ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                        4. Sāmagāmasuttavaṇṇanā
      [41] Evamme sutanti sāmagāmasuttaṃ. Tattha sāmagāmeti sāmākānaṃ
ussannattā evaṃ laddhanāme gāme. Adhunā kālakatoti 5- sampati kālaṃ katoti.
Dveḷhakajātāti 6- dvejjhajātā dvebhāgajātā. Bhaṇḍanādīsu bhaṇḍanaṃ
pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaḍḍhitaṃ kalaho,
"na tvaṃ imaṃ dhammavinayaṃ ājānāsī"tiādikaṃ viruddhavacanaṃ vivādo. Vitudantāti
vijjhantā. 7- Sahitammeti mama vacanaṃ atthasañhitaṃ. Adhiciṇṇaṃ te viparāvattanti
yaṃ tava adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, 8- taṃ mama vādaṃ āgamma nivattaṃ.
Āropito te vādoti tumhaṃ upari mayā doso āropito. Cara
@Footnote: 1 Ma. paññattakārakaṃ       2 Ma. paññatti       3 cha.Ma. tāhaṃ   4 cha.Ma. vicaranti
@5 cha.Ma. kālaṅkato   6 cha.Ma. dvedhikajātāti   7 cha.Ma. vitujjantā  8 Ma. paguṇaṃ vā
Vādappamokkhāyāti bhattapuṭaṃ ādāya tantaṃ upasaṅkamitvā vādappamokkhatthāya
uttariṃ pariyesamānova cara. Nibbedhehi vāti 1- atha mayā āropitavādato attānaṃ
mocesi. 2- Sace pahosīti sace sakkosi. Vadhoyevāti maraṇameva.
      Nāṭaputtiyesūti nāṭaputtassa antevāsikesu. Nibbinnarūpāti
ukkaṇṭhitasabhāvā, abhivādanādīni na karonti. Virattarūpāti vigatapemā. Paṭivānarūpāti
tesaṃ nipaccakiriyato nivattasabhāvā. Yathātanti yathāpi 3- durakkhātādisabhāve dhammavinaye
nibbinnavirattapaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho. Durakkhāteti
dukkathite. Duppavediteti duviññāpite. Anupasamasaṃvattaniketi rāgādīnaṃ upasamaṃ kāta
asamatthe. Bhinnathūpeti bhinnapatiṭṭhe. Ettha hi nāṭaputtova nesaṃ patiṭṭhaṭṭhena
thūpo, so pana bhinno mato. Tena vuttaṃ "bhinnathūpe"ti. Appaṭissaraṇeti
tasseva abhāvena paṭissaraṇavirahite.
      Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ kālakatoti.
So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi bhāsite buddhaguṇe
sutvā uṇhaṃ lohitaṃ chaḍḍesi. Atha naṃ aphāsukaṃ gahetvā pāvaṃ agamaṃsu, so
tattha kālamakāsi. Kālaṃ kurumāno ca "mama laddhi aniyyānikā sāravirahitā,
mayantāva naṭṭhā, avasesajano mā apāyapūrako ahosi, sace panāhaṃ `mama
sāsanaṃ aniyyānikan'ti vakkhāmi, na saddahissanti. Yannūnāhaṃ dvepi jane na
ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena aññamaññaṃ vivadissanti. Satthā
taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati, tato te sāsanassa mahantabhāvaṃ
jānissantī"ti.
      Atha naṃ eko antevāsiko upasaṅkamitvā āha "bhante tumhe dubbalā,
mayhaṃ imasmiṃ dhamme sāraṃ ācikkhatha ācariyappamāṇan"ti. Āvuso tvaṃ mama
accayena sassatanti gaṇheyyāsīti. Aparopi taṃ upasaṅkami, taṃ ucchedaṃ gaṇhāpesi.
Evaṃ dvepi jane ekaladdhike akatvā bahū nānānīhārena uggaṇhāpetvā
kālamakāsi. Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ pucchiṃsu
@Footnote: 1 cha.Ma. nibbeṭhehi vāti    2 cha.Ma. mocehi   3 cha.Ma. yathā ca
"kassāvuso ācariyo sāramācikkhī"ti. Eko uṭṭhahitvā mayhanti āha.
