ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      12. Dakkhiṇāvibhaṅgasuttavaṇṇanā
     [376] Evamme sutanti dakkhiṇāvibhaṅgasuttaṃ. Tattha mahāpajāpatigotamīti
gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ
disvā "sace ayaṃ dhītaraṃ labhissati, cakkavattirañño aggamahesī bhavissati sace
puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā
bhavissatī"ti byākariṃsu. Athassā mahāpajāpatī nāmaṃ akaṃsu. Idha pana gottena
saddhiṃ saṃsanditvā mahāpajāpatigotamīti vuttaṃ. Navanti ahataṃ. Sāmaṃ vāyitanti
sahattheneva vāyitaṃ. Ekadivasaṃ pana dhātigaṇaparivutā sippikānaṃ vāyanaṭṭhānaṃ
āgantvā vemakoṭiṃ gahetvā vāyanākāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.
     Kadā pana gotamiyā bhagavato dussayugaṃ dātuṃ cittaṃ uppannanti.
Abhisambodhiṃ patvā paṭhamagamanena kapilapuraṃ āgatakāle. Tathāhi piṇḍāya paviṭṭhaṃ
@Footnote: 1 Ma.mū. 12/89 ādi/63
Satthāraṃ gahetvā suddhodanamahārājā sakaṃ nivesanaṃ pavesesi, atha bhagavato
rūpasobhaggaṃ disvā mahāpajāpatigotamī cintesi "sobhati vata me puttassa
attabhāvo"ti. Athassā balavasomanassaṃ uppajji. Tato cintesi "mama puttassa
ekūnatiṃsavassāni agāramajjhe vasantassa antamaso  mocaphalamattampi 1- mayā
dinnakameva nāhosi, idānipissa cīvarasāṭakaṃ dassāmī"ti. "imasmiṃ kho pana
rājagehe bahūni mahagghāni vatthāni atthi, tāni maṃ na tosenti, sahatthā
katameva maṃ toseti, sahatthā katvā dassāmī"ti cittaṃ uppādesi.
     Athantarāpaṇā kappāsaṃ āharāpetvā sahattheneva pisitvā pothetvā
sukhumasuttaṃ kantitvā antovatthusmiṃyeva sālaṃ kārāpetvā sippike pakkosāpetvā
sippikānaṃ attano paribhogakhādanīyabhojanīyameva datvā vāyāpesi, kālānukālañca
dhātigaṇaparivutā gantvā vemakoṭiṃ aggahesi. Niṭṭhitakāle sippikānaṃ mahāsakkāraṃ
katvā dussayugaṃ gandhasamugge pakkhipetvā vāsaṃ gāhāpetvā "mayhaṃ puttassa
cīvarasāṭakaṃ gahetvā gamissāmī"ti rañño ārocesi. Rājā maggaṃ paṭiyādāpesi,
vīthiyo sammajjetvā puṇṇaghaṭe ṭhapetvā dhajapaṭākā ussāpetvā  rājagharadvārato
paṭṭhāya yāva nigrodhārāmā maggaṃ paṭiyādāpetvā pupphābhikiṇṇaṃ akaṃsu.
Mahāpajāpatipi sabbālaṅkāraṃ alaṅkaritvā dhātigaṇaparivutā samuggaṃ sīse ṭhapetvā
bhagavato santikaṃ gantvā idaṃ me bhante navaṃ dussayugantiādimāha.
     Dutiyampi khoti "saṃghe gotami dehī"ti vutte "pahomahaṃ bhante
dussakoṭṭhāgārato bhikkhusatassāpi bhikkhusahassassāpi cīvaradussāni dātuṃ, idaṃ
pana me bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ, taṃ me bhante bhagavā
paṭiggaṇhātū"ti nimantayamānā āha. Evaṃ yāva tatiyaṃ yāci, bhagavāpi
paṭikkhipiyeva.
