ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       4. Nandakovādasuttavaṇṇanā
     [398] Evamme sutanti nandakovādasuttaṃ. Tattha tena kho pana samayenāti
bhagavā mahāpajāpatiyā yācito bhikkhunisaṃghaṃ uyyojetvā bhikkhusaṃghaṃ sannipātetvā
"therā bhikkhū vārena bhikkhuniyo ovadantū"ti saṃghassa bhāraṃ akāsi. Taṃ sandhāyetaṃ
vuttaṃ. Tattha pariyāyenāti vārena. Na icchatīti attano vāre sampatte dūraṃ
gāmaṃ vā gantvā sūcikammādīni vā ārabhitvā "ayaṃ nāmassa papañco"ti 1-
vadāpesi. Imaṃ pana pariyāyena ovādaṃ bhagavā nandakattherasseva kāraṇā akāsi.
Kasmā? imāsaṃ hi bhikkhunīnaṃ theraṃ disvā cittaṃ ekaggaṃ hoti pasīdati,   tena
Tā therassa ovādaṃ sampaṭicchitukāmā, dhammakathaṃ sotukāmā. Tasmā bhagavā "nandako
attano vāre sampatteva ovādaṃ dassati, dhammakathaṃ kathessatī"ti vārena ovādaṃ
akāsi. Thero pana attano vāraṃ na karoti, kasmāti ce. Tā kira bhikkhuniyo pubbe
therassa jambudīpe rajjaṃ kārentassa orodhā ahesuṃ. Thero pubbenivāsañāṇena
kāraṇaṃ ñatvā cintesi "maṃ imassa bhikkhunisaṃghassa majjhe nisinnaṃ upamāyo ca
kāraṇāni ca āharitvā dhammaṃ kathayamānaṃ disvā añño pubbenivāsañāṇalābhī bhikkhu
imaṃ kāraṇaṃ oloketvā `āyasmā nandako yāvajjadivasāpi orodhe na vissajjeti,
sobhatāyasmā orodhaparivuto'ti vattabbaṃ maññeyyā"ti. Etamatthaṃ sampassamāno
thero attano vāraṃ na karoti.  imāsañca kira bhikkhunīnaṃ therasseva dhammadesanā
sappāyā bhavissatīti ñatvā atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi.
     Tāsaṃ pana bhikkhunīnaṃ pubbe  tassa orodhabhāvajānanatthaṃ idaṃ vatthu:-
pubbe kira bārāṇasiyaṃ pañca dāsasatāni ca pañca dāsisatāni cāti jaṅghasahassaṃ
ekatova kammaṃ katvā ekasmiṃ ṭhāne vasi. Ayaṃ nandakatthero tasmiṃ kāle
jeṭṭhakadāso hoti,  gotamī jeṭṭhakadāSī. Sā jeṭṭhakadāsassa pādaparicārikā
ahosi paṇḍitā byattā. Jaṅghasahassampi puññakammaṃ karontaṃ ekato  karoti.
Atha vassūpanāyikasamaye pañca paccekabuddhā chandamūlakapabbhārato isipatane
otaritvā nagare piṇḍāya caritvā isipatanameva gantvā "vassūpanāyikakuṭiyā
@Footnote: 1 Ma.  sampattoti
Atthāya hatthakammaṃ yācissāmā"ti cīvaraṃ pārupitvā sāyanhasamaye nagaraṃ pavisitvā
seṭṭhissa gharadvāre aṭṭhaṃsu. Jeṭṭhakadāsī kuṭiṃ gahetvā udakatitthaṃ gacchantī
paccekabuddhe nagaraṃ pavisante addasa. Seṭṭhī tesaṃ āgatakāraṇaṃ sutvā "amhākaṃ
okāso natthi, gacchantū"ti āha.