Kimācikkhīti. Sassatanti. Aparo taṃ paṭibāhitvā mayhaṃ sāraṃ ācikkhīti āha. Evaṃ
sabbe "mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako"ti aññamaññaṃ vivādaṃ vaḍḍhetvā akkose
ceva paribhāse ca hatthapādappahārādīni ca pavattetvā ekamaggena dve
agacchantā nānādisāsu pakkamiṃsu, ekacce gihī ahesuṃ.
      Bhagavato pana dharamānakālepi bhikkhusaṃghe vivādo na uppajji. Satthā
hi tesaṃ vivādakāraṇe uppannamatteyeva sayaṃ vā gantvā te vā bhikkhū
pakkosāpetvā khantimettāpaṭisaṅkhāavihiṃsāsāraṇīyadhammesu ekaṃ kāraṇaṃ kathetvā
vivādaṃ vūpasameti. Evaṃ dharamānopi saṃghassa patiṭṭhāva ahosi. Parinibbāyamānopi
avivādakāraṇaṃ katvāva parinibbāyi. Bhagavatā hi sutte desitā cattāro
mahāpadesā 1- yāvajjadivasā bhikkhūnaṃ patiṭṭhā ca avassayo ca. Tathā khandhake
desitā cattāro mahāpadesā 2- sutte vuttāni cattāri pañhābyākaraṇāni 3- ca.
Tenevāha "yo vo mayā ānanda dhammo ca vinayo ca desito paññatto, so
vo mamaccayena satthāti. 4-
      [42] Athakho cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa
kaniṭṭhabhātiko. Taṃ bhikkhū anupasampannakāle cundo samaṇuddesoti samudācaritvā
therakālepi tatheva samudācariṃsu. Tena vuttaṃ "cundo samaṇuddeso"ti. Upasaṅkamīti
kasmā upasaṅkami? nāṭaputte kira kālakate jambūdīpe manussā tattha tattha kathaṃ
pavattayiṃsu "nigantho nāṭaputto eko satthāti paññāyittha, tassa kālakiriyāya
sāvakānaṃ evarūpo vivādo jāto, samaṇo pana gotamo jambūdīpe cando viya
suriyo viya ca pākaṭoyeva, kīdiso nu kho samaṇe gotame parinibbute sāvakānaṃ
vivādo bhavissatī"ti. Thero taṃ kathaṃ sutvā cintesi "imaṃ kathaṃ gahetvā
dasabalassa ārocessāmi, satthā ca etaṃ atthuppattiṃ katvā ekaṃ desanaṃ
kathessatī"ti. So nikkhamitvā yena sāmagāmo, yenāyasmā ānando tenupasaṅkami.
@Footnote: 1 aṅ. catukka. 21/180/191          2 vi. mahā.  5/305/90
@3 aṅ. catukka. 21/42/51             4 dī. mahā. 10/216/134
Ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo āyasmā ānando
tenupasaṅkamīti attho. Evaṃ kirassa ahosi "upajjhāyo me mahāpañño, so
imaṃ sāsanaṃ satthu ārocessati, atha satthā vādānurūpaṃ 1- dhammaṃ desessatī"ti.
Kathāpābhaṭanti kathāmūlaṃ. Mūlaṃ hi pābhaṭanti vuccati. Yathāha:-
           "appakenapi medhāvī          pābhaṭena vicakkhaṇo
            samuṭṭhāpeti attānaṃ          aṇuṃ aggiṃva sandhaman"ti. 2-
      Dassanāyāti dassanatthāya. Kiṃ paniminā bhagavā na diṭṭhapubboti. No na
diṭṭhapubbo. Ayañhi āyasmā divā navavāre rattiṃ navavāreti ekāhaṃ aṭṭhārasa
vāre upaṭṭhānameva gacchati. Divasassa pana satakkhattuṃ vā sahassakkhattuṃ vā
gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhuddhāraṃ 3- gahetvāva gacchati.
So taṃ divasaṃ tena gantukāmo evamāha.
