ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      12. Dakkhiṇāvibhaṅgasuttavaṇṇanā
     [376] Evamme sutanti dakkhiṇāvibhaṅgasuttaṃ. Tattha mahāpajāpatigotamīti
gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ
disvā "sace ayaṃ dhītaraṃ labhissati, cakkavattirañño aggamahesī bhavissati sace
puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā
bhavissatī"ti byākariṃsu. Athassā mahāpajāpatī nāmaṃ akaṃsu. Idha pana gottena
saddhiṃ saṃsanditvā mahāpajāpatigotamīti vuttaṃ. Navanti ahataṃ. Sāmaṃ vāyitanti
sahattheneva vāyitaṃ. Ekadivasaṃ pana dhātigaṇaparivutā sippikānaṃ vāyanaṭṭhānaṃ
āgantvā vemakoṭiṃ gahetvā vāyanākāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.
     Kadā pana gotamiyā bhagavato dussayugaṃ dātuṃ cittaṃ uppannanti.
Abhisambodhiṃ patvā paṭhamagamanena kapilapuraṃ āgatakāle. Tathāhi piṇḍāya paviṭṭhaṃ
@Footnote: 1 Ma.mū. 12/89 ādi/63

--------------------------------------------------------------------------------------------- page225.

Satthāraṃ gahetvā suddhodanamahārājā sakaṃ nivesanaṃ pavesesi, atha bhagavato rūpasobhaggaṃ disvā mahāpajāpatigotamī cintesi "sobhati vata me puttassa attabhāvo"ti. Athassā balavasomanassaṃ uppajji. Tato cintesi "mama puttassa ekūnatiṃsavassāni agāramajjhe vasantassa antamaso mocaphalamattampi 1- mayā dinnakameva nāhosi, idānipissa cīvarasāṭakaṃ dassāmī"ti. "imasmiṃ kho pana rājagehe bahūni mahagghāni vatthāni atthi, tāni maṃ na tosenti, sahatthā katameva maṃ toseti, sahatthā katvā dassāmī"ti cittaṃ uppādesi. Athantarāpaṇā kappāsaṃ āharāpetvā sahattheneva pisitvā pothetvā sukhumasuttaṃ kantitvā antovatthusmiṃyeva sālaṃ kārāpetvā sippike pakkosāpetvā sippikānaṃ attano paribhogakhādanīyabhojanīyameva datvā vāyāpesi, kālānukālañca dhātigaṇaparivutā gantvā vemakoṭiṃ aggahesi. Niṭṭhitakāle sippikānaṃ mahāsakkāraṃ katvā dussayugaṃ gandhasamugge pakkhipetvā vāsaṃ gāhāpetvā "mayhaṃ puttassa cīvarasāṭakaṃ gahetvā gamissāmī"ti rañño ārocesi. Rājā maggaṃ paṭiyādāpesi, vīthiyo sammajjetvā puṇṇaghaṭe ṭhapetvā dhajapaṭākā ussāpetvā rājagharadvārato paṭṭhāya yāva nigrodhārāmā maggaṃ paṭiyādāpetvā pupphābhikiṇṇaṃ akaṃsu. Mahāpajāpatipi sabbālaṅkāraṃ alaṅkaritvā dhātigaṇaparivutā samuggaṃ sīse ṭhapetvā bhagavato santikaṃ gantvā idaṃ me bhante navaṃ dussayugantiādimāha. Dutiyampi khoti "saṃghe gotami dehī"ti vutte "pahomahaṃ bhante dussakoṭṭhāgārato bhikkhusatassāpi bhikkhusahassassāpi cīvaradussāni dātuṃ, idaṃ pana me bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ, taṃ me bhante bhagavā paṭiggaṇhātū"ti nimantayamānā āha. Evaṃ yāva tatiyaṃ yāci, bhagavāpi paṭikkhipiyeva. Kasmā pana attano diyyamānaṃ bhikkhusaṃghassa dāpetīti? mātari Anukampāya. Evaṃ kirassa ahosi "imissā maṃ ārabbha pubbacetanā muñcanacetanā aparāparacetanāti tisso cetanā uppannā, bhikkhusaṃghampissā @Footnote: 1 Sī. pūgaphalamattampi

--------------------------------------------------------------------------------------------- page226.

