ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       3. Puṇṇovādasuttavaṇṇanā
     [395] Evamme sutanti puṇṇovādasuttaṃ. Tattha paṭisallānāti ekībhāvā.
Tañceti taṃ cakkhuñceva rūpañca. Nandīsamudayā dukkhasamudayoti nandiyā taṇhāya
samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti chasu dvāresu dukkhaṃ samudayoti
dvinnaṃ saccānaṃ vasena vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho
maggoti dvinnaṃ saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā
ca tvaṃ puṇṇāti pāṭiyekko anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ
@Footnote: 1 ka. pārimavaṭumabhāvo
Arahatte pakkhipitvā idāni puṇṇattheraṃ sattasu ṭhānesu sīhanādaṃ nadāpetuṃ
iminā ca tvantiādimāha.
     [396] Caṇḍāti duṭṭhā kibbisā. Pharusāti kakkhaḷā. Akkosissantīti
dasahi akkosavatthūhi akkosissanti. Paribhāsissantīti kiṃ samaṇo nāma tvaṃ,
idañca idañca te karissāmāti tajjessanti. Evametthāti evaṃ mayhaṃ ettha
bhavissati.
     Daṇḍenāti catuhatthena daṇḍena vā ghaṭikamuggarena vā. Satthenāti
ekatodhārādinā. Satthahārakaṃ pariyesantīti jīvitahārakaṃ satthaṃ pariyesanti. Idaṃ
thero tatiyapārājikavatthusmiṃ asubhakathaṃ sutvā attabhāvena jigucchantānaṃ bhikkhūnaṃ
satthahārakapariyesanaṃ sandhāyāha. Damūpasamenāti ettha damoti indriyasaṃvarādīnaṃ
etaṃ nāmaṃ. "saccena danto damasā upeto, vedantagū vusitabrahmacariyo"ti 1-
ettha hi indriyasaṃvaro damoti vutto. "yadi saccā damā cāgā, khantyā
bhiyyodha vijjatī"ti 2- ettha paññā damoti vuttā. "dānena damena saṃyamena
saccavajjenā"ti 3- ettha uposathakammaṃ damoti vuttaṃ. Imasmiṃ  pana sutte khanti
damoti veditabbā. Upasamoti tasseva vevacanaṃ.
     [397] Atha kho āyasmā puṇṇoti ko panesa puṇṇo, kasmā panettha
gantukāmo ahosīti. Sunāparantavāsiko eva eso, sāvatthiyaṃ pana asappāyavihāraṃ
sallakkhetvā tattha gantukāmo ahosi.
     Tatrāyaṃ anupubbikathā:- sunāparantaraṭṭhe kira ekasmiṃ vāṇijakagāme
ete dve bhātaro. Tesu kadāci jeṭṭho pañca sakaṭasatāni gahetvā janapadaṃ
gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare
ṭhapetvā jeṭṭhabhātiko pañca sakaṭasatāni gahetvā janapadacārikaṃ caranto
anupubbena sāvatthiṃ patvā jetavanassa nātidūre sakaṭasatthaṃ nivāsetvā
bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi.
@Footnote: 1 saṃ.sa. 15/195/201, khu.su. 25/468/422  2 saṃ.sa. 15/246/259, khu.su. 25/191/370
@3 dī.Sī. 9/065/53, Ma.Ma. 13/226/200
     Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya
suddhuttarāsaṅgā gandhapupphādihatthā yena buddho yena dhammo yena saṃgho,
tanninnā tappoṇā tappabbhārā hutvā dakkhiṇadvārena nikkhamitvā jetavanaṃ
gacchanti. So te disvā "kahaṃ ime gacchantī"ti ekaṃ manussaṃ pucchi. Kiṃ tvaṃ
ayya na jānāsi, loke buddhadhammasaṃgharatanāni nāma uppannāni, iccesa
mahājano satthu santike dhammakathaṃ sotuṃ gacchatīti. Tassa buddhoti vacanaṃ chavicammādīni
chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Atha attano parijanaparivuto tāya
parisāya saddhiṃ vihāraṃ gantvā satthu madhurassarena dhammaṃ desentassa parisapariyante
ṭhito dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena kālaṃ viditvā
parisāya uyyojitāya satthāraṃ upasaṅkamitvā vanditvā svātanāya nimantetvā
dutiyadivase maṇḍapaṃ kāretvā āsanāni paññapetvā buddhappamukhassa saṃghassa
mahādānaṃ datvā bhuttapātarāso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ
pakkosāpetvā ettakaṃ bhaṇḍaṃ vissajjitaṃ, ettakaṃ na vissajjitaṃ sabbaṃ
ācikkhitvā "imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī"ti sabbaṃ niyyātetvā
satthu santike pabbajitvā kammaṭṭhānaparāyano ahosi.