      Ahitāya dukkhāya devamanussānanti ekasmiṃ vihāre saṃghamajjhe uppanno
vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? kosambikakkhandhake 4- viya hi
dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ
ovādaṃ gaṇhanto bhikkhunīsaṃgho vivadati, tato tesaṃ upaṭṭhākā vivadanti. Atha
manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā
dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo honti. Tato tāsaṃ
ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā
ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi
pana adhammavādinova bahutarā honti, tato yaṃ bahūhi gahitaṃ, taṃ gaṇhanti.
Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ pūretvā viharantā
apāye nibbattanti. Evaṃ ekasmiṃ vihāre saṃghamajjhe uppanno vivādo
bahunnaṃ ahitāya dukkhāya hoti.
@Footnote: 1 cha.Ma. tadanurūpaṃ     2 khu. jā. 27/4/2 (syā)    3 ka. pañhūḷāraṃ
@4 vi. mahā.  5/451/231
      [43] Abhiññā desitāti mahābodhimūle nisinnena paccakkhaṃ katvā
paveditā. Patissayamānarūpā viharantīti upanissāya viharanti. Bhagavato accayenāti
etarahi bhagavantaṃ jeṭṭhakaṃ katvā sagāravā viharanti, tumhākaṃ bhante uggatejatāya
durāsadatāya vivādaṃ janetuṃ na sakkonti, bhagavato pana accayena vivādaṃ
janeyyunti vadati. Yattha pana taṃ vivādaṃ janeyyuṃ, taṃ dassento ajjhājīve vā
adhipātimokkhe vāti āha. Tattha ajjhājīveti ājīvahetu vā 1- ājīvakāraṇā.
"bhikkhu uttarimanussadhammaṃ ullapati āpatti pārājikassā"tiādinā 2- nayena
parivāre paññattāni cha sikkhāpadāni, tāni ṭhapetvā sesāni sabbasikkhāpadāni
adhipātimokkhaṃ nāma. Appamattako yo 3- ānandāti ajjhājīvaṃ adhipātimokkhañca
ārabbha uppannavivādo nāma yasmā parassa kathāyapi attano dhammatāyapi
sallakkhetvā supajaho hoti, tasmā "appamattako"ti vutto.
      Tatrāyaṃ nayo:- idhekacco "na sakkā uttarimanussadhammaṃ anullapantena
kiñci laddhun"tiādīni cintetvā ājīvahetu ājīvakāraṇā 4- uttarimanussadhammaṃ
vā ullapati sañcarittaṃ vā āpajjati, yo te vihāre vasati, so bhikkhu
arahātiādinā nayena sāmantajappanaṃ vā karoti, agilāno vā attano atthāya
paṇītabhojanāni viññāpetvā bhuñjati, bhikkhunī vā pana tāni viññāpetvā pāṭidesanīyaṃ
āpajjati, yo koci dukkaṭavatthukaṃ yaṅkiñci sūpodanaviññattimeva vā karoti,
aññataraṃ vā pana paṇṇattivītikkamaṃ karonto viharati, tamenaṃ sabrahmacārī evaṃ
sañjānanti "kiṃ imassa iminā lābhena laddhena, yo sāsane pabbajitvā micchājīvena
jīvikaṃ kappeti, paṇṇattivītikkamaṃ karotī"ti. Attano dhammatāyapissa evaṃ hoti
"kissa mayhaṃ iminā lābhena, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajitvā
micchājīvena jīvikaṃ kappemi, paṇṇattivītikkamaṃ karomī"ti sallakkhetvā tato
oramati. Evaṃ parassa kathāyapi attano dhammatāyapi sallakkhetvā supajaho hoti.
Tena bhagavā "appamattako"ti āha.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati         2 vi. pa. 8/287/221      3 cha.Ma. so
@4 cha.Ma. ayaṃ pāṭho na dissati
      Magge vā hi ānanda paṭipadāya vāti lokuttaramaggaṃ patvā vivādo
nāma sabbaso vūpasammati, natthi adhigatamaggānaṃ vivādo. Pubbabhāgamaggaṃ pana
pubbabhāgapaṭipadañca sandhāyetaṃ vuttaṃ.