Ārabbha uppajjantu, evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya pavattissantī"ti. Vitaṇḍavādī panāha "saṃghe dinnaṃ mahapphalanti kasmā 1- evaṃ vuttan"ti. So vattabbo "kiṃ tvaṃ satthu dinnato saṃghe dinnaṃ mahapphalataraṃ vadasī"ti. Āma vadāmīti. Suttaṃ āharāti. Saṃghe gotami dehi, saṃghe te dinne ahañceva pūjito bhavissāmi saṃgho cāti. Kiṃ panassa suttassa ayameva atthoti. Āma ayamevāti. Yadi evaṃ "tenahānanda vighāsādānaṃ pūvaṃ dehī"ti 2- ca "tenahi tvaṃ kaccāna vighāsādānaṃ guḷaṃ dehī"ti 3- ca vacanato vighāsādānaṃ dinnaṃ mahapphalataraṃ bhaveyya. Evampi hi "satthā attano diyyamānaṃ dāpesī"ti rājarājamahāmattādayopi ca attano āgataṃ paṇṇākāraṃ hatthigopakādīnaṃ dāpenti, te rājādīhi mahantatarā bhaveyyuṃ. Tasmā mā evaṃ gaṇha. "nayimasmiṃ loke parasmiṃ vā pana buddhena seṭṭho sadiso vā vijjati yamāhuneyyānamaggataṃ gato puññatthikānaṃ vipulaphalesinan"ti vacanato hi satthārā uttaritaro dakkhiṇeyyo nāma natthi. Evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya bhavissantīti. Sandhāya 4- yāvatatiyaṃ paṭibāhitvā saṃghassa dāpesi. Pacchimāya janatāya saṃghe cittīkārajananatthañcāpi 5- evamāha. Evaṃ kirassa ahosi "ahaṃ na ciraṭṭhitiko, mayhaṃ pana sāsanaṃ bhikkhusaṃghe patiṭṭhahissati, pacchimā janatā saṃghe cittīkāraṃ janetū"ti yāvatatiyaṃ paṭibāhitvā saṃghassa dāpesi. Evaṃ hi sati "satthā attano diyyamānampi saṃghassa dāpesi, saṃgho nāma dakkhiṇeyyo"ti pacchimā janatā saṃghe cittīkāraṃ uppādetvā cattāro paccaye dātabbe maññissati, saṃgho catūhi paccayehi akilamanto buddhavacanaṃ @Footnote: 1 Ma. tasmā 2 vi. mahāvi. 2/269/244 3 vi. mahā. 5/284/58 @4 Sī. kiṃ pana sandhāya 5 Sī. cittīkārajananatthaṃ vāti

--------------------------------------------------------------------------------------------- page227.

