ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                     6. Āneñjasappāyasuttavaṇṇanā
      [66] Evamme sutanti āneñjasappāyasuttaṃ. Tattha aniccāti hutvā
abhāvaṭṭhena aniccā. Kāmāti vatthukāmāpi kilesakāmāpi. Tucchāti
niccasāradhuvasāraattasāravirahitattā rittā, na pana natthīti gahetabbā. Na hi
tucchamuṭṭhīti vutte muṭṭhi nāma natthīti vuttaṃ hoti. Yassa pana abbhantare kiñci
natthi, so vuccati tuccho. Musāti nassanakā. 1- Mosadhammāti nassanasabhāvā, khettaṃ
viya vatthu viya hiraññasuvaṇṇaṃ viya ca na paññāyittha, katipāheneva supinake diṭṭhā
viya nassanti na paññāyanti. Tena vuttaṃ "mosadhammā"ti. Māyākatametanti
yathā māyāya udakaṃ maṇīti katvā dassitaṃ, badarapaṇṇaṃ 2- kahāpaṇoti katvā dassitaṃ,
aññaṃ vā pana evarūpaṃ dassanūpacāre ṭhitasseva tathā paññāyati, upacārātikkamato
paṭṭhāya pākatikameva paññāyati. Evameva 3- kāmāpi ittarapaccupaṭṭhānaṭṭhena
"māyākatan"ti vuttā. Yathā ca māyākāro udakādīni maṇiādīnaṃ vasena dassento
vañceti. Evaṃ kāmāpi aniccādisabhāvaṃ niccādivasena 4- dassentā vañcentīti
vañcanakaṭṭhenapi "māyākatan"ti vuttā. Bālalāpananti mayhaṃ putto, mayhaṃ dhītā,
mayhaṃ hiraññaṃ, mayhaṃ suvaṇṇanti evaṃ bālānaṃ lāpanato bālalāpanaṃ. Diṭṭhadhammikā
kāmāti mānusakā pañcakāmaguṇā. Samparāyikāti te ṭhapetvā avasesā.
Diṭṭhadhammikā kāmasaññāti mānusake kāme ārabbha uppannasaññā. Ubhayametaṃ
māradheyyanti ete kāmā ca kāmasaññā ca ubhayampi māradheyyaṃ. Yehi ubhayametaṃ
@Footnote: 1 cha.Ma. nāsanakā       2 cha.Ma. badaripaṇṇaṃ     3 cha.Ma. evaṃ
@4 cha.Ma. aniccādīni niccādibhāvaṃ
Gahitaṃ, tesaṃ hi upari māro vasaṃ vatteti. Taṃ sandhāya "ubhayametaṃ māradheyyan"ti
vuttaṃ.
      Mārassesa visayotiādīsupi yathā coḷassa vasayo coḷavisayo, paṇḍassa
visayo paṇḍavisayo, saṃvarānaṃ visayo saṃvaravisayoti pavattanaṭṭhānaṃ visayoti vuccati,
evaṃ yehi ete kāmā gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ sandhāya
"mārassesa visayo"ti vuttaṃ. Pañca pana kāmaguṇe nivāpabījaṃ viya vippakiranto
māro gacchati. Yehi pana te gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ
sandhāya mārassesa nivāpoti vuttaṃ. Yathā ca yattha hatthiādayo vasaṃ vattenti,
so hatthigocaro assagocaro ajagocaroti vuccati, evaṃ yehi ete kāmā gahitā,
tesu māro vasaṃ vatteti. Taṃ sandhāya mārassesa gocaroti vuttaṃ.
      Etthāti etesu kāmesu. Mānasāti cittasambhūtā. Tattha siyā:- duvidhe
tāva kāme ārabbha abhijjhānalakkhaṇā abhijjhā, karaṇuttariyalakkhaṇo sārambho ca
uppajjatu, byāpādo kathaṃ uppajjatīti. Mamāyite vatthumhi acchinnepi socanti,
acchinnepi socanti, acchinnasaṅkinopi 1- socanti,  yo evarūpo cittassa
āghāto paṭighātoti 2- evaṃ uppajjati. Teva ariyasāvakassāti te ariyasāvakassa.