      Tatrāyaṃ nayo:- ekaṃ bhikkhuṃ manussā lokuttaradhamme sambhāventi. So
saddhivihārikādayo āgantvā vanditvā ṭhite pucchati "kiṃ āgatatthā"ti.
Manasikātabbaṃ kammaṭṭhānaṃ pucchituṃ bhanteti. Nisīdatha, khaṇeneva arahattaṃ pāpetuṃ
samatthaṃ kammaṭṭhānakathaṃ ācikkhissāmīti vatvā vadati:- "idha bhikkhu attano
vasanaṭṭhānaṃ pavisitvā nisinno mūlakammaṭṭhānaṃ manasikaroti, tassa taṃ manasikaroto
obhāso uppajjati. Ayaṃ paṭhamamaggo nāma. So dutiyaṃ obhāsañāṇaṃ nibbatteti,
dutiyamaggo adhigato hoti, evaṃ tatiyaṃ catutthañca. Ettāvatā maggappatto ceva
phalappatto ca hotī"ti. Atha te bhikkhū "akhīṇāsavo nāma evaṃ kammaṭṭhānaṃ
kathetuṃ na sakkoti, addhā ayaṃ khīṇāsavo"ti niṭṭhaṃ gacchanti.
      So aparena samayena kālaṃ karoti. Samantā bhikkhācāragāmehi manussā
āgantvā pucchanti "kenaci bhante thero pañhaṃ pucchito"ti. Upāsakā pubbe
ca therena pañho kathito amhākanti. Te pupphamaṇḍapaṃ pupphakūṭāgāraṃ sajjetvā
suvaṇṇena akkhipidhānamukhapidhānādiṃ kāretvā gandhamālādīhi pūjetvā sattāhaṃ
sādhukīḷaṃ kīḷetvā jhāpetvā aṭṭhīni ādāya cetiyaṃ karonti. Aññe āgantukā
vihāraṃ 1- āgantvā pāde dhovitvā "mahātheraṃ passissāma, 1- kahaṃ āvuso
mahāthero"ti pucchanti. Parinibbuto bhanteti. Dukkaraṃ āvuso therena kataṃ
maggaphalāni nibbattantena, pañhaṃ pucchittha āvusoti. Bhikkhūnaṃ kammaṭṭhānaṃ
kathento iminā niyāmena kathesi bhanteti. Neso āvuso maggo, vipassanūpakkileso
nāmesa, na tumhe jānātha, puthujjano āvuso theroti. Te kalahaṃ karontā
uṭṭhahitvā "sakalavihāre bhikkhū ca bhikkhācāragāmesu manussā ca na jānanti,
tumheyeva jānātha. Kataramaggena tumhe āgatā, kiṃ vo vihāradvāre cetiyaṃ na
@Footnote: 1-1 Ma. Ma. āgatā pāde dhovetvā mahātheraṃ passissāmāti gantvā
Diṭṭhan"ti evaṃvādīnaṃ pana bhikkhūnaṃ sataṃ vā, hotu sahassaṃ vā, yāva taṃ laddhiṃ
nappajahanti, saggopi maggopi vāritoyeva.
      Aparopi tādisova kammaṭṭhānaṃ kathento evaṃ katheti:- citteneva tīsu
uddhanesu tīṇi kapallāni āropetvā heṭṭhā aggiṃ katvā citteneva attano
dvattiṃsākāraṃ uppāṭetvā kapallesu pakkhipitvā citteneva daṇḍakena parivattetvā
parivattetvā bhajjitabbaṃ, yā jhāyamāne chārikā hoti, sā mukhavātena
palāsetabbā. Ettakena dhutapāpo nāmesa samaṇo hoti. Sesaṃ purimanayeneva
vitthāretabbaṃ.
      Aparo evaṃ katheti:- citteneva mahācāṭiṃ ṭhapetvā matthuṃ yojetvā
citteneva attano dvattiṃsākāraṃ uppāṭetvā tattha pakkhipitvā matthuṃ otāretvā
manthitabbaṃ. Mathiyamānaṃ vilīyati, vilīne upari pheṇo uggacchati. So pheṇo
paribhuñjitabbo. Ettāvatā vo amataṃ paribhuttaṃ nāma bhavissati. Ito paraṃ "atha
te bhikkhū"tiādi sabbaṃ purimanayeneva vitthāretabbaṃ.