Uggahetvā samaṇadhammaṃ karissati. Evaṃ mama sāsanaṃ pañcavassasahassāni ṭhassatīti. "paṭiggaṇhātu bhante bhagavā"ti vacanatopi cetaṃ veditabbaṃ "satthārā uttaritaro dakkhiṇeyyo nāma natthī"ti. Na hi ānandattherassa mahāpajāpatiyā āghāto vā veraṃ vā atthi. Na thero "tassā dakkhiṇā mā mahapphalā ahosī"ti icchati. Paṇḍito hi thero bahussuto sekkhapaṭisambhidāppatto, so satthu dinnassa mahapphalabhāve sampassamānova paṭiggaṇhātu bhante bhagavāti gahaṇatthaṃ yāci. Puna vitaṇḍavādī āha:- "saṃghe te dinne ahañceva pūjito bhavissāmi saṃgho cā"ti vacanato satthā saṃghapariyāpannovāti. So vattabbo "jānāsi pana tvaṃ kati saraṇāni, kati aveccappasādā"ti. Jānanto tīṇīti vakkhati. Tato vattabbo:- tava laddhiyā satthu saṃghapariyāpannattā dveyeva honti. Evaṃ sante ca "anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ upasampadan"ti 1- evaṃ anuññātā pabbajjāpi upasampadāpi na ruhati. Tato tvaṃ neva pabbajito asi, na gihī. Sammāsambuddhe ca gandhakuṭiyaṃ nisinne bhikkhū uposathampi pavāraṇampi saṃghakammānipi karonti, tāni satthu saṃghapariyāpannattā kuppāni bhaveyyuṃ, na ca honti. Tasmā na vattabbametaṃ "satthā saṃghapariyāpanno"ti. [377] Āpādikāti saṃvaḍḍhikā, tumhākaṃ hatthapādesu hatthapādakiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggikāti attho. Posikāti divasassa dveā tayo vāre ca nhāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesīti nandakumāro kira bodhisatto katipāheneva daharo, tasmiṃ jāte mahāpajāpati attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Iti mahāpajāpatiyā bahūpakārataṃ kathetvā idāni tathāgatassa bahūpakārataṃ dassento @Footnote: 1 vi. mahā. 4/39/30

--------------------------------------------------------------------------------------------- page228.

Bhagavāpi bhantetiādimāha. Tattha bhagavantaṃ bhante āgammāti bhagavantaṃ paṭicca nissāya sandhāya. [378] Atha bhagavā dvīsu upakāresu atirekataraṃ anumodento evametantiādimāha. Tattha yaṃ hānanda puggalo puggalaṃ āgammāti yaṃ ācariyapuggalaṃ antevāsikapuggalo āgamma. Imassānanda puggalassa iminā puggalenāti imassa ācariyapuggalassa iminā antevāsikapuggalena. Na suppaṭikāraṃ vadāmīti paccūpakāraṃ 1- na sukaraṃ vadāmi, abhivādanādīsu ācariyaṃ disvā abhivādanakaraṇaṃ abhivādanaṃ nāma. Yasmiṃ vā disābhāge ācariyo vasati, iriyāpathe vā kappento tadabhimukho vanditvā gacchati, vanditvā nisīdati, vanditvā nipajjati, ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāma. Ācariyaṃ pana disvā añajaliṃ paggayha sīse ṭhapetvā ācariyaṃ namassati, yasmiṃ vā disābhāge so vasati, tadabhimukhopi tatheva namassati, gacchantopi ṭhitopi nisinnopi añjaliṃ paggayha namassatiyevāti idaṃ añjalikammaṃ nāma. Anucchavikakammassa pana karaṇaṃ sāmīcikammaṃ nāma. Cīvarādīsu cīvaraṃ dento na yaṃ vā taṃ vā deti, mahagghaṃ satamūlikampi pañcasatamūlikampi sahassamūlikampi detiyeva. Piṇḍapātādīsupi eseva nayo. Kiṃ bahunā, catūhi paṇītapaccayehi cakkavāḷantaraṃ pūretvā sinerupabbatena kūṭaṃ gahetvā dentopi ācariyassa anucchavikaṃ kiriyaṃ kātuṃ na sakkotiyeva. [379] Cuddasa kho panimāti kasmā ārabhi? idaṃ suttaṃ pāṭipuggalikaṃ Dakkhiṇaṃ ārabbha samuṭṭhitaṃ, ānandattheropi "paṭiggaṇhātu bhante bhagavā"ti pāṭipuggalikadakkhiṇaṃyeva samādapeti, cuddasasu ca ṭhānesu dinnadānaṃ pāṭipuggalikaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Ayaṃ paṭhamāti ayaṃ dakkhiṇā guṇavasenapi paṭhamā jeṭṭhakavasenapi. Ayaṃ hi paṭhamā aggā jeṭṭhikā, imissā dakkhiṇāya pamāṇaṃ nāma natthi. Dutiyatatiyāpi paramadakkhiṇāyeva, sesā paramadakkhiṇabhāvaṃ na pāpuṇanti. Bāhirake kāmesu vītarāgeti @Footnote: 1 Ma. paccupaṭṭhākāraṃ

