ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                        5. Sunakkhattasuttavaṇṇanā
      [55] Evamme sutanti sunakkhattasuttaṃ. Tattha aññāti arahattaṃ.
Byākatāti khīṇā jātītiādīhi catūhi padehi kathitā. Adhimānenāti appatte
pattasaññino, anadhigate adhigatasaññino hutvā adhigataṃ amhehīti mānena byākariṃsu.
      [56] Evañcettha sunakkhatta tathāgatassa hotīti sunakkhatta ettha
etesaṃ bhikkhūnaṃ aññaṃ byākaraṇe 3- "idaṃ ṭhānaṃ etesaṃ avibhūtaṃ andhakāraṃ, tenime
anadhigate adhigatasaññino, handa nesaṃ visodhetvā pākaṭaṃ katvā dhammaṃ desemī"ti
evaṃ 4- tathāgatassa hoti. Atha ca panidhekacce .pe. Tassapi hoti aññathattanti
@Footnote: 1 cha.Ma. gatā                    2 Ma. mū.  12/492/436
@3 cha.Ma. pañhabyākaraṇe             4 cha.Ma. evañca
Bhagavā paṭipannakānaṃ dhammaṃ deseti. Yattha pana icchācāre ṭhitā ekacce
moghapurisā honti, tatra bhagavā passati "ime imaṃ pañhaṃ uggahetvā
ajānitvāva jānantā viya appatte pattasaññino hutvā gāmanigamādīsu
visevamānā vicarissanti, tantesaṃ bhavissati dīgharattaṃ ahitāya dukkhāyā"ti,
evamassāyaṃ icchācāre ṭhitānaṃ kāraṇā paṭipannakānampi atthāya "dhammaṃ desessāmī"ti
uppannassa cittassa aññathābhāvo hoti. Taṃ sandhāyetaṃ vuttaṃ.
      [58] Lokāmisādhimuttoti vaṭṭāmisakāmāmisalokāmisabhūtesu pañcasu kāmaguṇesu
adhimutto tanninno taggaruko tappabbhāro. Tappaṭirūpīti kāmaguṇasabhāvo.
Āneñjapaṭisaṃyuttāyāti āneñjasamāpattipaṭisaṃyuttāya. Saṃseyyāti katheyya.
Āneñjasaṃyojanena hi kho visaṃyuttoti āneñjasamāpattisaṃyojanena visaṃsaṭṭho.
Lokāmisādhimuttoti evarūpo hi lūkhacīvaradharo mattikāpattaṃ ādāya attano
sadisehi 1- katipayehi saddhiṃ paccantaṃ janapadaṃ gacchati, gāmaṃ piṇḍāya paviṭṭhakāle
manussā disvā "mahāpaṃsukūlikā āgatā"ti yāgubhattādīni sampādetvā sakkaccaṃ
dānaṃ denti, bhattakicce niṭṭhite anumodanaṃ sutvā "svepi bhante idheva
piṇḍāya pavisathā"ti vadanti. Alaṃ upāsakā, ajjāpi vo bahunnaṃ dinnanti.
Tenahi bhante antovassaṃ idha vaseyyāthāti adhivāsetvā vihāramaggaṃ pucchitvā
vihāraṃ gacchanti. Tattha senāsanaṃ gahetvā pattacīvaraṃ paṭisāmenti. Sāyaṃ eko
āvāsiko te bhikkhū pucchati "kattha piṇḍāya caritthā"ti? asukagāmeti.
Bhikkhāsampannāti? āma evarūpā nāma manussānaṃ saddhā hoti. "ajjeva nu kho
ete edisā, niccampi edisā"ti? saddhā te manussā niccampi edisā, te
nissāyeva ayaṃ vihāro vaḍḍhatīti. Tato te paṃsukūlikā punappunaṃ tesaṃ vaṇṇaṃ
kathenti, divasāvasesaṃ kathetvā rattimpi kathenti. Ettāvatā icchācāre ṭhitassa
sīsaṃ nikkhantaṃ hoti udaraṃ phālitaṃ. 2- Evaṃ lokāmisādhimutto veditabbo.
      [59] Idāni āneñjasamāpattilābhiadhimānikaṃ dassento ṭhānaṃ kho
panetantiādimāha. Āneñjadhimuttassāti kilesasiñcanavirahitāsu heṭṭhimāsu chasu
@Footnote: 1 Ma. parisehi                      2 ṭīkā. phalitaṃ
Samāpattīsu adhimuttassa tanninnassa taggaruno tappabbhārassa. Se pavutteti taṃ
pavuttaṃ. Chasamāpattilābhino hi adhimānikassa pañcakāmaguṇāmisabandhanā
patitapaṇḍupalāso viya upaṭṭhāti. Tenetaṃ vuttaṃ.
      [60] Idāni ākiñcaññāyatanasamāpattilābhino adhimānikassa nighaṃsaṃ dassetuṃ
ṭhānaṃ kho panātiādimāha. Tattha dvedhā bhinnāti majjhe bhinnā.
Appaṭisandhikāti khuddakā muṭṭhipāsāṇamattā jatunā vā silesena vā allīyāpetvā
paṭisandhātuṃ sakkā. Mahantaṃ pana kuṭāgārappamāṇaṃ sandhāyetaṃ vuttaṃ. Se bhinneti
taṃ bhinnaṃ. Uparisamāpattilābhino hi heṭṭhā samāpatti dvedhā bhinnā selā viya
hoti, taṃ samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.