     Athassa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti. Tato
cintesi "ayaṃ janapado mayhaṃ asappāyo, yannūnāhaṃ satthu santike kammaṭṭhānaṃ
gahetvā sakaṭṭhānameva gaccheyyan"ti. Atha pubbaṇhasamaye piṇḍāya caritvā
sāyanhasamaye paṭisallānā vuṭṭhahitvā bhagavantaṃ upasaṅkamitvā kammaṭṭhānaṃ
kathāpetvā satta sīhanāde naditvā pakkāmi. Tena vuttaṃ "atha kho āyasmā
puṇṇo .pe. Viharatī"ti.
     Kattha panāyaṃ vihāsīti. Catūsu ṭhānesu vihāsi, sunāparantaraṭṭhaṃ tāva
pavisitvā ambahaṭṭhapabbate 1- nāma pavisitvā vāṇijagāmaṃ piṇḍāya pāvisi.
@Footnote: 1 cha.Ma. ajjuhatthapabbate
Atha naṃ kaniṭṭhabhātā sañjānitvā bhikkhaṃ datvā "bhante aññattha agantvā
idheva vasathā"ti paṭiññaṃ kāretvā tattheva vasāpesi.
     Tato samuddagirivihāraṃ nāma agamāsi. Tattha ayakantapāsāṇehi
paricchinditvā katacaṅkamo atthi, taṃ koci caṅkamituṃ samattho nāma natthi. Tattha
samuddavīciyo āgantvā ayakantapāsāṇesu  paharitvā mahāsaddaṃ karonti. Thero
"kammaṭṭhānaṃ manasikarontānaṃ phāsuvihāro hotū"ti samuddaṃ nissaddaṃ katvā
adhiṭṭhāsi.
     Tato mātulagiriṃ nāma agamāsi. Tattha sakuṇasaṅgho ussanno, rattiñca
divā ca saddo ekabaddhova ahosi. Thero idaṃ ṭhānaṃ aphāsukanti tato
makulakārāmavihāraṃ nāma gato. So vāṇijagāmassa nātidūro nāccāsanno
gamanāgamanasampanno vivitto appasaddo, thero idaṃ ṭhānaṃ phāsukanti tattha
rattiṭṭhānadivāṭṭhānacaṅkamanādīni kāretvā vassaṃ upagacchi. Evaṃ catūsu ṭhānesu
vihāsi.
     Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijakasatāni parasamuddaṃ
gacchāmāti nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohanadivase therassa kaniṭṭhabhātā
theraṃ bhojetvā therassa santike sikkhāpadāni gahetvā vanditvā gacchanto
"bhante mahāsamuddo nāma appameyyo anekantarāyo amhe āvajjeyyāthā"ti
vatvā nāvaṃ āruhi. Nāvā uttamajavena gacchamānā aññataraṃ dīpakaṃ pāpuṇi.
Manussā pātarāsaṃ karissāmāti dīpake otiṇṇā. Tasmiṃ dīpake 1- aññaṃ kiñci
natthi, candanavanameva ahosi.