     Kasmā pana attano diyyamānaṃ bhikkhusaṃghassa dāpetīti? mātari
Anukampāya. Evaṃ kirassa ahosi "imissā maṃ ārabbha pubbacetanā
muñcanacetanā aparāparacetanāti tisso cetanā uppannā, bhikkhusaṃghampissā
@Footnote: 1 Sī. pūgaphalamattampi
Ārabbha uppajjantu, evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya
sukhāya pavattissantī"ti. Vitaṇḍavādī panāha "saṃghe dinnaṃ mahapphalanti
kasmā 1- evaṃ vuttan"ti. So vattabbo "kiṃ tvaṃ satthu dinnato saṃghe dinnaṃ
mahapphalataraṃ vadasī"ti. Āma vadāmīti. Suttaṃ āharāti. Saṃghe gotami dehi,
saṃghe te dinne ahañceva pūjito bhavissāmi saṃgho cāti. Kiṃ panassa
suttassa ayameva atthoti. Āma ayamevāti. Yadi evaṃ "tenahānanda
vighāsādānaṃ pūvaṃ  dehī"ti 2- ca "tenahi tvaṃ kaccāna vighāsādānaṃ guḷaṃ
dehī"ti 3- ca vacanato vighāsādānaṃ dinnaṃ mahapphalataraṃ bhaveyya. Evampi hi
"satthā attano diyyamānaṃ dāpesī"ti rājarājamahāmattādayopi ca attano
āgataṃ paṇṇākāraṃ hatthigopakādīnaṃ dāpenti, te rājādīhi mahantatarā
bhaveyyuṃ. Tasmā mā evaṃ gaṇha.
                  "nayimasmiṃ loke parasmiṃ vā pana
                   buddhena seṭṭho sadiso vā vijjati
                   yamāhuneyyānamaggataṃ gato
                   puññatthikānaṃ vipulaphalesinan"ti
     vacanato hi satthārā uttaritaro dakkhiṇeyyo nāma natthi. Evamassā
cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya bhavissantīti. Sandhāya 4-
yāvatatiyaṃ paṭibāhitvā saṃghassa dāpesi.
     Pacchimāya janatāya saṃghe cittīkārajananatthañcāpi 5- evamāha. Evaṃ
kirassa ahosi "ahaṃ na ciraṭṭhitiko, mayhaṃ pana sāsanaṃ bhikkhusaṃghe patiṭṭhahissati,
pacchimā janatā saṃghe cittīkāraṃ janetū"ti yāvatatiyaṃ paṭibāhitvā saṃghassa
dāpesi. Evaṃ hi sati "satthā attano diyyamānampi saṃghassa dāpesi, saṃgho
nāma dakkhiṇeyyo"ti pacchimā janatā saṃghe cittīkāraṃ uppādetvā cattāro
paccaye dātabbe maññissati, saṃgho catūhi paccayehi akilamanto buddhavacanaṃ
@Footnote: 1 Ma. tasmā      2 vi. mahāvi. 2/269/244   3 vi. mahā. 5/284/58
@4 Sī. kiṃ pana sandhāya   5 Sī. cittīkārajananatthaṃ vāti
Uggahetvā samaṇadhammaṃ karissati. Evaṃ mama sāsanaṃ pañcavassasahassāni ṭhassatīti.
"paṭiggaṇhātu bhante bhagavā"ti vacanatopi cetaṃ veditabbaṃ "satthārā uttaritaro
dakkhiṇeyyo nāma natthī"ti. Na hi ānandattherassa mahāpajāpatiyā āghāto
vā veraṃ vā atthi. Na thero "tassā dakkhiṇā mā mahapphalā ahosī"ti
icchati. Paṇḍito hi thero bahussuto sekkhapaṭisambhidāppatto, so satthu
dinnassa mahapphalabhāve sampassamānova paṭiggaṇhātu bhante bhagavāti gahaṇatthaṃ
yāci.