     Atha te nagarā nikkhamante jeṭṭhakadāsī kuṭaṃ gahetvā pavisantī
disvā kuṭaṃ otāretvā  vanditvā onametvā mukhaṃ pidhāya "ayyā nagaraṃ
paviṭṭhamattāva  nikkhantā, kiṃ nu kho"ti pucchi. Vassūpanāyikakuṭiyā hatthakammaṃ
yācituṃ āgamimhāti. Laddhaṃ bhanteti. Na laddhaṃ upāsiketi. Kiṃ panesā kuṭi
issareheva kātabbā, duggatehi sakkā kātunti. Yena kenaci sakkāti. Sādhu
bhante mayaṃ karissāma, sve mayhaṃ bhikkhaṃ gaṇhathāti nimantetvā udakaṃ netvā
puna kuṭiṃ gahetvā āgamma titthamagge ṭhatvā āgatā avasesadāsiyo "ettheva
hothā"ti vatvā sabbāsaṃ āgatakāle āha "ammā kiṃ niccameva parassa
dāsakammaṃ karissatha, udāhu dāsabhāvato muccituṃ icchathā"ti. Ajjeva
muccitumicchāma ayyeti. Yadi evaṃ mayā pañca paccekabuddhā hatthakammaṃ alabhantā
svātanāya nimantitā, tumhākaṃ sāmikehi ekadivasaṃ hatthakammaṃ dāpethāti. Tā
sādhūti sampaṭicchitvā sāyaṃ aṭavito āgatakāle sāmikānaṃ ārocesuṃ. Te sādhūti
jeṭṭhakadāsassa gehadvāre sannipatiṃsu.
     Atha ne jeṭṭhakadāsī svātanāya 1- paccekabuddhānaṃ hatthakammaṃ dethāti
ānisaṃsaṃ ācikkhitvā yepi na kātukāmā, te gāḷhena ovādena tajjetvā
paṭicchāpesi. Sā punadivase paccekabuddhānaṃ bhattaṃ datvā sabbesaṃ dāsaputtānaṃ
saññaṃ adāsi. Te tāvadeva araññaṃ pavisitvā dabbasambhāre samodhānetvā
sataṃ sataṃ hutvā ekekakuṭiṃ ekekacaṅkamanādiparivāraṃ katvā mañcapīṭhapānīya-
paribhojanīyādīni ṭhapetvā paccekabuddhe temāsaṃ tattha vasanatthāya paṭiññaṃ
kāretvā vārabhikkhaṃ paṭṭhapesuṃ. Yo attano vāradivase na sakkoti, tassa
jeṭṭhakadāsī sakagehato āharitvā deti. Evaṃ temāsaṃ  jaggitvā jeṭṭhakadāsī
@Footnote: 1 cha.Ma. sve tātā
Ekekaṃ dāsaṃ ekekaṃ sāṭakaṃ vissajjāpesi. Pañca thūlasāṭakasatāni ahesuṃ. Tāni
parivattāpetvā pañcannaṃ paccekabuddhānaṃ ticīvarāni katvā adāsi. Paccekabuddhā
yathāphāsukaṃ agamaṃsu. Tampi  jaṅghasahassaṃ ekato kusalaṃ katvā kāyassa bhedā
devaloke nibbatti. Tāni pañca mātugāmasatāni kālena kālaṃ tesaṃ pañcannaṃ
purisasatānaṃ gehe honti, athekasmiṃ kāle jeṭṭhakadāsaputto devalokato
cavitvā rājakule nibbatto, tāpi pañcasatā devakaññā mahābhogakulesu
nibbattitvā tassa rajje ṭhitassa gehaṃ agamaṃsu. Etena niyāmena saṃsarantiyo
amhākaṃ bhagavato kāle koliyanagare ca devadahanagare ca khattiyakulesu nibbattā.