Vakāro āgamasandhimattaṃ hoti. Idha manusikkhatoti imasmiṃ sāsane sikkhantassa te tayopi
kilesā antarāyakarā honti. Abhibhuyya lokanti kāmalokaṃ 3- abhibhavitvā. Adhiṭṭhāya
manasāti jhānārammaṇacittena adhiṭṭhahitvā. Aparittanti kāmāvacaracittaṃ parittaṃ
nāma. Tassa paṭikkhepena mahaggataṃ aparittaṃ nāma. Pamāṇantipi kāmāvacarameva,
rūpāvacaraṃ arūpāvacaraṃ appamāṇaṃ. Subhāvitanti pana etaṃ kāmāvacarādīnaṃ nāmaṃ na
hoti, lokuttarassevetaṃ nāmaṃ. Tasmā etassa vasena aparittaṃ appamāṇaṃ
subhāvitanti sabbalokuttarameva vaṭṭati.
      Tabbahulavihārinoti kāmapaṭibāhanena tameva paṭipadaṃ bahulaṃ katvā
viharantassa. Āyatane cittaṃ pasīdatīti kāraṇe pasīdati. Kiṃ panettha kāraṇaṃ?
arahattaṃ vā, arahattassa vipassanaṃ vā, catutthajjhānaṃ vā, catutthajjhānassa
@Footnote: 1 ka. acchinnasaññino         2 cha.Ma. cittassa āghātoti   3 ka. kāmaguṇalokaṃ
Upacāraṃ vā. Sampasāde satīti ettha duvidho sampasādo adhimokkhasampasādo ca
paṭilābhasampasādo. Arahattassa hi vipassanaṃ paṭṭhapetvā viharato mahābhūtādīsu
upaṭṭhahantesu yenime nīhārena mahābhūtā upaṭṭhahanti. Upādāyarūpāni 1-
upaṭṭhahanti, nāmarūpaṃ 2- upaṭṭhahati, paccayā sabbathā upaṭṭhahanti,
salakkhaṇārammaṇikā 3- vipassanā upaṭṭhahati, ajjeva arahattaṃ gaṇhissāmīti
appaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati. Tatiyajjhānaṃ vā pādakaṃ katvā
catutthajjhānatthāya kasiṇaparikammaṃ karontassa nīvaraṇavikkhambhanādīni samanupassato yenime
nīhārena nīvaraṇā vikkhambhenti, kilesā sannisīdanti, sati santiṭṭhati, saṅkhāragataṃ
vā vibhūtaṃ pākaṭaṃ hutvā dibbacakkhukassa paraloko viya upaṭṭhāti, cittuppādo
lepapiṇḍe laggamāno viya upacārena samādhiyati, ajjeva catutthajjhānaṃ
nibbattessāmīti appaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati. Ayaṃ
adhimokkhasampasādo nāma. Etasmiṃ sampasāde sati. Yo pana arahattaṃ vā paṭilabhati
catutthajjhānaṃ vā, tassa cittaṃ vippasannaṃ hotiyeva. Idha pana "āyatane cittaṃ
pasīdatī"ti vacanato arahattavipassanāya ceva 4- catutthajjhānupacārassa ca paṭilābho
paṭilābhasampasādoti veditabbo. Vipassanā hi paññāya adhimuccanassa kāraṇaṃ, upacāraṃ
āneñjasamāpattiyā.
      Etarahi vā āneñjaṃ samāpajjati, paññāya vā adhimuccatīti ettha
etarahi vā paññāya adhimuccati, āneñjaṃ vā samāpajjatīti etaṃ 5- padaparivattanaṃ
katvā attho veditabbo. Idaṃ hi vuttaṃ hoti:- tasmiṃ sampasāde sati etarahi
vā paññāya adhimuccati, arahattaṃ sacchikarotīti attho. Taṃ anabhisambhuṇanto
āneñjaṃ vā samāpajjati, athavā paññāya vā adhimuccatīti arahattamaggaṃ
bhāveti, taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjati. Arahattamaggampi bhāvetuṃ
asakkonto etarahi catusaccaṃ vā sacchikaroti. Taṃ anabhisambhuṇanto āneñjaṃ vā
samāpajjatīti.
