ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         4. Vuṭṭhisuttavaṇṇanā
      [74] Catutthe bījanti upatantānaṃ sattavidhaṃ dhaññabījaṃ seṭṭhaṃ. Tasmiṃ hi
uggate janapado khemo hoti subhikkho. Nipatatanti nipatantānaṃpi 5- meghavuṭṭhi
seṭṭhā. Meghavuṭṭhiyaṃ hi sati vividhāni sassāni uppajjanti, janapadā phītā honti
khemā subhikkhā. Pavajamānānanti jaṅgamamānānaṃ 6- padasā caramānānaṃ gāvo seṭṭhā.
Tā nissāya hi sattā pañca gorase paribhuñjamānā sukhaṃ viharanti. Pavadatanti
rājakulamajjhādīsu vadantānaṃ putto varo. So hi mātāpitūnaṃ anatthāvahaṃ na vadati.
@Footnote: 1 cha.Ma., i.bhattāraṃ patvāva  2 cha.Ma. sukhamāvahati  3 cha.Ma., i. sādhutaranti lokasmiṃ
@4 cha.Ma., i. idamatthanti       5 cha.ma, i. pisaddo na dissati  6 cha.Ma. jaṅgamānaṃ
      Vijjā uppatataṃ seṭṭhāti purimapañhe kira sutvā samīpe ṭhitā ekā
devatā "devate kasmā tvaṃ etaṃ pañhaṃ dasabalaṃ pucchasi, ahaṃ te kathessāmī"ti
attano laddhiyā 1- pañhaṃ kathesi. Atha naṃ itarā devatā āha "yāva dhaṃsī 2-
devate yāva pagabbhamukharā, ahaṃ buddhaṃ bhagavantaṃ pucchāmi, tvaṃ mayhaṃ kasmā
kathesī"ti nivattitvā 3- tameva pañhaṃ dasabalaṃ pucchi. Athassā satthā visajjento
vijjā uppatatantiādimāha. Tattha vijjāti catumaggavijjā. Sā hi uppajjamānā 4-
sabbākusaladhamme samugghāṭeti. Tasmā "uppatataṃ seṭṭhā"ti vuttā. Avijjāti
vaṭṭamūlakamahāavijjā. Sā hi nipatantānaṃ osīdantānaṃ vaRā. Pavajjamānānanti 5-
padasā caramānānaṃ jaṅgamamānānaṃ 6- anomapuññakkhettabhūto saṃgho varo. Tañhi tattha
tattha disvā pasannacittā sattā sotthiṃ pāpuṇanti. Buddhoti putto hotu 7-
añño vā, yesaṃ kesañci vadamānānaṃ buddho varo. Tassa hi dhammadesanaṃ āgamma
anekasatasahassānaṃ pāṇānaṃ bandhanamokkho hotīti. Catutthaṃ.



             The Pali Atthakatha in Roman Book 11 page 94-95. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2485              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2485              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=204              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1282              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1083              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1083              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]