--------------------------------------------------------------------------------------------- page229.

Kammavādikiriyavādimhi lokiyapañcābhiññe. Puthujjanasīlavanteti puthujjanasīlavā nāma gosīladhātuko hoti, asaṭho amāyāvī paraṃ apīḷetvā dhammena samena kasiyā vā vaṇijjāya vā jīvikaṃ kappetā. Puthujjanadussīleti puthujjanadussīlā nāma kevaṭṭamacchabandhādayo paraṃ pīḷāya jīvikaṃ kappetā. Idāni pāṭipuggalikadakkhiṇāya vipākaṃ paricchindanto tatrānandātiādimāha. Tattha tiracchānagateti yaṃ guṇavasena upakāravasena posanatthaṃ dinnaṃ, idaṃ na gahitaṃ. Yampi ālopaaḍḍhaālopamattaṃ dinnaṃ, tampi na gahitaṃ. Yaṃ pana sunakhasūkarakukkuṭakākādīsu yassa kassaci sampattassa phalaṃ paṭikaṅkhitvā yāvadatthaṃ dinnaṃ, idaṃ sandhāya vuttaṃ "tiracchānagate dānaṃ datvā"ti. Sataguṇāti satānisaṃsā, paṭikaṅkhitabbāti icchitabbā. Idaṃ vuttaṃ hoti:- ayaṃ dakkhiṇā āyusataṃ vaṇṇasataṃ sukhasataṃ paṭibhānasatanti pañca ānisaṃsasatāni deti, attabhāvasate āyuṃ deti, vaṇṇaṃ, sukhaṃ, balaṃ, paṭibhānaṃ deti, nipparitasaṃ 1- karoti. Bhavasatepi vutte ayamevattho. Iminā upāyena sabbattha nayo veditabbo. Sotāpattiphalasacchikiriyāya paṭipanneti ettha heṭṭhimakoṭiyā tisaraṇaṃ gato upāsakopi sotāpattiphalasacchikiriyāya paṭipanno nāma, tasmiṃ dinnadānampi asaṅkhyeyyaṃ appameyyaṃ. Pañcasīle patiṭṭhitassa pana tato uttariṃ mahapphalaṃ, dasasīle patiṭṭhitassa tato uttariṃ, tadahupabbajitassa sāmaṇerassa tato uttariṃ, upasampannassa bhikkhuno tato uttariṃ, upasampannasseva vattasampannassa tato uttariṃ, vipassakassa tato uttariṃ, āraddhavipassakassa tato uttariṃ, uttamakoṭiyā pana maggasamaṅgī sotāpattiphalasacchikiriyāya paṭipanno nāma. Etassa dinnadānaṃ tato uttariṃ mahapphalameva. Kiṃ pana maggasamaṅgissa sakkā dānaṃ dātunti. Āma sakkā. Āraddhavipassako hi pattacīvaramādāya gāmaṃ piṇḍāya pavisati, tassa gehadvāre ṭhitassa hatthato pattaṃ gahetvā khādanīyabhojanīyaṃ pakkhipanti, tasmiṃ khaṇe bhikkhuno maggavuṭṭhānaṃ hoti, idaṃ dānaṃ maggasamaṅgino dinnaṃ nāma hoti. Atha vā panesa āsanasālāya @Footnote: 1 Sī. nipparitassaṃ

--------------------------------------------------------------------------------------------- page230.