     Puna vitaṇḍavādī āha:- "saṃghe te dinne ahañceva pūjito
bhavissāmi saṃgho cā"ti vacanato satthā saṃghapariyāpannovāti. So vattabbo
"jānāsi pana tvaṃ kati saraṇāni, kati  aveccappasādā"ti. Jānanto tīṇīti
vakkhati. Tato vattabbo:- tava laddhiyā satthu saṃghapariyāpannattā dveyeva
honti. Evaṃ sante ca "anujānāmi bhikkhave imehi tīhi saraṇagamanehi
pabbajjaṃ upasampadan"ti 1- evaṃ anuññātā pabbajjāpi upasampadāpi na
ruhati. Tato tvaṃ neva pabbajito asi, na gihī. Sammāsambuddhe ca gandhakuṭiyaṃ
nisinne bhikkhū uposathampi pavāraṇampi saṃghakammānipi karonti, tāni satthu
saṃghapariyāpannattā kuppāni bhaveyyuṃ, na ca honti. Tasmā na vattabbametaṃ
"satthā saṃghapariyāpanno"ti.
     [377] Āpādikāti saṃvaḍḍhikā, tumhākaṃ hatthapādesu hatthapādakiccaṃ
asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggikāti attho. Posikāti
divasassa dveā tayo vāre ca nhāpetvā bhojetvā pāyetvā tumhe posesi.
Thaññaṃ pāyesīti nandakumāro kira bodhisatto katipāheneva daharo, tasmiṃ
jāte mahāpajāpati attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ
sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Iti
mahāpajāpatiyā bahūpakārataṃ kathetvā idāni tathāgatassa bahūpakārataṃ dassento
@Footnote: 1 vi. mahā. 4/39/30
Bhagavāpi bhantetiādimāha. Tattha bhagavantaṃ bhante āgammāti bhagavantaṃ paṭicca
nissāya sandhāya.
     [378] Atha bhagavā dvīsu upakāresu atirekataraṃ anumodento
evametantiādimāha. Tattha yaṃ hānanda puggalo puggalaṃ āgammāti yaṃ ācariyapuggalaṃ
antevāsikapuggalo āgamma. Imassānanda puggalassa iminā puggalenāti
imassa ācariyapuggalassa iminā antevāsikapuggalena. Na suppaṭikāraṃ vadāmīti
paccūpakāraṃ 1- na sukaraṃ vadāmi, abhivādanādīsu ācariyaṃ disvā abhivādanakaraṇaṃ
abhivādanaṃ nāma. Yasmiṃ vā disābhāge ācariyo vasati, iriyāpathe vā kappento
tadabhimukho vanditvā gacchati, vanditvā nisīdati, vanditvā nipajjati, ācariyaṃ
pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāma. Ācariyaṃ
pana disvā añajaliṃ paggayha sīse ṭhapetvā ācariyaṃ namassati, yasmiṃ vā
disābhāge so vasati, tadabhimukhopi tatheva namassati, gacchantopi ṭhitopi
nisinnopi añjaliṃ paggayha namassatiyevāti idaṃ añjalikammaṃ nāma.
Anucchavikakammassa pana karaṇaṃ sāmīcikammaṃ nāma. Cīvarādīsu cīvaraṃ dento
na yaṃ vā taṃ vā deti, mahagghaṃ satamūlikampi pañcasatamūlikampi sahassamūlikampi
detiyeva. Piṇḍapātādīsupi eseva nayo. Kiṃ bahunā, catūhi paṇītapaccayehi
cakkavāḷantaraṃ pūretvā sinerupabbatena kūṭaṃ gahetvā dentopi ācariyassa
anucchavikaṃ kiriyaṃ kātuṃ na sakkotiyeva.