      [44] Idāni yo evaṃ vivādo uppajjeyya, tassa mūlaṃ dassento
chayimānītiādimāha. Tattha agāravoti gāravavirahito. Appatissoti appaṭissayo
anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ
na yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame
caṅkamante ucce caṅkame caṅkamati, heṭṭhā vasante upari vasati, satthu
dassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nahānatitthe
uccāraṃ vā passāvaṃ vā karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati,
cetiyassa paññāyanaṭṭhāne satthu dassanaṭṭhāne vuttaṃ sabbaṃ karoti, aññehi ca
bhikkhūhi "kasmā evaṃ karosi, na idaṃ vaṭṭati, sammāsambuddhassa nāma lajjituṃ
vaṭṭatī"ti vutte "tuṇhī hohi, 1- kiṃ buddho buddhoti vadasī"ti bhaṇati, ayaṃ
satthari agāravo nāma.
@Footnote: 1 Ma. hoti
      Yo pana dhammassavane saṅghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na
suṇāti, niddāyati sallapento vā nisīdati, sakkaccaṃ na gaṇhāti na dhāreti,
"kiṃ dhamme agāravaṃ karosī"ti vutte "tuṇhī hohi, dhammo dhammoti vadasi, 1-
kiṃ dhammo nāmā"ti vadati, ayaṃ dhamme agāravo nāma.
      Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati pañhaṃ
katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati nisīdati, dussapallatthikaṃ vā
hatthapallatthikaṃ vā karoti, saṃghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti,
"bhikkhusaṃghassa lajjituṃ vaṭṭatī"ti vuttepi "tuṇhī hohi, saṃgho saṃghoti vadasi, kiṃ
saṃgho, migasaṅgho ajasaṅghotiādīni vadati, ayaṃ saṃghe agāravo nāma. Ekabhikkhusmimpi
hi agārave kate saṃghe katoyeva hoti. Tisso sikkhā pana aparipūrayamānova
sikkhāya na paripūrakārī 2- nāma.
      Ajjhattaṃ vāti attani vā attano parisāya vā. Bahiddhā vāti parasmiṃ
vā parassa parisāya vā.
      [46] Idāni ayaṃ cha ṭhānāni nissāya uppannavivādo vaḍḍhento yāni
adhikaraṇāni pāpuṇāti, tāni dassetuṃ cattārimānītiādimāha. Tattha vūpasamanatthāya
pavattamānehi samathehi adhikātabbānīti adhikaraṇāni. Vivādova taṃ adhikaraṇaṃ ca
vivādādhikaraṇaṃ. Itaresupi eseva nayo.
      Idāni imānipi cattāri adhikaraṇāni patvā upari vaḍḍhento sopi
vivādo yehi samathehi vūpasammati, tesaṃ dassanatthaṃ satta kho panimetiādimāha.
Tattha adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānanti
uppannānaṃ uppannānaṃ. Adhikaraṇānanti etesaṃ vivādādhikaraṇādīnaṃ catunnaṃ.
Samathāya vūpasamāyāti samanatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo.pe.
Tiṇavatthārakoti ime satta samathā dātabbā.
      Tatrāyaṃ vinicchayakathā:- adhikaraṇesu tāva dhammoti vā adhammoti vāti
aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma.
@Footnote: 1 Sī., ka. vadasi, evamuparipi                 2 Sī., Ma., ka. agāravo
Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo
upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāyaṃ āgatā
pañca vibhaṅge dveti satta āpattikkhandhā āpattādhikaraṇaṃ nāma. Yaṃ saṃghassa
apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.
      Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya
ca. Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ, tasmiṃyeva vā, aññattha
vūpasametuṃ gacchantānaṃ antarāmagge vā, yattha gantvā saṃghassa niyyātitaṃ, tattha
saṃghena vā gaṇena vā vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi
vā vinicchituṃ sammati. Evaṃ sammamāne pana tasmiṃ yā saṃghasammukhatā, dhammasammukhatā,
vinayasammukhatā, puggalasammukhatā, ayaṃ sammukhāvinayo nāma.