     Atheko vāsiyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā āha
"bho mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābho nāma natthi,
caturaṅgulamattā ghaṭikā satasahassaṃ agghati, hāretabbakayuttaṃ bhaṇḍaṃ hāretvā
candanassa pūremā"ti. Te tathā kariṃsu. Candanavane adhivatthā amanussā kujjhitvā
"imehi amhākaṃ candanavanaṃ nāsitaṃ, ghātessāma ne"ti cintetvā "idheva
@Footnote: 1 cha.Ma. dīpe
Ghātitesu sabbaṃ vanaṃ ekaṃ kuṇapaṃ bhavissati, samuddamajjhe nesaṃ nāvaṃ
osīdāpessāmā"ti āhaṃsu. Atha tesaṃ nāvaṃ āruyha muhuttaṃ gatakāleyeva uppādikaṃ
uṭṭhapetvā sayampi te amanussā bhayānakāni  rūpāni dassayiṃsu. Bhītā manussā
attano attano devatā namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭumbiko
"mayhaṃ bhātā avassayo hotū"ti therassa namassamāno aṭṭhāsi.
     Theropi kira tasmiṃyeva khaṇe āvajjitvā tasaṃ byasanuppattiṃ ñatvā
vehāsaṃ uppatitvā abhimukhe aṭṭhāsi. Amanussā theraṃ disvā "ayyo
puṇṇatthero etī"ti pakkamiṃsu, uppādikaṃ sannisīdi. Thero mā bhāyathāti te
assāsetvā "kahaṃ gantukāmatthā"ti pucchi. Bhante amhākaṃ sakaṭṭhānameva
gacchāmāti āhaṃsu. Thero nāvaṃ phale akkamitvā "etesaṃ icchitaṭṭhānaṃ
gacchatū"ti adhiṭṭhāsi, vāṇijā sakaṭṭhānaṃ gantvā taṃ pavuttiṃ puttadārassa
ārocetvā "etha theraṃ saraṇaṃ gacchāmā"ti pañcasatā attano
pañcamātugāmasatehi saddhiṃ tīsu saraṇesu patiṭṭhāya upāsakattaṃ paṭivedesuṃ. Tato nāvāya
bhaṇḍaṃ otāretvā therassekaṃ koṭṭhāsaṃ katvā "ayaṃ bhante tumhākaṃ
koṭṭhāso"ti āhaṃsu. Thero "mayhaṃ visuṃ koṭṭhāsakiccaṃ natthi, satthā pana
tumhehi diṭṭhapubbo"ti. Na diṭṭhapubbo bhanteti. Tena hi iminā satthu
maṇḍalamāḷaṃ karotha, evaṃ satthāraṃ passissathāti. Te sādhu bhanteti tena ca
koṭṭhāsena attano ca koṭṭhāsehi maṇḍalamāḷaṃ kātuṃ ārabhiṃsu.
     Satthāpi kira āraddhakālato paṭṭhāya paribhogaṃ akāsi. Ārakkhamanussā
rattiṃ obhāsaṃ disvā "mahesakkhā devatā atthī"ti saññaṃ kariṃsu. Upāsakā
maṇḍalamālañca bhikkhusaṃghassa ca senāsanāni niṭṭhapetvā dānasambhāraṃ sajjetvā
"kataṃ bhante amhehi attano kiccaṃ, satthāraṃ pakkosathāti therassa ārocesuṃ.
Thero sāyanhasamaye iddhiyā sāvatthiṃ patvā "bhante bāṇijagāmavāsino tumhe
daṭṭhukāmā, tesaṃ anukampaṃ karothā"ti bhagavantaṃ yāci. Bhagavā adhivāsesi. Thero
bhagavato adhivāsanaṃ viditvā sakaṭṭhānameva paccāgato.
     Bhagavāpi ānandattheraṃ āmantesi "ānanda sveva sunāparante
vāṇijagāme piṇḍāya carissāma, tvaṃ  ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī"ti.
Thero sādhu bhanteti bhikkhusaṃghassa ārocetvā na piṇḍāya nabhacārikā 1- bhikkhū
salākaṃ gaṇhantūti āha. Taṃ divasaṃ kuṇḍadhānatthero paṭhamaṃ salākaṃ aggahesi.