     [379] Cuddasa kho panimāti kasmā ārabhi? idaṃ suttaṃ pāṭipuggalikaṃ
Dakkhiṇaṃ ārabbha samuṭṭhitaṃ, ānandattheropi "paṭiggaṇhātu bhante bhagavā"ti
pāṭipuggalikadakkhiṇaṃyeva samādapeti, cuddasasu ca ṭhānesu dinnadānaṃ pāṭipuggalikaṃ
nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Ayaṃ paṭhamāti ayaṃ dakkhiṇā
guṇavasenapi paṭhamā jeṭṭhakavasenapi. Ayaṃ hi paṭhamā aggā jeṭṭhikā,
imissā dakkhiṇāya pamāṇaṃ nāma natthi. Dutiyatatiyāpi paramadakkhiṇāyeva,
sesā paramadakkhiṇabhāvaṃ na pāpuṇanti. Bāhirake kāmesu vītarāgeti
@Footnote: 1 Ma. paccupaṭṭhākāraṃ
Kammavādikiriyavādimhi lokiyapañcābhiññe. Puthujjanasīlavanteti puthujjanasīlavā
nāma gosīladhātuko hoti, asaṭho amāyāvī paraṃ apīḷetvā dhammena samena
kasiyā vā vaṇijjāya vā jīvikaṃ kappetā. Puthujjanadussīleti puthujjanadussīlā
nāma kevaṭṭamacchabandhādayo paraṃ pīḷāya jīvikaṃ kappetā.
     Idāni pāṭipuggalikadakkhiṇāya vipākaṃ paricchindanto tatrānandātiādimāha.
Tattha tiracchānagateti yaṃ guṇavasena upakāravasena posanatthaṃ dinnaṃ,
idaṃ na gahitaṃ. Yampi ālopaaḍḍhaālopamattaṃ dinnaṃ, tampi na gahitaṃ. Yaṃ pana
sunakhasūkarakukkuṭakākādīsu yassa kassaci sampattassa phalaṃ paṭikaṅkhitvā yāvadatthaṃ
dinnaṃ, idaṃ sandhāya vuttaṃ "tiracchānagate dānaṃ datvā"ti. Sataguṇāti
satānisaṃsā, paṭikaṅkhitabbāti icchitabbā. Idaṃ vuttaṃ hoti:- ayaṃ dakkhiṇā
āyusataṃ vaṇṇasataṃ sukhasataṃ paṭibhānasatanti pañca ānisaṃsasatāni deti, attabhāvasate
āyuṃ deti, vaṇṇaṃ, sukhaṃ, balaṃ, paṭibhānaṃ deti, nipparitasaṃ 1- karoti. Bhavasatepi
vutte ayamevattho. Iminā upāyena sabbattha nayo veditabbo.
     Sotāpattiphalasacchikiriyāya paṭipanneti ettha heṭṭhimakoṭiyā tisaraṇaṃ
gato upāsakopi sotāpattiphalasacchikiriyāya paṭipanno nāma, tasmiṃ dinnadānampi
asaṅkhyeyyaṃ appameyyaṃ. Pañcasīle patiṭṭhitassa pana tato uttariṃ mahapphalaṃ,
dasasīle patiṭṭhitassa tato uttariṃ, tadahupabbajitassa sāmaṇerassa tato uttariṃ,
upasampannassa bhikkhuno tato uttariṃ, upasampannasseva vattasampannassa tato
uttariṃ, vipassakassa tato uttariṃ, āraddhavipassakassa tato uttariṃ, uttamakoṭiyā
pana maggasamaṅgī sotāpattiphalasacchikiriyāya paṭipanno nāma. Etassa dinnadānaṃ
tato uttariṃ mahapphalameva.
     Kiṃ pana maggasamaṅgissa sakkā dānaṃ dātunti. Āma sakkā. Āraddhavipassako
hi pattacīvaramādāya gāmaṃ piṇḍāya pavisati, tassa gehadvāre ṭhitassa hatthato
pattaṃ gahetvā khādanīyabhojanīyaṃ pakkhipanti, tasmiṃ khaṇe bhikkhuno maggavuṭṭhānaṃ
hoti, idaṃ dānaṃ maggasamaṅgino dinnaṃ nāma hoti. Atha vā panesa āsanasālāya
@Footnote: 1 Sī. nipparitassaṃ
Nisinno hoti, manussā gantvā patte khādanīyabhojanīyaṃ ṭhapenti, tasmiṃ khaṇe
tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Atha vā
panassa vihāre vā āsanasālāyaṃ vā nisinnassa upāsakā pattaṃ ādāya
attano gharaṃ gantvā khādanīyabhojanīyaṃ pakkhipanti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ
hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Tattha soṇḍiyaṃ udakassa 1-
viya sotāpattiphalasacchikiriyāya paṭipanne dinnadānassa asaṅkhyeyyatā veditabbā.
