ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page48.

3. Sattivagga 1. Sattisuttavaṇṇanā [21] Sattivaggassa paṭhame sattiyāti desanāsīsametaṃ, ekatodhārādinā satthenāti attho. Omaṭṭhoti pahaṭo. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnapahāro omaṭṭho nāma, heṭṭhā ṭhatvā uddhaṃmukhaṃ 1- dinno ummaṭṭho nāma, aggaḷasūci viya vinivijjhitvā gato maṭṭho nāma, seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharasallo duttikiccho antodoso antopubbalohitova hoti, pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonaddhitvā tiṭṭhati. Pubbalohitaṃ nīharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇāti. Paribbajeti vihareyya. Imāya gāthāya kiṃ katheti? yathā sattiyā omaṭṭhapuriso sallubbahanavaṇatikicchanānaṃ Atthāya viriyaṃ ārabhati, payogaṃ karoti parakkamati. Yathā ca ḍayhamāne 2- matthake ādittasīso tassa nibbāpanatthāya viriyaṃ ārabhati, payogaṃ karoti parakkamati, evameva bhikkhu kāmarāgaṃ pahānāya sato appamatto hutvā vihareyya bhagavāti katheti. 3- Atha bhagavā cintesi:- imāya devatāya upamā tāva daḷhaṃ katvā ānītā, atthaṃ pana parittakaṃ gahetvā ṭhitā, punappunaṃ kathentīpi hesā kāmarāgassa vikkhambhanapahānameva katheyya. Yāva ca kāmarāgo maggena na samugghāṭiyati, tāva anubandhova hoti. Iti tameva opammaṃ gahetvā paṭhamamaggavasena desanaṃ vinivaṭṭetvā dassento dutiyaṃ gāthamāha. Tassattho purimānusāreneva veditabboti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 48. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1259&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1259&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=375              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=324              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=324              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]