikkhā, cittavūpasamena adhicittasikkhāti evaṃ imāya gāthāya sakalaṃpi sāsanaṃ
pakāsitameva hoti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 99-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2590              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2590              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1394              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1165              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]