@Footnote: 1 cha.Ma. upādārūpā        2 cha.Ma. nāmarūpā         3 cha.Ma. lakkhaṇārammaṇā
@4 Ma. arahattassa vipassanāya ceva          5 cha.Ma. evaṃ
      Tatrāyaṃ nayo:- idha bhikkhu tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa
kasiṇaparikammaṃ karoti. Tassa nīvaraṇā vikkhambhenti, sati santiṭṭhati, upacārena
cittaṃ samādhiyati. So rūpārūpaṃ pariggaṇhāti, paccayaṃ pariggaṇhāti,
salakkhaṇārammaṇikavipassanaṃ 1- vavatthapeti, tassa evaṃ hoti "upacārena me jhānaṃ
visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā, nibbedhabhāgiyataṃ 2- karissāmī"ti
vipassanaṃ vaḍḍhetvā arahattaṃ sacchikaroti. Ettakenassa kiccaṃ kataṃ nāma hoti.
Arahattaṃ sacchikātuṃ asakkonto pana tato osakkitamānaso antarā na tiṭṭhati,
catutthajjhānaṃ samāpajjatiyeva. Yathā kiṃ? yathā puriso 3- "vanamahiṃsaṃ ghātessāmī"ti
sattiṃ gahetvā anubandhanto sace taṃ ghāteti, sakalagāmavāsino ghosayati, 4- asakkonto
pana antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ pūretvā etiyeva.
     Tathā purisassa sattiṃ gahetvā vanamahiṃsānubandhanaṃ viya imassa bhikkhuno
tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa parikammakaraṇaṃ, vanamahiṃsaghātanaṃ viya
"nīvaraṇavikkhambhanādīni samanupassato visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā,
nibbedhabhāgiyaṃ naṃ karissāmī"ti vipassanaṃ vaḍḍhetvā arahattassa sacchikaraṇaṃ, mahiṃsaṃ
ghātetuṃ asakkontassa antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ
pūretvā gamanaṃ viya arahattaṃ sacchikātuṃ asakkontassa tato osakkitvā
catutthajjhānasamāpajjanaṃ veditabbaṃ. Maggabhāvanācatusaccasacchikiriyayojanāsupi eseva nayo.
      Idāni arahattaṃ sacchikātuṃ asakkontassa nibbattaṭṭhānaṃ dassento
kāyassa bhedātiādimāha. Tattha yanti yena kāraṇena taṃ saṃvattanikaṃ viññāṇaṃ
assa āneñjūpagaṃ, taṃ kāraṇaṃ vijjatīti attho. Ettha ca taṃsaṃvattanikanti tassa
bhikkhuno saṃvattanikaṃ, yena vipākaviññāṇena so bhikkhu saṃvattati nibbattati, taṃ
viññāṇaṃ. 5- Āneñjūpaganti kusalāneñjasabhāvaṃ upagataṃ assa, tādisameva bhaveyyāti
attho. Keci kusalaviññāṇaṃ vadanti. Yaṃ tassa bhikkhuno saṃvattanikaṃ upapattihetubhūtaṃ
kusalaviññāṇaṃ āneñjūpagaṃ assa, vipākakālepi taṃnāmikameva 6- assāti attho.
@Footnote: 1 Ma. saṃlakkhaṇārammaṇikavipassanaṃ     2 nibbedhabhāgiyaṃ naṃ    3 Sī. yathā kiṃ puriso
@4 cha.Ma. tosessati   5 Ma. so bhikkhu taṃ saṃvattanikaviññāṇaṃ assa
@6 cha.Ma. tannāmakameva
So panāyamattho "puññañce saṅkhāraṃ abhisaṅkharoti, puññūpagaṃ hoti viññāṇaṃ.
