ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page234.

5. Saḷāyatanavagga 1. Anāthapiṇḍikovādasuttavaṇṇanā [383] Evamme sutanti anāthapiṇḍikovādasuttaṃ. Tattha bāḷhagilānoti adhimattagilāno maraṇaseyyaṃ upagato. Āmantesīti gahapatissa kira yāva pādā vahiṃsu, tāva divase sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā buddhupaṭṭhānaṃ akhaṇḍaṃ akāsi. Yattakaṃ cassa satthu upaṭṭhānaṃ ahosi, tattakaṃyeva mahātherānaṃ. So ajja gamanapādassa pacchinnattā anuṭṭhānaseyyaṃ upagato sāsanaṃ pesetukāmo aññataraṃ purisaṃ āmantesi. Tenupasaṅkamīti bhagavantaṃ āpucchitvā sūriyatthaṅgamanavelāya upasaṅkami. [384] Paṭikkamantīti osakkanti, tanukā bhavanti. Abhikkamantīti abhivaḍḍhanti ottharanti, balavatiyo honti. Abhikkamosānaṃ paññāyati no paṭikkamoti yasmiṃ hi samaye māraṇantikā vedanā uppajjati, uparivāte jalitaggi viya hoti, yāva usmā na pariyādiyati, tāva mahatāpi upakkamena na sakkā vūpasametuṃ, usmāya pana pariyādinnāya vūpasamati. [385] Athāyasmā sāriputto cintesi "ayaṃ mahāseṭṭhissa vedanā māraṇantikā, na sakkā paṭibāhituṃ, avasesā kathā niratthakā, dhammakathamassa kathessāmī"ti. Atha naṃ taṃ kathento tasmā tihātiādimāha. Tattha tasmāti yasmā cakkhuṃ tīhi gāhehi gaṇhanto uppannaṃ māraṇantikaṃ vedanaṃ paṭibāhituṃ samattho nāma natthi, tasmā. Na cakkhuṃ upādiyissāmīti cakkhuṃ tīhi gāhehi na gaṇhissāmi. Na ca me cakkhunissitanti 1- viññāṇañcāpi me cakkhunissitaṃ na bhavissati. Na rūpanti heṭṭhā āyatanarūpaṃ kathitaṃ, imasmiṃ ṭhāne sabbampi kāmabhavarūpaṃ kathento evamāha. @Footnote: 1 cha.Ma. cakkhunissitaṃ viññāṇanti

--------------------------------------------------------------------------------------------- page235.

[386] Na idhalokanti vasanaṭṭhānaṃ vā ghāsacchādanaṃ vā na upādiyissāmīti attho. Idaṃ hi paccayesu aparitassanatthaṃ kathitaṃ. Na paralokanti ettha pana manussalokaṃ ṭhapetvā sesā paralokā nāma. Idaṃ "asukadevaloke nibbattitvā asukaṭṭhāne bhavissāmi, idaṃ nāma khādissāmi bhuñjissāmi nivāsessāmi pārupissāmī"ti evarūpāya paritassanāya pahānatthaṃ vuttaṃ. Tampi na upādiyissāmi, na ca me tannissitaṃ viññāṇaṃ bhavissatīti evaṃ tīhi gāhehi parimocetvā thero desanaṃ arahattanikūṭena niṭṭhapesi. [387] Olīyasīti attano sampattiṃ disvā ārammaṇesu bajjhasi allīyasīti. Iti āyasmā ānando "ayampi nāma gahapati evaṃ saddho pasanno maraṇabhayassa bhāyati, añño ko na bhāyissatī"ti maññamāno tassa gāḷhaṃ katvā ovādaṃ dento evamāha. Na ca me evarūpī dhammīkathā sutapubbāti ayaṃ upāsako "satthu santikāpi me evarūpī dhammakathā na sutapubbā"ti vadati, kiṃ satthā evarūpiṃ sukhumaṃ gambhīrakathaṃ na kathetīti. No na katheti, evaṃ pana cha ajjhattikāni āyatanāni cha bāhirāni cha viññāṇakāye cha phassakāye cha vedanākāye cha dhātuyo pañcakkhandhe cattāro arūpe idhalokaparalokaṃ dassetvā diṭṭhasutamutaviññātavasena arahatte pakkhipitvā kathitakathā etena na sutapubbā, tasmā evaṃ vadati. Apicāyaṃ upāsako dānādhimutto dānābhirato buddhānaṃ santikaṃ gacchanto tucchahattho na gatapubbo. Purebhattaṃ gacchanto yāgukhajjakādīni gāhāpetvā gacchati, pacchābhattaṃ sappimadhuphāṇitādīni. Tasmiṃ asati vālikaṃ gāhāpetvā gandhakuṭipariveṇe okirāpeti, dānaṃ datvā sīlaṃ rakkhitvā gehaṃ gato. Bodhisattagatiko kiresa upāsako, tasmā bhagavā catuvīsati saṃvaccharāni upāsakassa yebhuyyena dānakathameva kathesi "upāsaka idaṃ dānaṃ nāma bodhisattānaṃ gatamaggo, mayhampi gatamaggo, mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni dānaṃ dinnaṃ, tvaṃ me gatamaggameva anugacchasī"ti. Dhammasenāpatiādayo mahāsāvakāpi