Tāsu tāsu mahānadīsu mahāsamudde ca udakassa viya sotāpannādīsu dinnadānassa
uttaritaravasena asaṅkhyeyyatā veditabbā, paṭhaviyā khalamaṇḍalamatte padese paṃsuṃ
ādiṃ katvā yāva paṭhaviyā paṃsuno appameyyatāyapi ayamattho dīpetabbo.
     [380]  Satta kho panimāti kasmā ārabhi? "saṃghe gotami dehi, saṃghe
Te dinne ahaṃ ceva pūjito bhavissāmi. Saṃgho cā"ti hi vuttaṃ, tattha sattasu
ṭhānesu dinnadānaṃ saṃghe dinnaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Tattha
buddhappamukhe ubhatosaṃgheti ekato bhikkhusaṃgho ekato bhikkhunisaṃgho, satthā
majjhe nisinno hotīti ayaṃ buddhappamukho ubhatosaṃgho nāma. Ayaṃ paṭhamāti
imāya dakkhiṇāya samappamāṇā dakkhiṇā nāma natthi. Dutiyadakkhiṇādayo pana
etaṃ paramadakkhiṇaṃ na pāpuṇanti.
     Kiṃ pana tathāgate parinibbute buddhappamukhassa ubhatosaṃghassa dānaṃ dātuṃ
sakkāti? sakkā. Kathaṃ? ubhatosaṃghassa hi pamukhe sadhātukaṃ paṭimaṃ āsane ṭhapetvā
ādhārakaṃ ṭhapetvā dakkhiṇodakaṃ ādiṃ katvā sabbaṃ satthu paṭhamaṃ datvā ubhatosaṃghassa
dātabbaṃ, evaṃ buddhappamukhassa ubhatosaṃghassa dānaṃ dinnaṃ nāma hoti. Tattha
yaṃ satthu dinnaṃ, taṃ kiṃ kātabbanti? yo satthāraṃ paṭijaggati vattasampanno
bhikkhu, tassa dātabbaṃ. Pitusantakañhi puttassa pāpuṇāti, bhikkhusaṃghassa dānaṃ
dātumpi vaṭṭati, sappitelāni pana gahetvā dīpā jalitabbā, sāṭakaṃ gahetvā
paṭākā āropetabbāti. Bhikkhusaṃgheti aparicchinnakamahābhikkhusaṃghe. Bhikkhunisaṃghepi
eseva nayo.
@Footnote: 1 Sī. loṇiyaṃ
     Gotrabhunoti gottamattakameva anubhavamānā, nāmamattasamaṇāti attho.
Kāsāvakaṇṭhāti kāsāvakaṇṭhanāmakā. Te kira ekaṃ kāsāvakkhaṇḍaṃ hatthe vā gīvāya
vā bandhitvā vicarissanti. Gharadvāraṃ pana tesaṃ puttabhariyākasivaṇijjādikammāni ca
pākatikāneva bhavissanti. Tesu dussīlesu saṃghaṃ  uddissa  dānaṃ dassantīti ettha
dussīlasaṃghanti na vuttaṃ. Saṃgho hi dussīlo nāma natthi. Dussīlā nāma pana
upāsakā tesu dussīlesu saṃghaṃ uddissa demāti dānaṃ dassanti. Iti
bhagavatā buddhappamukhe saṃghe dinnadakkhiṇāpi guṇasaṅkhāya asaṅkhyeyyāti vuttā.
