ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         4. Satullapakāyikavagga
                         1. Sabbhisuttavaṇṇanā
       [31] Satullapakāyikavaggassa paṭhame satullapakāyikāti sataṃ dhammasamādānavasena
ullapitvā sagge nibbattāti satullapakāyikā. Tatridaṃ vatthuṃ:- sambahulā kira
samuddavāṇijā nāvāya samuddaṃ pakkhandiṃsu. Tesaṃ khittasaravegena gacchantiyā nāvāya
sattame divase samuddamajjhe mahantaṃ uppātikaṃ 1- pātubhūtaṃ, mahāummiyo 2-
uṭṭhahitvā nāvaṃ udakassa pūrenti. Nāvāya nimmujjamānāya mahājano attano
attano devatānaṃ nāmāni gahetvā āyācanādīni karonto paridevi. Tesaṃ majjhe
eko puriso "atthi nu no me evarūpe bhaye patiṭṭhā"ti āvajjento attano
parisuddhāni saraṇāni ceva sīlāni ca disvā yogī viya pallaṅkaṃ ābhujitvā
nisīdi. Tametaṃ 3- itare abhayakāraṇaṃ pucchiṃsu. So tesaṃ kathesi "āma bho 4-  ahaṃ
nāvaṃ abhiruhanadivaseva bhikkhusaṃghassa dānaṃ datvā saraṇāni ceva sīlāni ca aggahesiṃ,
tena me bhayaṃ natthī"ti. Kiṃ pana sāmi etāni aññesaṃpi vaṭṭantīti. 5- Āma
vaṭṭantīti. Tenahi amhākaṃpi dethāti. So te manusse sataṃ sataṃ katvā
satta koṭṭhāse akāsi, tato pañca sīlāni adāsi.  tesu paṭhamaṃ janasataṃ 6-
gopphakamatte udake ṭhitaṃ aggahesi, dutiyaṃ jānumatte, tatiyaṃ kaṭimatte, catutthaṃ
nābhimatte, pañcamaṃ thanamatte, chaṭṭhaṃ galappamāṇe, sattamaṃ mukhena loṇodake
pavisante aggahesi. So tesaṃ sīlāni datvā "aññaṃ tumhākaṃ paṭisaraṇaṃ natthi,
sīlameva āvajjethā"ti ugghosesi. Tāni sattapi satāni 7- tattha kālaṃ katvā
āsannakāle gahitasīlaṃ nissāya tāvatiṃsabhavane nibbattiṃsu, tesaṃ ghaṭāvaseneva vimāni
nibbattiṃsu. Sabbamajjhe ācariyassa yojanasatikaṃ suvaṇṇavimānaṃ nibbatti, avasesāni
tassa parivārāni hutvā sabbaheṭṭhimaṃ dvādasayojanikaṃ ahosi. Te nibbattakkhaṇeyeva
kammaṃ āvajjentā ācariyaṃ nissāya taṃ sampattilābhaṃ ñatvā "gacchāma tāva,
@Footnote: 1 cha.Ma. uppātitaṃ, Sī. ugghāṭikaṃ  2 cha.Ma. mahāūmiyo  3 cha.Ma. tamenaṃ, i. tameva
@4 cha.Ma., i. ambho     5 cha.Ma., i. vattantīti evamuparipi  6 cha.Ma., i. jaṅghasataṃ
@7 cha.Ma. jaṅghasatāni
Dasabalassa santike amhākaṃ ācariyassa vaṇṇaṃ kathessāmā"ti 1- majjhimayāmasamanantare
bhagavantaṃ upasaṅkamiṃsu, tāsu cha devatā 2- ācariyassa vaṇṇabhaṇanatthaṃ ekekaṃ gāthaṃ
abhāsiṃsu.
       Tattha sabbhirevāti paṇḍitehi sappurisehi eva. Rakāro padasandhikaro.
Samāsethāti saha nisīdeyya. Desanāsīsameva cetaṃ, sabbairiyāpathe sabbhireva saha
kappeyyāti 3- attho. Kubbethāti kareyya. Santhavanti mittasanthavaṃ. Taṇhāsanthavo
pana na kenaci saddhiṃ kātabbo, mittasanthavo buddhapaccekabudadhabuddhasāvakehi saha
kātabbo. Idaṃ sandhāyetaṃ vuttaṃ. Satanti buddhādīnaṃ sappurisānaṃ. Saddhammanti
pañcasīladasasīlacatusatipaṭṭhānādibhedaṃ saddhammaṃ, idha pana pañcasīlaṃ adhippetaṃ. Seyyo
hotīti vuḍḍhi hoti. Na pāpiyoti lāmakaṃ kiñci na hoti. Nāññatoti
vālikādīhi telādīni viya aññato andhabālato paññā nāma na labbhati,
tilādīhi pana telādīni viya  sataṃ dhammaṃ ñatvā paṇḍitameva sevanto bhajanto
labhatīti. Sokamajjheti sokavatthūnaṃ sokānugatānaṃ vā sattānaṃ majjhe gato na
socati bandhulasenāpatissa 4- upāsikā viya, pañcannaṃ corasatānaṃ majjhe
dhammasenāpatissa saddhivihāriko saṅkiccasāmaṇero viya ca.
       Ñātimajjhe virocatīti ñātigaṇamajjhe saṅkiccattherassa saddhivihāriko
adhimuttakasāmaṇero viya sobhati. So kirassa 5- bhāgineyyo hoti, atha naṃ thero āha
"sāmaṇera mahallakosi jāto, gaccha, vassāni pucchitvā ehi, upasampādessāmī"ti.