--------------------------------------------------------------------------------------------- page236.

Attano attano santikaṃ āgatakāle dānakathamevassa kathenti. Tenevāha na kho gahapati gihīnaṃ odātavasanānaṃ evarūpī dhammīkathā paṭibhātīti. Idaṃ vuttaṃ hoti:- gahapati gihīnaṃ nāma khettavatthuhiraññadāsīdāsaputtabhariyādīsu tibbo ālayo tibbaṃ nikantipariyuṭṭhānaṃ, tesaṃ "ettha ālayo na kātabbo, nikanti na kātabbā"ti kathā na paṭibhāti na ruccatīti. Yena bhagavā tenupasaṅkamīti kasmā upasaṅkami? tusitabhavane kirassa Nibbattamattakasseva tigāvutappamāṇaṃ suvaṇṇakkhandhaṃ viya vijjotamānaṃ attabhāvaṃ uyyānavimānādisampattiṃ ca disvā "mahatī ayaṃ mayhaṃ sampatti, kiṃ nu kho me manussapathe kammaṃ katan"ti olokento tīsu ratanesu adhikāraṃ disvā cintesi "pamādaṭṭhānamidaṃ devattaṃ nāma, imāya hi me sampattiyā modamānassa satisammosopi siyā, handāhaṃ gantvā mama jetavanassa ceva bhikkhusaṃghassa ca tathāgatassa ca ariyamaggassa ca sāriputtattherassa ca vaṇṇaṃ kathetvā tato āgantvā sampattiṃ anubhavissāmī"ti. So tathā akāsi. Taṃ dassetuṃ atha kho anāthapiṇḍikotiādi vuttaṃ. Tattha isisaṃghanisevitanti bhikkhusaṃghanisevitaṃ. Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa vaṇṇaṃ kathento kammaṃ vijjā cātiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā. Dhammoti samādhipakkhiko dhammo. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitaṃ uttamanti dasseti. Atha vā vijjāti diṭṭhisaṅkapPo. Dhammoti vāyāmasatisamādhayo. Sīlanti vācākammantājīvā. Jīvitamuttamanti etasmiṃ sīle patiṭṭhitassa jīvitaṃ nāma uttamaṃ. Etena maccā sujjhantīti etena aṭṭhaṅgikena maggena sattā visujjhanti. Tasmāti yasmā maggena sujjhanti, na gottadhanehi, tasmā. Yoniso vicine dhammanti upāyena samādhipakkhiyadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ ariyamagge visujjhati. Atha vā yoniso vicine dhammanti upāyena pañcakkhandhadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu saccesu visujjhati.

--------------------------------------------------------------------------------------------- page237.

Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputtovātiādimāha. Tattha sāriputtovāti avadhāraṇavacanaṃ. Etehi paññādīhi sāriputtova seyyoti vadati. Upasamenāti kilesaupasamena. Pāraṅgatoti nibbānaṃ gato. Yo koci nibbānaṃ patto bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma atthīti vadati. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya anāthapiṇḍikovādasuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 10 page 234-237. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5954&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5954&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=720              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9311              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=9280              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=9280              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]