Apuññaṃ ce saṅkhāraṃ. Āneñjaṃ ce saṅkhāraṃ abhisaṅkharoti, āneñjūpagaṃ hoti
viññāṇan"ti 1- iminā nayena veditabbo. Āneñjasappāyāti āneñjassa
catutthajjhānassa sappāyā. Na kevalañca sā āneñjasseva, uparūpari 2-
arahattassāpi sappāyāva upakārabhūtāyevāti veditabbā. Iti imasmiṃ paṭhamāneñje
samāpattivasena 3- osakkanā kathitā.
      [67] Iti paṭisañcikkhatīti catutthajjhānaṃ patvā evaṃ paṭisañcikkhati. Ayaṃ
hi bhikkhu heṭṭhimena bhikkhunā paññavantataro tassa ca bhikkhuno attano cāti
dvinnampi kammaṭṭhānaṃ ekato katvā sammasati. Tabbahulavihārinoti rūpapaṭibāhanena
tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatīti
ākāsānañcāyatanāneñjaṃ samāpajjati. Sesaṃ purimasadisameva. Yathā ca idha, evaṃ sabbattha
visesamattameva pana vakkhāma. Iti imasmiṃ dutiyāneñje vipassanāvasena osakkanā
kathitā. "yaṅkiñci rūpan"ti evaṃ vipassanāmaggaṃ dassentena 4- kathitāti attho.
      Iti paṭisañcikkhatīti ākāsānañcāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayaṃ
hi heṭṭhā dvīhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti tiṇṇampi
kammaṭṭhānaṃ ekato katvā sammasati. Ubhayametaṃ aniccanti ettha suṭṭhu 5-
ekekakoṭṭhāsā diṭṭhadhammikasamparāyikavasena pana saṅkhipitvā ubhayanti vuttaṃ.
Nālaṃ abhinanditunti taṇhādiṭṭhivasena abhinandituṃ na yuttaṃ. Sesapadadvayepi eseva
nayo. Tabbahulavihārinoti kāmapaṭibāhanena ca rūpapaṭibāhanena ca tameva paṭipadaṃ
bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatīti viññānañcāyatanāneñjaṃ
samāpajjati. Imasmiṃ tatiye āneñje vipassanāvaseneva 6- osakkanā kathitā.
      [68] Iti paṭisañcikkhatīti viññāṇañcāyatanaṃ patvā evaṃ paṭisañcikkhati.
Ayañhi heṭṭhā tīhi bhikkhūhi paññavantataro tesaṃ ca bhikkhūnaṃ attano cāti
catunnampi kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantīti
@Footnote: 1 saṃ. ni.  16/51/80       2 cha.Ma. upari    3 cha.Ma. samādhivasena
@4 Sī. dassetvā    5 cha.Ma. aṭṭha     6 cha.Ma. vipassanāvasena
Yaṃ ākiñcaññāyatanaṃ patvā etā heṭṭhā vuttā sabbasaññā nirujjhanti. Etaṃ
santaṃ etaṃ paṇītanti etaṃ aṅgasantatāya ārammaṇasantatāya ca santaṃ,
atappakaṭṭhena paṇītaṃ. Tabbahulavihārinoti tāsaṃ saññānaṃ paṭibāhanena tameva
paṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ paṭhamākiñcaññāyatane samādhivasena
osakkanā kathitā.
      Iti paṭisañcikkhatīti taṃ viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati.
Ayaṃ hi heṭṭhā catūhi bhikkhūhi paññavantataro tesaṃ ca bhikkhūnaṃ attano cāti
pañcannampi kammaṭṭhānaṃ ekato katvā sammasati. Attena vā attaniyena vāti
ahaṃ mamāti gahetabbena suññaṃ tucchaṃ rittaṃ. Evamettha dvikoṭikā suññatā
dassitā. Tabbahulavihārinoti heṭṭhā vuttapaṭipadañca imañca suññatāpaṭipadaṃ bahulaṃ
katvā viharantassa. Imasmiṃ dutiyākiñcaññāyatane vipassanāvasena osakkanā kathitā.
      [70] Iti paṭisañcikkhatīti viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati.