Vāṇijagāmavāsinopi "sveva kira satthā āgamissatī"ti gāmamajjhe maṇḍapaṃ
katvā dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ
pavisitvā phalasamāpattiṃ appetvā nisīdi. Sakkassa paṇḍukambalasilāsanaṃ
uṇhamahosi. So kiṃ idanti āvajjetvā satthu sunāparantagamanaṃ disvā
vissukammaṃ 2- āmantesi "tāta ajja bhagavā timattāni 3- yojanasatāni piṇḍācāraṃ
karissati, pañca kūṭāgārasatāni māpetvā jetavanadvārakoṭṭhakamatthake gamanasajjāni katvā
ṭhapehī"ti. So tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ
aggasāvakānaṃ dvimukhāni, sesāni ekamukhāni. Satthā gandhakuṭito nikkhamma
paṭipāṭiyā ṭhapitakūṭāgāresu varakūṭāgāraṃ pāvisi. Dve aggasāvake ādiṃ katvā
ekūnapañcabhikkhusatānipi kūṭāgāraṃ gantvā nisinnā ahesuṃ. Ekaṃ tucchakūṭāgāraṃ
ahosi, pañcapi kūṭāgārasatāni ākāse uppatiṃsu.
     Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapesi. 4-
Tasmiṃ pabbate saccabandho nāma micchādiṭṭhikatāpaso mahājanaṃ micchādiṭṭhiṃ
uggaṇhāpento lābhaggayasaggappatto hutvāva vasati, abbhantare cassa antocāṭiyaṃ
padīpo viya arahattassa upanissayo  jalati. Taṃ disvā dhammassa kathessāmīti
gantvā dhammaṃ desesi. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi, maggenevāssa
abhiññā āgatā, ehibhikkhu hutvā iddhimayapattacīvaradharo kūṭāgāraṃ pāvisi.
     Bhagavā kūṭāgāragatehi pañcabhikkhusatehi saddhiṃ vāṇijagāmaṃ gantvā
kūṭāgārāni adissamānakāni katvā vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa
bhikkhusaṃghassa mahādānaṃ datvā satthāraṃ makulakārāmaṃ nayiṃsu. Satthā maṇḍalamāḷaṃ
@Footnote: 1 Ma. na piṇḍacārikā   2 Ma. visukammaṃ, cha. vissakammaṃ   3 Ma. tiṃsamattāni
@4 Sī.,Ma. ṭhapetvā
Pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭipassambheti, tāva pātarāsaṃ katvā
uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya
ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi, mahājanassa bandhanamokkho jāto,
mahantaṃ buddhakolāhalaṃ ahosi.
      Satthā mahājanassa saṅgahatthaṃ katipāhaṃ tattheva vasi, aruṇaṃ pana
mahāgandhakuṭiyaṃyeva uṭṭhapesi. Tattha katipāhaṃ vasitvā vāṇijagāme piṇḍāya
caritvā "tvaṃ idheva vasāhī"ti puṇṇattheraṃ nivattetvā antarena nimmadānadī 1-
nāma atthi, tassā tīraṃ agamāsi. Nimmadānāgarājā 2- satthu paccuggamanaṃ katvā
nāgabhavanaṃ pavesetvā tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ
kathetvā nāgabhavanā nikkhami, so "mayhaṃ bhante paricaritabbaṃ dethā"ti yāci,
bhagavā nimmadānadītīre padacetiyaṃ dassesi. Taṃ vīcīsu āgatāsu pithīyati, 3- gatāsu
vivarīyati, 4- mahāsakkārappattaṃ ahosi. Satthā tato nikkhamma saccabandhapabbataṃ
gantvā saccabandhaṃ āha "tayā mahājano apāyamagge otārito, tvaṃ idheva
visatvā etesaṃ laddhiṃ vissajjāpetvā nibbānamagge patiṭṭhāpehī"ti. Sopi
paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañchanaṃ viya padacetiyaṃ
dassesi, tato jetavanameva gato. Etamatthaṃ sandhāya tenevantaravassenātiādi
vuttaṃ.
      Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbāyi. Mahājano
therassa satta divasāni sarīrapūjaṃ katvā bahūni gandhakaṭṭhāni samodhānetvā
sarīraṃ jhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa
āḷāhane ṭhitabhikkhū. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     puṇṇovādasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma. antare nammadānadī  2 cha.Ma. nammadā....evamuparipi  3 cha.Ma. pidhīyati
@4 Ma. dissata



             The Pali Atthakatha in Roman Book 10 page 238-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6071              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6071              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=754              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9641              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=9609              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=9609              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]