Kāsāvakaṇṭhasaṃghe dinnadakkhiṇāpi guṇasaṅkhāyeva asaṅkhyeyyāti vuttā. Saṃghagatā
dakkhiṇā hi saṃghe cittīkāraṃ kātuṃ sakkontassa hoti, saṃghe pana cittīkāro
dukkaro hoti.
     Yo hi saṃghagataṃ dakkhiṇaṃ dassāmīti deyyadhammaṃ paṭiyādetvā vihāraṃ gantvā
"bhante saṃghaṃ uddissa ekaṃ theraṃ dethā"ti vadati, atha saṃghato sāmaṇeraṃ
labhitvā "sāmaṇero me laddho"ti aññathattaṃ āpajjati, tassa dakkhiṇā
saṃghagatā na hoti. Mahātheraṃ labhitvā "mahāthero me laddho"ti somanassaṃ
uppādentassāpi na hotiyeva. Yo pana sāmaṇeraṃ vā upasampannaṃ vā daharaṃ
vā theraṃ vā bālaṃ vā paṇḍitaṃ vā yaṅkiñci saṃghato labhitvā nibbematiko
hutvā saṃghassa demīti saṃghe cittīkāraṃ kātuṃ sakkoti, tassa dakkhiṇā saṃghagatā
nāma hoti, parasamuddavāsino kira evaṃ karonti.
     Tattha hi eko vihārasāmī kuṭumbiko "saṃghagataṃ dakkhiṇaṃ dassāmī"ti
saṃghato uddisitvā ekaṃ bhikkhuṃ dethāti yāci, so ekaṃ dussīlabhikkhuṃ labhitvā
nisinnaṭṭhānaṃ opuñjāpetvā āsanaṃ paññāpetvā upari vitānaṃ bandhitvā
gandhadhūpapupphehi pūjitvā pāde dhovitvā telena makkhitvā buddhassa nipaccakāraṃ
karonto viya saṃghe cittīkārena deyyadhammaṃ adāsi, so bhikkhu pacchābhattaṃ
vihārajagganatthāya kudālakaṃ dethāti gharadvāraṃ āgato, upāsako nisinnova
kudālaṃ pādena khipitvā "gaṇhā"ti adāsi. Tamenaṃ manussā āhaṃsu "tumhehi
pātova etassa katasakkāro vattuṃ na sakkā, idāni upacāramattakampi natthi,
Kiṃ nāmetan"ti. Upāsako "saṃghassa so ayyā cittīkāro, na etassā"ti āha.
Kāsāvakaṇṭhasaṃghassa dinnadakkhiṇaṃ pana ko sodhetīti? sāriputtamoggallānādayo
Asītimahātherā sodhentīti. Apica therā ciraparinibbutā, there ādiṃ katvā
yāvajja dharamānā khīṇāsavā sodhentiyeva.
     Na tvevāhaṃ ānanda kenaci pariyāyena saṃghagatāya dakkhiṇāyāti
ettha atthi buddhappamukho saṃgho, atthi etarahi saṃgho, atthi anāgate
kāsāvakaṇṭhasaṃgho. Buddhappamukhasaṃgho etarahi saṃghena saddhiṃ na upanetabbo,
etarahi saṃgho anāgate kāsāvakaṇṭhasaṃghena saddhiṃ na upanetabbo. Tena
teneva samayena kathetabbaṃ. Saṃghato uddisitvā gahitasamaṇaputhujjano hi
pāṭipuggaliko sotāpanno, saṃgho cittīkāraṃ kātuṃ sakkontassa puthujjanasamaṇe
dinnaṃ mahapphalataraṃ. Uddisitvā gahito sotāpanno pāṭipuggaliko
sakadāgāmītiādīsupi eseva nayo. Saṃghe cittīkāraṃ kātuṃ sakkontassa hi
khīṇāsave dinnadānato uddisitvā gahite dussīlepi dinnaṃ mahapphalatarameva.
