ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        8. Jetavanasuttavaṇṇanā
     [48] Aṭṭhame idañhi taṃ jetavananti anāthapiṇḍiko devaputto
jetavanassa ceva buddhādīnañca vaṇṇabhaṇanatthaṃ āgato 7- evamāha. Isisaṃghanisevitanti
bhikkhusaṃghanisevitaṃ.
         Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa
kathento kammaṃ vijjātiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā.
Dhammoti samādhipakkhikā dhammā. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitaṃ
uttamanti dasseti. Athavā vijjāti diṭṭhisaṅkappā. Dhammoti vāyāmasatisamādhayo.
@Footnote: 1 cha.Ma., i. thāvaravatthunā       2 cha.Ma. aropimavane, i. aropime vane
@3 i....taḷākādikaṃ         4 cha.Ma., i. upassayaṃ     5 cha.Ma., i. yadā yadā
@6 cha.Ma. tadā tadā tassa vaḍḍhati   7 Ma. bhagavato
Sīlanti vācākammantā. 1- Jīvitamuttamanti etasmiṃ sīle ṭhitassa jīvitaṃ nāma
uttama. Etena maccā sujjhantīti etena aṭṭhaṅgikamaggena sattā visujjhanti.
      Tasmāti yasmā maggena sujjhanti, na gottadhanehi tasmā yoniso vicine
dhammanti upāyena samādhipakkhiyadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ
ariyamagge visujjhati. Athavā yoniso vicine dhammanti upāyena pañcakkhandhadhammaṃ
vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu saccesu visujjhatīti.
      Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputtovātiādimāha. Tattha
sāriputtovāti avaṭṭhānavacanaṃ, 2- etehi paññādīhi sāriputtova seyyoti vadati.
Upasamenāti kilesaupasamena. Pāragatoti nibbānagato. Yokoci nibbānaṃ patto
bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma atthīti vadati. Sesaṃ
uttānamevāti. Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 86-87. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2273              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2273              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=977              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=864              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=864              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]