So "sādhū"ti theraṃ vanditvā pattacīvaramādāya corāṭaviyā orabhāge
bhaginiyā gāmaṃ gantvā piṇḍāya cari, bhaginī naṃ 6- disvā vanditvā gehe
nisīdāpetvā bhojesi. So katabhattakicco vassāni pucchi. Sā "ahaṃ na jānāmi,
mātā me jānātī"ti āha. Atha so "tiṭṭhatha tumhe, ahaṃ mātu santikaṃ
gamissāmī"ti aṭaviṃ otiṇṇo. Tamenaṃ dūratova corapuriso 7- disvā corānaṃ
āṇāpesi. 8- Corā "sāmaṇero kireko aṭaviṃ otiṇṇo, gacchatha naṃ ānethā"ti
@Footnote: 1 cha.Ma., i. katheyyāmā"ti        2 cha.Ma. tā devatā   3 cha.Ma. kubbeyyāti
@4 cha.Ma., i. bandhulamallasenāpatissa   5 cha.Ma. kira therassa   6 cha.Ma., i. taṃ bhaginī
@7 cha.Ma. carapuriso            8 cha.Ma.,i. ārocesi
Āṇāpetvā ekacce "mārema 1- nan"ti āhaṃsu, ekacce vissajjemāti. 2-
Sāmaṇeropi cintesi "ahaṃ sekkho sakaraṇīyo, imehi saddhiṃ mantetvā
sotthimattānaṃ karissāmī"ti corajeṭṭhakaṃ āmantetvā "upamante āvuso
karissāmī"ti imā gāthā abhāsi:-
            "ahu atītamaddhānaṃ            araññasmiṃ brahāvane
             cheto 3- kūṭāni oḍetvā   campakaṃ 4- avadhī tadā.
             Campakañca mataṃ 5- disvā      ubbiggā migapakkhino
             ekarattiṃ apakkāmuṃ         `akiccaṃ vattate idha'.
             Tatheva samaṇaṃ hantvā         atimuttaṃ akiñcanaṃ
             addhiyā 6- nāgamissanti      dhanātītā gamissathā"ti. 7-
             Saccaṃ kho samaṇo āha        atimutto akiñcano
             addhiyā nāgamissanti         dhanajāni bhavissati.
             Sace paṭipathe disvā         nārocessasi kassaci
             tava saccamanurakkhanto         gaccha bhante yathāsukhanti.
     So tehi corehi vissajjito gacchanto ñātayopi disvā tesampi na
ārocesi. Atha ne 8- anuppatte corā gahetvā viheṭhayiṃsu, uraṃ paharitvā
paridevamānaṃ cassa mātaraṃ corā etadavocuṃ:-
            "kinte hoti adhimutto        udare vasitoti bhāsasi 9-
             puṭṭhā me amma akkhāhi      kathaṃ jānemu taṃ mayan"ti.
             Adhimuttassa ahaṃ mātā        ayañca janako pitā
             bhaginī bhātaro cāpi          sabbeva idha ñātayo.
             Akiccakārī adhimutto         yaṃ disvā na nivāraye
             etaṃ kho vattaṃ samaṇānaṃ       ariyānaṃ dhammajīvinaṃ.
@Footnote: 1 Sī.,Ma. māretha     2 Ma. vissajjetha   3 cha.Ma., i. ceto    4 cha.Ma., i. sasakaṃ
@5 Ma. vadhaṃ    6 cha.Ma., i. addhikā evamuparipi    7 cha.Ma., i. dhanajāni bhavissati
@8 cha.Ma., i. te       9 cha.Ma. vasiko asi, i. vasitoti ca
                Saccavādī adhimutto              yaṃ disvā na nivāraye
                adhimuttassa suciṇṇena             saccavādissa bhikkhuno.
                Sabbeva abhayaṃ pattā             sotthiṃ gacchantu ñātayoti.
       Evaṃ te corehi vissajjitā gantvā adhimuttaṃ āhaṃsu:-
               "tava tāta suciṇṇena              saccavādissa bhikkhuno
                sabbeva abhayaṃ pattā             sotthipaccāgamāmhase"ti. 1-
          Te 2- pañcasatā corā pasādaṃ āpajjitvā adhimuttassa sāmaṇerassa
santike pabbajiṃsu. So te ādāya upajjhāyassa santikaṃ gantvā paṭhamaṃ attanā
upasampanno pacchā te pañcasate attano antevāsike katvā upasampādesi.
Te adhimuttattherassa ovāde ṭhitā sabbe aggaphalaṃ arahattaṃ pāpuṇiṃsu. Imamatthaṃ
gahetvā devatā "sataṃ  saddhammamaññāya, ñātimajjhe virocatī"ti āha.
          Sātatanti satataṃ sukhaṃ vā ciraṃ sukhaṃ vā 3- tiṭṭhantīti vadati. Sabbāsaṃ voti
sabbāsaṃ tumhākaṃ. Pariyāyenāti kāraṇena. Sabbadukkhā pamuccatīti na kevalaṃ
seyyova hoti, na ca kevalaṃ paññaṃ labhati, sokamajjhe na socati, ñātimajjhe
virocati, sugatiyaṃ nibbattati, ciraṃ sukhaṃ tiṭṭhati, sakalasmā pana vaṭṭadukkhāpi
pamuccatīti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 54-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1413              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1413              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=78              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=480              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=424              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=424              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]