ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         3. Vittasuttavaṇṇanā
       [73] Tatiye saddhīdha vittanti yasmā saddho saddhāya muttāmaṇiādīnipi
vittāni labhati, tissopi kulasampadā, cha kāmasaggāni, nava brahmaloke patvā
pariyosāne amatamahānibbānadassanaṃpi labhati. Tasmā maṇimuttādīhi vittehi
saddhāvittameva seṭṭhaṃ. Dhammoti dasakusalakammapatho. Sukhamāvahātīti 2- sabbasāsavānāsavaṃ
asaṅkiliṭṭhasukhaṃ āvahati. Sādhutaranti lokasmiṃ loṇambilādīnaṃ sabbarasānaṃ saccameva
madhurataraṃ. Saccasmiṃ hi ṭhitā sīghavegaṃ nadiṃpi nivattenti, visaṃpi nimmaddenti,
aggiṃpi paṭibāhanti, devaṃpi vassāpenti, tasmā taṃ sabbarasānaṃ madhurataranti vuttaṃ.
Paññājīviṃ jīvitamāhu seṭṭhanti yo paññājīvī gahaṭṭho samāno pañcasu sīlesu
patiṭṭhāya salākabhattādīni paṭṭhapetvā paññāya jīvati, pabbajito vā pana dhammena
uppanne paccaye "idamatthī"ti 4- paccavekkhitvā paribhuñjanto kammaṭṭhānaṃ ādāya
vipassanaṃ paṭṭhapetvā ariyaphalādhigamavasena paññāya jīvati, taṃ paññājīviṃ puggalaṃ
seṭṭhaṃ jīvitaṃ jīvatīti āhu. Tatiyaṃ.



             The Pali Atthakatha in Roman Book 11 page 94. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2472              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2472              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=202              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1271              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1072              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1072              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]