Nisinno hoti, manussā gantvā patte khādanīyabhojanīyaṃ ṭhapenti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Atha vā panassa vihāre vā āsanasālāyaṃ vā nisinnassa upāsakā pattaṃ ādāya attano gharaṃ gantvā khādanīyabhojanīyaṃ pakkhipanti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Tattha soṇḍiyaṃ udakassa 1- viya sotāpattiphalasacchikiriyāya paṭipanne dinnadānassa asaṅkhyeyyatā veditabbā. Tāsu tāsu mahānadīsu mahāsamudde ca udakassa viya sotāpannādīsu dinnadānassa uttaritaravasena asaṅkhyeyyatā veditabbā, paṭhaviyā khalamaṇḍalamatte padese paṃsuṃ ādiṃ katvā yāva paṭhaviyā paṃsuno appameyyatāyapi ayamattho dīpetabbo. [380] Satta kho panimāti kasmā ārabhi? "saṃghe gotami dehi, saṃghe Te dinne ahaṃ ceva pūjito bhavissāmi. Saṃgho cā"ti hi vuttaṃ, tattha sattasu ṭhānesu dinnadānaṃ saṃghe dinnaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Tattha buddhappamukhe ubhatosaṃgheti ekato bhikkhusaṃgho ekato bhikkhunisaṃgho, satthā majjhe nisinno hotīti ayaṃ buddhappamukho ubhatosaṃgho nāma. Ayaṃ paṭhamāti imāya dakkhiṇāya samappamāṇā dakkhiṇā nāma natthi. Dutiyadakkhiṇādayo pana etaṃ paramadakkhiṇaṃ na pāpuṇanti. Kiṃ pana tathāgate parinibbute buddhappamukhassa ubhatosaṃghassa dānaṃ dātuṃ sakkāti? sakkā. Kathaṃ? ubhatosaṃghassa hi pamukhe sadhātukaṃ paṭimaṃ āsane ṭhapetvā ādhārakaṃ ṭhapetvā dakkhiṇodakaṃ ādiṃ katvā sabbaṃ satthu paṭhamaṃ datvā ubhatosaṃghassa dātabbaṃ, evaṃ buddhappamukhassa ubhatosaṃghassa dānaṃ dinnaṃ nāma hoti. Tattha yaṃ satthu dinnaṃ, taṃ kiṃ kātabbanti? yo satthāraṃ paṭijaggati vattasampanno bhikkhu, tassa dātabbaṃ. Pitusantakañhi puttassa pāpuṇāti, bhikkhusaṃghassa dānaṃ dātumpi vaṭṭati, sappitelāni pana gahetvā dīpā jalitabbā, sāṭakaṃ gahetvā paṭākā āropetabbāti. Bhikkhusaṃgheti aparicchinnakamahābhikkhusaṃghe. Bhikkhunisaṃghepi eseva nayo. @Footnote: 1 Sī. loṇiyaṃ

--------------------------------------------------------------------------------------------- page231.