Yaṃ pana vuttaṃ "sīlavato kho mahārāja dinnaṃ mahapphalaṃ, no tathā dussīle"ti,
taṃ imaṃ nayaṃ pahāya "catasso kho imānanda dakkhiṇāvisuddhiyo"ti imasmiṃ
catukke daṭṭhabbaṃ.
     [381] Dāyakato visujjhatīti mahapphalabhāvena visujjhati, mahapphalā
hotīti attho. Kalyāṇadhammoti sucidhammo, na pāpadhammoti dāyakato
visujjhatīti cettha vessantaramahārājā kathetabbo. So hi jūjakabrāhmaṇassa
dārake datvā paṭhaviṃ kampesi.
     Paṭiggāhakato visujjhatīti ettha kalyāṇīnadīmukhadvāravāsī kevaṭṭo
kathetabbo. So kira dīghasomattherassa tikkhattuṃ piṇḍapātaṃ datvā maraṇamañce
nipanno "ayyassa maṃ dīghasomattherassa dinnapiṇḍapāto uddharatī"ti āha.
     Neva dāyakatoti ettha vaḍḍhamānavāsī luddako kathetabbo. So kira
petadakkhiṇaṃ dento ekassa dussīlasseva tayo vāre adāsi, tatiyavāre
"amanusso dussīlo maṃ vilumpatī"ti viravi, ekassa sīlavantassa bhikkhuno datvā
pāpitakāleyevassa pāpuṇi.
     Dāyakato ceva visujjhatīti ettha asadisadānaṃ kathetabbaṃ.
     Sā dakkhiṇā dāyakato visujjhatīti ettha yathā nāma cheko kassako
asātampi khettaṃ labhitvā samaye kasitvā paṃsuṃ apanetvā sārabījāni
patiṭṭhapetvā rattindivaṃ ārakkhe pamādaṃ anāpajjanto aññassa sārakhettato
adhikataraṃ dhaññaṃ labhati, evaṃ sīlavā dussīlassa datvāpi phalaṃ mahantaṃ
adhigacchatīti. Iminā upāyena sabbapadesu dānavisujjhanaṃ veditabbaṃ.
     Vītarāgo vītarāgesūti ettha vītarāgo nāma anāgāmī, arahā pana
ekantavītarāgova, tasmā arahatā arahato dinnaṃ dānameva aggaṃ. Kasmā?
bhavālayassa bhavapatthanāya abhāvato. Nanu khīṇāsavo dānaphalaṃ na saddahatīti.
Dānaphalaṃ saddahantā khīṇāsavasadisā na honti. Khīṇāsavena katakammaṃ pana
nicchandarāgattā kusalaṃ vā akusalaṃ vā na hoti, kiriyaṭṭhāne tiṭṭhati,
tenevassa dānaṃ aggaṃ hotīti vadanti.
     Kiṃ pana sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalaṃ, udāhu
sāriputtattherena sammāsambuddhassa dinnanti. Sammāsambuddhena sāriputtattherassa
dinnaṃ mahapphalanti vadanti. Sammāsambuddhaṃ hi ṭhapetvā añño dānassa
vipākaṃ jānituṃ samattho nāma natthi. Dānaṃ hi catūhi sampadāhi kātuṃ
sakkontassa tasmiṃyeva attabhāve vipākaṃ deti. Tatrimā sampadā:- deyyadhammassa
dhammena samena paraṃ apīḷetvā uppannatā, pubbacetanādivasena cetanāya
mahattatā, khīṇāsavabhāvena guṇātirekatā, taṃdivasaṃ nirodhato vuṭṭhitabhāvena
vatthusampannatāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    dakkhiṇāvibhaṅgasuttavaṇṇanā niṭṭhitā.
                       Catutthavaggavaṇṇanā niṭṭhitā
                         --------------



             The Pali Atthakatha in Roman Book 10 page 224-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5710              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5710              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=706              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9161              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=9113              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=9113              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]