      [61] Idāni nevasaññānāsaññāyatanalābhino adhimānikassa nighaṃsaṃ dassento
ṭhānaṃ kho panātiādimāha. Tattha se vanteti taṃ vantaṃ. Aṭṭhasamāpattilābhino
hi heṭṭhā samāpattiyo vantasadisā hutvā upaṭṭhahanti, puna samāpajjissāmīti
cittaṃ na uppajjati. Tenetaṃ vuttaṃ.
      [62] Idāni khīṇāsavassa nighaṃsaṃ dassento ṭhānaṃ kho panātiādimāha.
Tattha se ucchinneti taṃ ucchinnaṃ. 1- Uparisamāpattilābhino hi heṭṭhāsamāpatti
mūlacchinnatālo viya upaṭṭhāti, taṃ samāpajjisāmīti cittaṃ na uppajjati. Tenetaṃ
vuttaṃ.
      [63] Ṭhānaṃ kho panetanti pāṭiyekko anusandhi. Heṭṭhā hi samāpattilābhino
adhimānikassāpi khīṇāsavassāpi nighaṃso kathito, sukkhavipassakassa pana
adhimānikassāpi khīṇāsavassāpi na kathito. Tesaṃ dvinnampi nighaṃsaṃ dassetuṃ imaṃ
desanaṃ ārabhi. Taṃ pana paṭikkhittaṃ. Samāpattilābhino hi adhimānikassa nighaṃse
kathite sukkhavipassakassāpi adhimānikassa kathitova hoti, samāpattilābhino ca
khīṇāsavassa kathite sukkhavipassakassa khīṇāsavassāpi kathitova hoti. Etesaṃ pana
dvinnaṃ bhikkhūnaṃ sappāyāsappāyaṃ kathetuṃ imaṃ desanaṃ ārabhi.
@Footnote: 1 cha.Ma. se ucchinnamūleti so ucchinnamūlo
      Tattha siyā:- puthujjanassa tāva ārammaṇaṃ asappāyaṃ hotu, khīṇāsavassa
kathaṃ asappāyanti. Yadaggena puthujjanassa asappāyaṃ, tadaggena khīṇāsavassāpi
asappāyameva. Visaṃ nāma jānitvā khāditampi ajānitvā khāditampi visameva.
Na hi khīṇāsavenapi "ahaṃ khīṇāsavo"ti asaṃvutena bhavitabbaṃ. 1- Khīṇāsavenapi
yuttappaṭiyutteneva 2- bhavituṃ vaṭṭati.
      [64] Tattha samaṇenāti buddhasamaṇena. Chandarāgabyāpādenāti so
avijjāsaṅkhāto visadoso chandarāgena ca byāpādena ca ruppati kuppati.
Asappāyānīti avaḍḍhikarāni ārammaṇāni. Anuddhaṃseyyāti soseyya milāpeyya.
Saupādisesanti sagahaṇasesaṃ, upāditabbaṃ gaṇhitabbaṃ idha upādīti vuttaṃ. Analaṃ
ca te antarāyāyāti jīvitantarāyaṃ te kātuṃ asamatthaṃ. Rajosūkanti rajo ca
vīhisukādi ca sūkaṃ. Asucivisadosoti 3- so ca visadoso. Tadubhayenāti yā sā
asappāyakiriyā yo ca visadoso, tena ubhayena. Puthuttanti mahantabhāvaṃ.
      Evameva khoti ettha saupādānasalluddhāro viya appahīno avijjāvisadoso
daṭṭhabbo, asappāyakiriyāya ṭhitabhāvo viya chasu dvāresu asaṃvutakālo, tadubhayena
vaṇe puthuttagate maraṇaṃ viya sikkhaṃ paccakkhāya hīnāyāvattanaṃ, maraṇamattadukkhaṃ viya
aññatarāya garukāya saṅkiliṭṭhāya āpattiyā āpajjanaṃ daṭṭhabbaṃ. Sukkapakkhepi
imināva nayena opammasaṃsandanaṃ veditabbaṃ.
      [65] Satiyā etaṃ adhivacananti ettha sati paññāgatikā. Lokikāya
paññāya lokikā hoti, lokuttarāya lokuttaRā. Ariyāyetaṃ paññāyāti parisuddhāya
vipassanāpaññāya.
      Idāni khīṇāsavassa balaṃ dassento so vatātiādimāha. Tattha saṃvutakārīti
pihitakārī. Iti viditvā nirupadhīti evaṃ jānitvā kilesupadhippahānā nirupadhi
hoti, nirupādānoti attho. Upadhisaṅkhaye vimuttoti upadhīnaṃ saṅkhayabhūte nibbāne
ārammaṇato vimutto. Upadhisminti kāmūpadhismiṃ. Kāyaṃ upasaṃharissatīti kāyaṃ
allīyāpessati. Idaṃ vuttaṃ hoti:- taṇhakkhaye nibbāne ārammaṇato vimutto
@Footnote: 1 Sī., ka. caritabbaṃ   2 cha.Ma. yuttapayutteneva    3 cha.Ma. asu ca visadosoti
Khīṇāsavo pañca kāmaguṇe sevituṃ, kāyaṃ vā upasaṃharissatīti cittaṃ vā
uppādessatīti netaṃ ṭhānaṃ vijjati. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      sunakkhattasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 10 page 34-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=869              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=869              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1185              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=1197              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=1197              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]