Gotrabhunoti gottamattakameva anubhavamānā, nāmamattasamaṇāti attho. Kāsāvakaṇṭhāti kāsāvakaṇṭhanāmakā. Te kira ekaṃ kāsāvakkhaṇḍaṃ hatthe vā gīvāya vā bandhitvā vicarissanti. Gharadvāraṃ pana tesaṃ puttabhariyākasivaṇijjādikammāni ca pākatikāneva bhavissanti. Tesu dussīlesu saṃghaṃ uddissa dānaṃ dassantīti ettha dussīlasaṃghanti na vuttaṃ. Saṃgho hi dussīlo nāma natthi. Dussīlā nāma pana upāsakā tesu dussīlesu saṃghaṃ uddissa demāti dānaṃ dassanti. Iti bhagavatā buddhappamukhe saṃghe dinnadakkhiṇāpi guṇasaṅkhāya asaṅkhyeyyāti vuttā. Kāsāvakaṇṭhasaṃghe dinnadakkhiṇāpi guṇasaṅkhāyeva asaṅkhyeyyāti vuttā. Saṃghagatā dakkhiṇā hi saṃghe cittīkāraṃ kātuṃ sakkontassa hoti, saṃghe pana cittīkāro dukkaro hoti. Yo hi saṃghagataṃ dakkhiṇaṃ dassāmīti deyyadhammaṃ paṭiyādetvā vihāraṃ gantvā "bhante saṃghaṃ uddissa ekaṃ theraṃ dethā"ti vadati, atha saṃghato sāmaṇeraṃ labhitvā "sāmaṇero me laddho"ti aññathattaṃ āpajjati, tassa dakkhiṇā saṃghagatā na hoti. Mahātheraṃ labhitvā "mahāthero me laddho"ti somanassaṃ uppādentassāpi na hotiyeva. Yo pana sāmaṇeraṃ vā upasampannaṃ vā daharaṃ vā theraṃ vā bālaṃ vā paṇḍitaṃ vā yaṅkiñci saṃghato labhitvā nibbematiko hutvā saṃghassa demīti saṃghe cittīkāraṃ kātuṃ sakkoti, tassa dakkhiṇā saṃghagatā nāma hoti, parasamuddavāsino kira evaṃ karonti. Tattha hi eko vihārasāmī kuṭumbiko "saṃghagataṃ dakkhiṇaṃ dassāmī"ti saṃghato uddisitvā ekaṃ bhikkhuṃ dethāti yāci, so ekaṃ dussīlabhikkhuṃ labhitvā nisinnaṭṭhānaṃ opuñjāpetvā āsanaṃ paññāpetvā upari vitānaṃ bandhitvā gandhadhūpapupphehi pūjitvā pāde dhovitvā telena makkhitvā buddhassa nipaccakāraṃ karonto viya saṃghe cittīkārena deyyadhammaṃ adāsi, so bhikkhu pacchābhattaṃ vihārajagganatthāya kudālakaṃ dethāti gharadvāraṃ āgato, upāsako nisinnova kudālaṃ pādena khipitvā "gaṇhā"ti adāsi. Tamenaṃ manussā āhaṃsu "tumhehi pātova etassa katasakkāro vattuṃ na sakkā, idāni upacāramattakampi natthi,

--------------------------------------------------------------------------------------------- page232.

Kiṃ nāmetan"ti. Upāsako "saṃghassa so ayyā cittīkāro, na etassā"ti āha. Kāsāvakaṇṭhasaṃghassa dinnadakkhiṇaṃ pana ko sodhetīti? sāriputtamoggallānādayo Asītimahātherā sodhentīti. Apica therā ciraparinibbutā, there ādiṃ katvā yāvajja dharamānā khīṇāsavā sodhentiyeva. Na tvevāhaṃ ānanda kenaci pariyāyena saṃghagatāya dakkhiṇāyāti ettha atthi buddhappamukho saṃgho, atthi etarahi saṃgho, atthi anāgate kāsāvakaṇṭhasaṃgho. Buddhappamukhasaṃgho etarahi saṃghena saddhiṃ na upanetabbo, etarahi saṃgho anāgate kāsāvakaṇṭhasaṃghena saddhiṃ na upanetabbo. Tena teneva samayena kathetabbaṃ. Saṃghato uddisitvā gahitasamaṇaputhujjano hi pāṭipuggaliko sotāpanno, saṃgho cittīkāraṃ kātuṃ sakkontassa puthujjanasamaṇe dinnaṃ mahapphalataraṃ. Uddisitvā gahito sotāpanno pāṭipuggaliko sakadāgāmītiādīsupi eseva nayo. Saṃghe cittīkāraṃ kātuṃ sakkontassa hi khīṇāsave dinnadānato uddisitvā gahite dussīlepi dinnaṃ mahapphalatarameva. Yaṃ pana vuttaṃ "sīlavato kho mahārāja dinnaṃ mahapphalaṃ, no tathā dussīle"ti, taṃ imaṃ nayaṃ pahāya "catasso kho imānanda dakkhiṇāvisuddhiyo"ti imasmiṃ catukke daṭṭhabbaṃ. [381] Dāyakato visujjhatīti mahapphalabhāvena visujjhati, mahapphalā hotīti attho. Kalyāṇadhammoti sucidhammo, na pāpadhammoti dāyakato visujjhatīti cettha vessantaramahārājā kathetabbo. So hi jūjakabrāhmaṇassa dārake datvā paṭhaviṃ kampesi. Paṭiggāhakato visujjhatīti ettha kalyāṇīnadīmukhadvāravāsī kevaṭṭo kathetabbo. So kira dīghasomattherassa tikkhattuṃ piṇḍapātaṃ datvā maraṇamañce nipanno "ayyassa maṃ dīghasomattherassa dinnapiṇḍapāto uddharatī"ti āha. Neva dāyakatoti ettha vaḍḍhamānavāsī luddako kathetabbo. So kira petadakkhiṇaṃ dento ekassa dussīlasseva tayo vāre adāsi, tatiyavāre

