ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         9. Maccharisuttavaṇṇanā
     [49]  Navame maccharinoti maccherena samannāgatā. Ekacco hi attano
vasanaṭṭhāne bhikkhū 3- hatthaṃ pasāretvāpi na vandati, aññattha gato vihāraṃ
pavisitvā sakkaccaṃ vanditvā madhurapaṭisanthāraṃ karoti "bhante amhākaṃ vasanaṭṭhānaṃ
nāgacchatha, sampanno padeso, paṭibalā mayaṃ ayyānaṃ yāgubhattādīhi upaṭṭhānaṃ
kātun"ti. Bhikkhu 4- "saddho ayaṃ upāsako"ti yāgubhattādīhi saṅgaṇhati. 5- Atheko
thero tassa gāmaṃ 6- piṇḍāya carati. So taṃ  disvā aññena vā gacchati, gharaṃ
vā pavisati.  sacepi sammukhībhāvaṃ āgacchati, hatthena vanditvā "ayyassa bhikkhaṃ
detha, ahaṃ ekena kammena gacchāmī"ti pakkamati. Thero sakalagāmaṃ caritvā
tucchapattova nikkhamati. Idaṃ tāva mudumacchariyaṃ nāma, yena 7- adāyakopi dāyako
viya paññāyati. Idha  pana thaddhamacchariyaṃ adhippetaṃ, yena samannāgato bhikkhūsu
piṇḍāya paviṭṭhesu "therā ṭhitā"ti vutte "kiṃ mayhaṃ 8- pādā rujjantī"tiādīni
@Footnote: 1 cha.Ma.,i....kammantājīvā  2 cha.Ma.,i.avadhāraṇavacanaṃ   3 cha.Ma. bhikkhuṃ
@4 cha.Ma. bhikkhū             5 cha.Ma. saṅgaṇhanti, i. saṅgaṇhātīti
@6 cha.Ma., i. gāmaṃ gantvā     7 cha.Ma. yena samannāgato   8 Ma. tuyhaṃ

--------------------------------------------------------------------------------------------- page88.

Vatvā silāthambho viya khāṇuko viya ca thaddho hutvā tiṭṭhati, sāmīcimpi na karoti. Kadariyāti idaṃ maccharinoti padasseva vevacanaṃ. Mudukaṃpi hi macchariyaṃ "macchariyan"tveva vuccati, thaddhaṃ pana kadariyaṃ nāma. Paribhāsakāti bhikkhū gharadvāre ṭhite disvā "kiṃ tumhe kasitvā āgatā, vappitvā, lāyitvā, mayaṃ attanopi na labhāma, kuto tumhākaṃ, sīghaṃ nikkhamathā"tiādīhi santajjitvā. 1- Antarāyakarāti dāyakassa saggantarāyo, paṭiggāhakānaṃ lābhantarāyo, attano upaghātoti imesaṃ antarāyānaṃ kārakā. Samparāyoti paraloko. Ratīti pañcakāmaguṇarati. Khiḍḍāti kāyikakhiḍḍādikā tividhā khiḍḍā. Diṭṭhe dhamme sa vipākoti tasmiṃ nibbattaṭṭhāne 2- diṭṭhe dhamme esa vipāko. Samparāye ca duggatīti "yamalokaṃ upapajjare"ti vutte samparāye ca duggati. Vadaññūti bhikkhū gharadvāre ṭhitā kiñcāpi tuṇhī va honti, atthato pana "bhikkhaṃ dethā"ti vadanti nāma. Tatra ye "mayaṃ pacāma, ime 3- na pacanti, pacamāne patvā alabhantā kuhiṃ labhissantī"ti deyyadhammaṃ saṃvibhajanti. Te vadaññū nāma. Pakāsentīti vimānappabhāya jotanti. Parasambhatesūti parehi sampiṇḍitesu. Samparāye ca suggatīti "ete maggā"ti 4- evaṃ vuttasamparāye sugati. Ubhinnaṃpi vā etesaṃ tato cavitvā puna samparāyepi duggatisugatiyeva ca hontīti. Navamaṃ.


             The Pali Atthakatha in Roman Book 11 page 87-88. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2295&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2295&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=148              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=990              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=873              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=873              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]