Ayaṃ hi heṭṭhā pañcahi bhikkhūhi paññavantataro tesaṃ ca bhikkhūnaṃ attano cāti
channampi kammaṭṭhānaṃ ekato katvā sammasati. Nāhaṃ kvacini, kassaci
kiñcanatasmiṃ, na ca mama kvacini, kismiñci kiñcanaṃ natthīti ettha pana
catukoṭikā suññatā kathitā. Kathaṃ? ayaṃ hi nāhaṃ kvacinīti kvaci attānaṃ na
passati. Kassaci kiñcanatasminti attano attānaṃ kassaci parassa kiñcanabhāve
upanetabbaṃ na passati, attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ
parikkhāraṭṭhāne vā parikkhāraṃ maññitvā upagantvā upanetabbaṃ na passatīti attho.
Na ca mama kvacinīti ettha mamasaddaṃ tāva ṭhapetvā na ca kvacini parassa attānaṃ
kvaci na passatīti ayamattho. Idāni mamasaddaṃ āharitvā mama kismiñci kiñcanaṃ
natthīti so parassa attā mama kismiñci kiñcanabhāve atthīti na passati.
Attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ parikkhāraṭṭhāne vā parikkhāranti
kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti
attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve
Upanetabbaṃ passati, na parassa attānaṃ passati, na parassa attānaṃ attano
kiñcanabhāve upanetabbaṃ passati, tasmā ayaṃ suññatā catukoṭikāti veditabbā.
Tabbahulavihārinoti heṭṭhā vuttapaṭipadaṃ imaṃ catukoṭikasuññatañca bahulaṃ katvā
viharantassa. Imasmiṃ tatiyākiñcaññāyatanepi vipassanāvaseneva osakkanā kathitā.
      Iti paṭisañcikkhatīti ākiñcaññāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi
heṭṭhā chahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti sattannampi
kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantīti yaṃ
nevasaññānāsaññāyatanaṃ patvā ettha etā heṭṭhā vuttā sabbasaññā
nirujjhanti. Tabbahulavihārinoti tāsaṃ saññānaṃ paṭibāhanena tameva paṭipadaṃ bahulaṃ
katvā viharantassa. Imasmiṃ nevasaññānāsaññāyatane samādhivasena osakkanā kathitā.
      [71] No cassa no ca me siyāti sace mayhaṃ pubbe pañcavidhaṃ
kammavaṭṭaṃ na āyūhitaṃ assa, yaṃ me idaṃ etarahi evaṃ pañcavidhaṃ vipākavaṭṭaṃ,
etamme na siyā nappavatteyyāti attho. Na ce bhavissatīti sace etarahi
pañcavidhaṃ kammavaṭṭaṃ āyūhitaṃ na bhavissati. Na me bhavissatīti tasmiṃ asati
anāgate me pañcavidhaṃ vipākavaṭṭaṃ na bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti
yaṃ atthi yaṃ bhūtaṃ etarahi khandhapañcakaṃ, taṃ pajahāmi. Evaṃ upekkhaṃ paṭilabhatīti
so bhikkhu evaṃ vipassanūpekkhaṃ labhatīti attho.
      Parinibbāyeyya nu kho so bhante bhikkhu na vā parinibbāyeyyāti
kiṃ pucchāmīti pucchati, tatiyajjhānaṃ pādakaṃ katvā ṭhitassa arahattampi osakkanāpi
paṭipadāpi paṭisandhipi kathitā, tathā catutthajjhānādīni pādakāni katvā ṭhitānaṃ,
nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa na kiñci kathitaṃ, taṃ pucchāmīti
pucchati. Apetthāti api ettha. So taṃ upekkhaṃ abhinandatīti so taṃ vipassanūpekkhaṃ
taṇhādiṭṭhiabhinandanāhi abhinandati. Sesapadadvayepi eseva nayo. Tannissitaṃ
hoti viññāṇanti viññāṇaṃ vipassanānissitaṃ hoti. Tadupādānanti yaṃ
nikantiviññāṇaṃ, 1- taṃ tassa upādānagahaṇaṃ nāma 2- hoti. Saupādānoti sagahaṇo. Na
@Footnote: 1 ka. yantaṃ viññāṇaṃ             2 cha.Ma. upādānaṃ nāma gahaṇaṃ nāma
Parinibbāyatīti vipassanāya sālayo bhikkhu mama sāsane na parinibbāyati. Yo pana
vihārapariveṇaupaṭṭhākādīsu sālayo, tasmiṃ vattabbameva natthīti dasseti. Kahaṃ
panāti kattha pana. Upādiyamāno upādiyatīti paṭisandhiṃ gaṇhamāno gaṇhāti.