--------------------------------------------------------------------------------------------- page233.

"amanusso dussīlo maṃ vilumpatī"ti viravi, ekassa sīlavantassa bhikkhuno datvā pāpitakāleyevassa pāpuṇi. Dāyakato ceva visujjhatīti ettha asadisadānaṃ kathetabbaṃ. Sā dakkhiṇā dāyakato visujjhatīti ettha yathā nāma cheko kassako asātampi khettaṃ labhitvā samaye kasitvā paṃsuṃ apanetvā sārabījāni patiṭṭhapetvā rattindivaṃ ārakkhe pamādaṃ anāpajjanto aññassa sārakhettato adhikataraṃ dhaññaṃ labhati, evaṃ sīlavā dussīlassa datvāpi phalaṃ mahantaṃ adhigacchatīti. Iminā upāyena sabbapadesu dānavisujjhanaṃ veditabbaṃ. Vītarāgo vītarāgesūti ettha vītarāgo nāma anāgāmī, arahā pana ekantavītarāgova, tasmā arahatā arahato dinnaṃ dānameva aggaṃ. Kasmā? bhavālayassa bhavapatthanāya abhāvato. Nanu khīṇāsavo dānaphalaṃ na saddahatīti. Dānaphalaṃ saddahantā khīṇāsavasadisā na honti. Khīṇāsavena katakammaṃ pana nicchandarāgattā kusalaṃ vā akusalaṃ vā na hoti, kiriyaṭṭhāne tiṭṭhati, tenevassa dānaṃ aggaṃ hotīti vadanti. Kiṃ pana sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalaṃ, udāhu sāriputtattherena sammāsambuddhassa dinnanti. Sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalanti vadanti. Sammāsambuddhaṃ hi ṭhapetvā añño dānassa vipākaṃ jānituṃ samattho nāma natthi. Dānaṃ hi catūhi sampadāhi kātuṃ sakkontassa tasmiṃyeva attabhāve vipākaṃ deti. Tatrimā sampadā:- deyyadhammassa dhammena samena paraṃ apīḷetvā uppannatā, pubbacetanādivasena cetanāya mahattatā, khīṇāsavabhāvena guṇātirekatā, taṃdivasaṃ nirodhato vuṭṭhitabhāvena vatthusampannatāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya dakkhiṇāvibhaṅgasuttavaṇṇanā niṭṭhitā. Catutthavaggavaṇṇanā niṭṭhitā --------------


             The Pali Atthakatha in Roman Book 10 page 224-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5710&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5710&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=706              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9161              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=9113              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=9113              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]