     Nandakatthero pabbajitvā arahattaṃ patto, jeṭṭhakadāsidhītā vayaṃ
āgamma suddhodanamahārājassa aggamahesiṭṭhāne ṭhitā, itarāpi tesaṃ tesaṃ
rājaputtānaṃyeva gharaṃ gatā. Tāsaṃ sāmikā pañcasatā rājakumārā udakacumbaṭakalahe
satthu dhammadesanaṃ sutvā pabbajitā, rājadhītaro tesaṃ ukkaṇṭhanatthaṃ sāsanaṃ
pesesuṃ. Te ukkaṇṭhite bhagavā kuṇāladahaṃ netvā sotāpattiphale patiṭṭhāpetvā
mahāsamayadivase arahatte patiṭṭhāpesi. Tāpi pañcasatā rājadhītaro nikkhamitvā
mahāpajāpatiyā santike pabbajiṃsu. Ayamāyasmā nandako etāva tā bhikkhuniyoti
evametaṃ vatthu dīpetabbaṃ.
     Rājakārāmoti pasenadinā kārito nagarassa dakkhiṇadisābhāge thūpārāmasadise
ṭhāne vihāro.
     [399] Sammappaññāya sudiṭṭhanti hetunā kāraṇena vipassanāpaññāya
yāthāvasarasato diṭṭhaṃ.
     [401] Tajjaṃ  tajjanti taṃsabhāvaṃ taṃsabhāvaṃ, atthato pana taṃ taṃ paccayaṃ
paṭicca tā tā vedanā uppajjantīti vuttaṃ hoti.
     [412] Pagevassa chāyāti mūlādīni nissāya nibbattā chāyā paṭhamataraṃyeva
aniccā.
     [413] Anupahaccāti anupahanitvā. Tattha maṃsaṃ piṇḍaṃ piṇḍaṃ katvā
cammaṃ alliyāpento maṃsakāyaṃ upahanati nāma. Cammaṃ baddhaṃ baddhaṃ katvā 1- maṃse
alliyāpento maṃsakāyaṃ upahanati nāma. Evaṃ akatvā. Vilimaṃsanhārubandhananti
sabba sabbacamme laggavilīpanamaṃsameva. Antarākilesasaṃyojanabandhananti sabbaṃ
antarakilesameva 2- sandhāya vuttaṃ.
     [414] Satta kho panimeti kasmā āhāti. Yā hi esā paññā
kilese chindatīti vuttā, sā na ekikāva attano dhammatāya chindituṃ sakkoti.
Yathā pana kuṭhārī na attano dhammatāya chejjaṃ chindati, purisassa tajjaṃ vāyāmaṃ
paṭicceva chindati, evaṃ na vinā chahi bojjhaṅgehi paññā kilese chindituṃ
sakkoti. Tasmā evamāha. Tena hīti yena kāraṇena tayā cha ajjhattikāni
āyatanāni, cha bāhirāni, cha viññāṇakāye, dīpopamaṃ, rukkhopamaṃ, gāvūpamañca
dassetvā sattahi bojjhaṅgehi āsavakkhayena  desanā niṭṭhapitā, tena kāraṇena
tvaṃ svepi tā bhikkhuniyo teneva ovādena ovadeyyāsīti.
     [415] Sā sotāpannāti yā sā guṇehi sabbapacchimikā, sā
sotāpannā. Sesā pana sakadāgāmianāgāminiyo ca khīṇāsavā ca. Yadi evaṃ kathaṃ
paripuṇṇasaṅkappāti. Ajjhāsayapāripūriyā. Yassā hi bhikkhuniyā evamahosi
"kadā nu kho ahaṃ ayyassa nandakassa dhammadesanaṃ suṇantī tasmiññeva
āsane sotāpattiphalaṃ sacchikareyyan"ti, sā sotāpattiphalaṃ sacchākāsi. Yassā
ahosi "sakadāgāmiphalaṃ anāgāmiphalaṃ arahattan"ti, sā arahattaṃ sacchākāsi. Tenāha
bhagavā "attamanā ceva paripuṇṇasaṅkappā cā"ti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     nandakovādasuttavaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī. vaṭṭaṃ katvā, ṭīkā. baddhaṃ katvā
@2 Sī. antarākilesameva, Ma.,ka. antaraṃ kilesameva



             The Pali Atthakatha in Roman Book 10 page 245-248. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6232              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6232              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=766              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9746              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=9712              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=9712              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]