ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      7. Mahāsaḷāyatanikasuttavaṇṇanā
     [428] Evamme sutanti mahāsaḷāyatanikasuttaṃ. Tattha mahāsaḷāyatanikanti
mahantānaṃ channaṃ āyatanānaṃ jotakaṃ dhammapariyāyaṃ.
     [429] Ajānanti sahavipassanena maggena ajānanto. Upacayaṃ
gacchantīti vuḍḍhiṃ gacchanti, vasibhāvaṃ gacchantīti attho. Kāyikāti
pañcadvārikadarathā. Cetasikāti manodvārikadarathā. Santāpādīsupi eseva nayo.
     [430] Kāyikasukhanti pañcadvārikasukhaṃ. Cetosukhanti manodvārikasukhaṃ.
Ettha ca pañcadvārikajavanena samāpajjanaṃ vā vuṭṭhānaṃ vā natthi,
uppannamattakameva hoti. Manodvārikena sabbaṃ hoti. Ayañca maggavuṭṭhānassa
paccayabhūtā balavavipassanā, sāpi manodvārikeneva hoti.
     [431] Tathābhūtassāti 1- kusalacittasampayuttacetosukhasamaṅgībhūtassa. Pubbeva
kho panassāti  assa bhikkhuno vācākammantājīvā pubbasuddhikā nāma ādito
paṭṭhāya parisuddhāva honti. Diṭṭhisaṅkappavāyāmasatisamādhisaṅkhātāni pana
pañcaṅgāni sabbatthakakārāpakaṅgāni nāma. Evaṃ lokuttaramaggo aṭṭhaṅgiko
vā sattaṅgiko vā hoti.
     Vitaṇḍavādī pana "yā tathābhūtassa diṭṭhī"ti imameva suttappadesaṃ
gahetvā "lokuttaramaggo pañcaṅgiko nāma natthī"ti 2- vadati. So "evamassāyaṃ
ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī"ti  iminā antaravacaneneva
paṭisedhitabbo. Uttari ca evaṃ saññāpetabbo:- so lokuttaramaggo
pañcaṅgiko nāma natthi, imāni pana pañca sabbatthakakārāpakaṅgāni maggakkhaṇe
virativasena pūrenti. "yā catūhi vacīduccaritehi ārati viratī"ti evaṃ vuttaviratīsu
hi micchāvācaṃ pajahati, sammāvācaṃ bhāveti, evaṃ sammāvācaṃ bhāventassa imāni
pañcaṅgāni na vinā, saheva viratiyā pūrenti. Sammākammantājīvesupi eseva
nayo. Iti vacīkammādīni ādito paṭṭhāya parisuddhāneva vattanti. Imāni
@Footnote: 1 Sī.  yathābhūtassāti          2 cha.Ma. pañcaṅgikoti
Pana pañca  sabbatthakakārāpakaṅgāni virativasena paripūrentīti pañcaṅgiko maggo
nāma natthi. Subhaddasuttepi 1- cetaṃ vuttaṃ "yasmiṃ kho subhadda dhammavinaye
ariyo aṭṭhaṅgiko  maggo"ti. Aññesu ca anekesu suttasatesu aṭṭhaṅgikova
maggo āgatoti.
     [433] Cattāropi satipaṭṭhānāti maggasampayuttāva cattāro satipaṭṭhānā.
Sammappadhānādīsupi eseva nayo. Yuganandhāti 2- ekakkhaṇikayuganandhā.
Ete hi aññasmiṃ khaṇe samāpatti, aññasmiṃ vipassanāti evaṃ nānākkhaṇikāpi
honti, ariyamagge pana ekakkhaṇikā.
     Vijjā ca vimutti cāti arahattamaggavijjā ca phalavimutti ca. Sesaṃ
sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahāsaḷāyatanikasuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 10 page 253-254. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6438              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6438              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=825              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=10555              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=10402              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=10402              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]