Upādānaseṭṭhaṃ kira so bhanteti bhante so kira bhikkhu gahetabbaṭṭhānaṃ seṭṭhaṃ
uttamaṃ bhavaṃ 1- upādiyati, seṭṭhabhave paṭisandhiṃ gaṇhātīti attho. Iminā tassa
bhikkhuno paṭisandhi kathitā. Idānissa arahattaṃ kathetuṃ idhānandātiādimāha.
      [73] Nissāya nissāyāti taṃ taṃ samāpattiṃ nissāya.  oghassa
nittharaṇā akkhātāti oghataraṇaṃ kathitaṃ, tatiyajjhānaṃ pādakaṃ katvā ṭhitabhikkhuno
oghanittharaṇā kathitā .pe. Nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitabhikkhuno
oghanittharaṇā kathitāti vadati.
      Katamo pana bhante ariyo vimokkhoti idha kiṃ pucchati? samāpattiṃ
Tāva padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhanto bhikkhu nāvaṃ vā
uḷumpādīni vā nissāya mahoghaṃ taritvā pāraṃ gacchanto viya na kilamati.
Sukkhavipassako pana pakiṇṇakasaṅkhāre sammasitvā arahattaṃ gaṇhanto bāhubalena
sotaṃ chinditvā pāraṃ gacchanto viya kilamati. Iti imassa sukkhavipassakassa
arahattaṃ pucchāmīti pucchati. Ariyasāvakoti sukkhavipassako ariyasāvako. Ayañhi
heṭṭhā aṭṭhahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti navannampi
kammaṭṭhānaṃ ekato katvā sammasati. Esa sakkāyo yāvatā sakkāyoti yattako
tebhūmakavaṭṭasaṅkhāto sakkāyo nāma atthi, sabbopi so esa sakkāyo, na ito
paraṃ sakkāyo atthīti paṭisañcikkhati.
      Etaṃ amataṃ yadidaṃ anupādā cittassa vimokkhoti yo panesa cittassa
anupādāvimokkho nāma, etaṃ amataṃ etaṃ santaṃ etaṃ paṇītanti paṭisañcikkhati.
Aññattha ca "anupādā cittassa vimokkho"ta nibbānaṃ vuccati, imasmiṃ pana
sutte sukkhavipassakassa arahattaṃ kathitaṃ. Sesaṃ sabbattha uttānameva.
@Footnote: 1 Ma. uttamaṃ uttamabhavaṃ
      Kevalaṃ pana imasmiṃ sutte sattasu ṭhānesu osakkanā kathitā, aṭṭhasu
ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Kathaṃ?
tatiyajjhānantāva pādakaṃ katvā ṭhitassa bhikkhuno osakkanā kathitā, paṭisandhi
kathitā, arahattaṃ kathitaṃ, tathā catutthajjhānaṃ, tathā ākāsānañcāyatanaṃ.
Viññāṇañcāyatanaṃ pana padaṭṭhānaṃ katvā ṭhitānaṃ tiṇṇaṃ bhikkhūnaṃ osakkanā
kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ. Tathā ākiñcaññāyatanaṃ pādakaṃ katvā
ṭhitassa bhikkhuno. Nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa pana osakkanā
natthi, paṭisandhi pana arahattañca kathitaṃ. Sukkhavipassakassa arahattameva kathitanti.
Evaṃ sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu
arahattaṃ kathitanti veditabbaṃ. Imaṃ pana 1- sattasu ṭhānesu osakkanaṃ aṭṭhasu
paṭisandhiṃ navasu arahattaṃ samodhānetvā kathentena imaṃ āneñjasappāyasuttaṃ
sukathitaṃ nāma hotīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    āneñjasappāyasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 10 page 38-46. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=961              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=961              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=80              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=1465              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=1465              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]