ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       5. Ujjhānasaññisuttavaṇṇanā
       [35] Pañcame ujjhānasaññikāti ujjhānasaññīdevaloko nāma pāṭiyekko
natthi, imā pana devatā tathāgatassa catupaccayaparibhogaṃ nissāya ujjhāyamānā āgatā.
Tāsaṃ kira evaṃ ahosi:- "samaṇo gotamo bhikkhūnaṃ paṃsukūlacīvarapiṇḍiyāloparukkhamūla-
senāsanapūtimuttabhesajjehi santosasseva pariyantakāritaṃ vaṇṇeti, sayaṃ
cinapaṭadukulakhomādīni 2- paṇītacīvarāni dhāreti, rājārahaṃ uttamabhojanaṃ bhuñjati,
devavimānakappāya gandhakuṭiyā varasayane sayati, sappinavanītādīni bhesajjāni paṭisevati,
divasaṃ mahājanassa dhammaṃ deseti, vacanamassa aññato 3- gacchati, kiriyaṃ aññato"ti
ujjhāyamānā āgamiṃsu. Tena tāsaṃ dhammasaṅgāhakattherehi "ujjhānasaññikā"ti
nāmaṃ gahitaṃ.
       Aññathā santanti aññenākārena bhūtaṃ. Nikaccāti nikatiyā vañcanāya,
vañcetvāti 4- attho. Kitavassevāti kitavo vuccati sākuṇiko. So hi agumbe
vasamāno sākhāpaṇṇādipaṭicchādanena gumbavaṇṇaṃ dassetvā upagate moratittirādayo
sakuṇe māretvā dārabharaṇaṃ karoti. Iti tassa kitavassa imāya vañcanāya evaṃ
vañcetvā sakuṇamaṃsabhojanaṃ viya kuhakassāpi paṃsukūlena attānaṃ paṭicchādetvā
kathāchekatāya mahājanaṃ vañcetvā khādamānassa vicarato. Bhuttaṃ theyyena tassa
tanti sabbopi tassa catupaccayaparibhogo theyyena paribhutto nāma hotīti devatā
bhagavantaṃ sandhāya vadati. Parijānanti paṇḍitāti ayaṃ kārako vā akārako vāti
@Footnote: 1-1 cha.Ma. saṅgātigā  2 cha.Ma., i. pattuṇdukūlakhomādīni  3 Ma. amuto
@4 cha.Ma. vañcetvā vāti.

--------------------------------------------------------------------------------------------- page64.

Paṇḍitā jānanti. Iti tā devatā "tathāgatāpi mayameva paṇḍitā"ti maññamānā evamāhaṃsu. Atha bhagavā na yidantiādimāha. Tattha yāyaṃ paṭipadā daḷhāti ayaṃ dhammānudhammapaṭipadā hi thiRā. Yāya paṭipadāya dhīrā paṇḍitā ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti dvīhi jhānehi jhāyino mārabandhanā pamuccanti, taṃ 1- paṭipadaṃ bhāsitamattena vā savanamattena vā okkamituṃ paṭipajjituṃ na sakkāti attho. Na ve dhīrā pakubbantīti dhīrā paṇḍitā viditvā lokapariyāyaṃ saṅkhāralokassa udayabbayaṃ ñatvā catusaccadhammaṃ ca aññāya kilesanibbānena nibbutā loke visattikaṃ tiṇṇā evaṃ na kubbanti, mayaṃ evarūpāni na kathemāti 2- attho. Paṭhaviyaṃ patiṭṭhahitvāti "ayuttaṃ amhehi kataṃ, akārakameva mayaṃ kārakavādena samudācarimhā"ti lajjamānā mahābrahmā 3- viya bhagavati gāravaṃ paccupaṭṭhapetvā aggikkhandhaṃ viya bhagavantaṃ durāsadaṃ katvā namassamānā 4- ākāsato otaritvā bhūmiyaṃ ṭhatvāti attho. Accayoti aparādho. No bhante accagamāti amhe atikkamma abhibhavitvā pavatto. Apasādetabbanti 5- ghaṭayitabbaṃ. Tā kira devatā bhagavantaṃ kāyena vācāyāti dvīhipi ghaṭayiṃsu. Tathāgataṃ avanditvā ākāse patiṭṭhamānā kāyena ghaṭayiṃsu, kitavo cammaṃ 6- āharitvā nānappakāraṃ asabbhivādaṃ 7- vadamānā vācāya ghaṭayiṃsu. Tasmā apasādetabbaṃ 8- amaññimhāti āhaṃsu. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, 9- puna evarūpassa aparādhassa dosassa khalitassa 10- akaraṇatthāya. Sitaṃ pātvākāsīti aggadante dassento pahaṭṭhākāraṃ dassesi. Kasmā? Tā kira devatā na sabhāvena khamāpenti, lokiyamahājanañca sadevake loke aggapuggalaṃ tathāgatañca ekasadisaṃ karonti. Atha bhagavā "parato kathāya uppannāya buddhabalaṃ dīpetvā pacchā gamissāmī"ti sitaṃ pātvākāsi. Bhiyyoso mattāyāti @Footnote: 1 Ma. tañca 2 ka. na kathentīti 3 cha.Ma., i. mahābrahmāni 4 cha.Ma. passamānā @5 cha.Ma. āsādetabbanti 6 cha.Ma. kitavopamaṃ 7 Sī. asabbhavācaṃ. 8 cha.Ma. āsādetabbaṃ @9 Ma. saṃvaratthāya 10 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page65.

Atirekappamāṇena. Imaṃ gāthaṃ abhāsīti kuppito esa amhākanti maññamānā abhāsi. Na paṭiggaṇhātīti na khamati nādhivāseti. Kopantaroti abbhantare uppannakodho. 1- Dosagarūti dosaṃ garuṃ katvā ādāya viharanto. Sa veraṃ paṭimuccatīti so evarūpo gaṇḍikaṃ paṭimuccanto viya taṃ veraṃ attani paṭimuccati ṭhapeti, na paṭinissajjatīti attho. Accayo ce na vijjethāti sace accāyikakammaṃ na bhaveyya. No cīdha apahataṃ siyāti yadi aparādho nāma na bhaveyya. Kenīdha kusalo siyāti yadi verāni na sammeyyuṃ, kena kāraṇena kusalo bhaveyya. Kassaccayāti gāthāya 2- kassa atikkamo natthi, kassa aparādho natthi, ko sammohaṃ nāpajjati, ko niccameva paṇḍito nāmāti attho. Imaṃ kira gāthaṃ bhaṇāpanatthaṃ bhagavato sitapātukammaṃ. Tasmā idāni devatānaṃ buddhabalaṃ dīpetvā khamissāmīti tathāgatassa buddhassātiādimāha. Tattha tathāgatassāti tathā āgatoti tathāgatotievamādīhi kāraṇehi tathāgatassa. Buddhassāti catunnaṃ saccānaṃ buddhattādīhi kāraṇehi vimokkhantikapaṇṇattivasena evaṃ laddhanāmassa. Accayaṃ desayantīnanti yaṃ vuttaṃ tumehahi "accayaṃ desayantīnaṃ .pe. Sa veraṃ paṭimuccatī"ti, taṃ sādhu vuttaṃ, ahaṃ pana taṃ veraṃ nābhinandāmi na patthayāmīti attho. Paṭiggaṇhāmi voccayanti tumhākaṃ aparādhaṃ khamāmīti. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 11 page 63-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1656&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1656&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=106              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=687              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=603              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]