      Tattha ca kārakasaṃghassa sāmaggivasena sammukhībhāvo saṃghasammukhatā. Sametabbassa
vatthuno bhūtatā dhammasammukhatā. Yathā taṃ sametabbaṃ tatheva, samanaṃ vinayasammukhatā.
Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ atthapaccatthikānaṃ sammukhībhāvo
puggalasammukhatā. Ubbāhikāya vūpasamane panettha saṃghasammukhatā parihāyati. Evaṃ
tāva sammukhāvinayeneva sammati.
      Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū "na mayaṃ
sakkoma vūpasametun"ti saṃghasseva niyyātenti. Tato saṃgho pañcaṅgasamannāgataṃ bhikkhuṃ
salākagāhakaṃ sammannitvā tena guḷhakavivaṭṭakasakaṇṇajappakesu tīsu salākagāhesu
aññataravasena salākaṃ gāhetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te
dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca
vūpasantaṃ hoti. Tattha sammukhāvinayo vuttanayova. Yaṃ pana yebhuyyasikāya kammassa
karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati.
      Anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca
amuḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca
anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā sace kāci āpatti natthi, ubho
Khamāpetvā, sace atthi, ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati. Tattha
sammukhāvinayalakkhaṇaṃ vuttanayameva.
      Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa
sativinayaṃ yācamānassa saṃgho ñatticatutthena kammena sativinayaṃ deti, tadā
sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne pana sativinaye puna tasmiṃ
puggale kassaci anuvādo na ruhati.
      Yadā ummattako bhikkhu ummādavasena kate assāmaṇake ajjhācāre
"saratāyasmā evarūpiṃ āpattin"ti bhikkhūhi vuccamāno "ummattakena me āvuso
etaṃ kataṃ, nāhantaṃ sarāmī"ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya
amuḷhavinayaṃ yācati, saṃgho cassa ñatticatutthena kammena amuḷhavinayaṃ deti, tadā
sammukhāvinayena ca amuḷhavinayena ca vūpasantaṃ hoti. Dinne pana amuḷhavinaye
puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati.
      Yadā pana pārājikena pārājikasāmantena vā codiyamānassa aññenāññaṃ
paṭicarato pāpussannatāya pāpiyassa puggalassa "sacāyaṃ acchinnamūlo bhavissati,
sammā vattitvā osāraṇaṃ labhissati, sace chinnamūlo, ayamevassa nāsanā
bhavissatī"ti maññamāno saṃgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā
sammukhāvinayena ceva tassapāpiyasikāya ca vūpasantaṃ hoti. Evaṃ anuvādādhikaraṇaṃ
catūhi samathehi sammati.
      Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena
ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi. Yadā pana ekassa
vā bhikkhuno santike saṃghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā
āpattādhikaraṇaṃ sammukhāvinayena paṭiññātakaraṇena ca vūpasammati. Tattha sammukhāvinayo
tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhatā. Sesaṃ vuttanayameva,
puggalassa ca gaṇassa ca desanākāle saṃghasammukhatā parihāyati. Yampanettha 1- "ahaṃ
@Footnote: 1 Sī., Ma. yā panettha
Bhante itthannāmaṃ āpattiṃ āpanno"ti ca, "āma passāmī"ti ca paṭiññātāya
"āyatiṃ saṃvareyyāsī"ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma. Saṃghādisesaparivāsādiyācanā
paṭiññā parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma.
      Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācāraṃ
caritvā puna lajjidhamme uppanne "sace mayaṃ imāhi āpattīhi aññamaññaṃ
kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhalatāya saṃvatteyyā"ti aññamaññaṃ āpattiyā
kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ
sammukhāvinayena ca tiṇavatthārakena ca sammati. Tatra hi yattakā hatthapāsupagatā
"na me taṃ khamatī"ti evaṃ diṭṭhāvikammaṃ akatvā "dukkaṭaṃ kammaṃ puna kātabbaṃ
kamman"ti na ukkoṭenti, niddampi okkantā honti, sabbesampi ṭhapetvā
thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti, evaṃ āpattādhikaraṇaṃ
tīhi samathehi sammati. Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva.
      Imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti.
Tena vuttaṃ "uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo
dātabbo .pe. Tiṇavatthārako"ti. Ayamettha vinicchayanayo, vitthāro pana
samathakkhandhake 1- āgatoyeva. Vinicchayopissa samantapāsādikāya vutto.
      [47] Yo panāyaṃ imasmiṃ sutte "idhānanda bhikkhū vivadantī"tiādiko
vitthāro vutto, so etena nayena saṅkhepatova vuttoti veditabbo. Tattha
dhammotiādīsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, akusalakammapathā
adhammo. Tathā "cattāro satipaṭṭhānā"ti heṭṭhā āgatā sattatiṃsabodhipakkhiyadhammā,
tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha
balāni aṭṭha bojjhaṅgā navaṅgiko maggo cāti, cattāro upādānā pañca
nīvaraṇānītiādayo saṅkiliṭṭhadhammā cāti ayaṃ adhammo.
      Tattha yaṅkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā "imaṃ adhammaṃ dhammoti
karissāma, evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati, mayañca loke pākaṭā
@Footnote: 1 vi. cū 6/185-242/218-173
Bhavissāmā"ti taṃ adhammaṃ "dhammo ayan"ti kathentā dhammoti vivadanti. Tatheva
dhammakoṭṭhāsesu ekaṃ gahetvā "adhammo ayan"ti kathentā adhammoti vivadanti.
      Vinayapariyāyena pana bhūteneva vatthunā codetvā sāretvā yathāpaṭiññāya
kātabbaṃ kammaṃ dhammo nāma, abhūtena pana vatthunā acodetvā asāretvā
appaṭiññāya kattabbaṃ kammaṃ adhammo nāma. Tesupi adhammaṃ "dhammo ayan"ti
kathentā dhammoti vivadanti, dhammaṃ "adhammo ayan"ti kathentā adhammoti vivadanti.
      Suttantapariyāyena pana rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ
paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti
ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti ñattisampatti anussāvanasampatti
sīmāsampatti parisasampattīti ayaṃ vinayo nāma, vatthuvipatti .pe. Parisavipattīti
ayaṃ avinayo nāma. Tesupi yaṅkiñci avinayaṃ "avinayo ayan"ti kathentā vinayoti
vivadanti, vinayaṃ avinayoti kathentā avinayoti vivadanti.
      Dhammanetti samanumajjitabbāti dhammarajju anumajjitabbā ñāṇena ghaṃsitabbā
upaparikkhitabbā. Sā panesā dhammanetti iti kho vaccha ime dasadhammā akusalā
dasadhammā kusalā"ti evaṃ mahāvacchagottasutte 1- āgatāti vuttā. Sāeva vā
hotu, yo vā idha dhammo ca vinayo ca vutto. Yathā tattha sametīti yathā
tāya dhammanettiyā sameti, dhammo dhammova hoti, adhammo adhammova, vinayo
vinayova hoti, avinayo avinayova.
      Tathā tanti evantaṃ adhikaraṇaṃ vūpasametabbaṃ. Ekaccānaṃ adhikaraṇānanti
idha vivādādhikaraṇameva dassitaṃ, sammukhāvinayo pana na kismiñci adhikaraṇe
na labbhati.
      [48] Taṃ panetaṃ yasmā dvīhi samathehi sammati sammukhāvinayena ca
yebhuyyasikāya ca, tasmā heṭṭhā mātikāya ṭhapitānukkamena idāni sativinayassa vāre
pattepi taṃ avatvāva vivādādhikaraṇeyeva 2- tāva dutiyasamathaṃ dassento kathañcānanda
@Footnote: 1 Ma.Ma. 13/193-200/170-178           2 ka. vivādādhikaraṇasseva
Yebhuyyasikātiādimāha. Tattha bahutarāti antamaso dvīhi tīhipi atirekataRā.
Sesamettha heṭṭhā vuttanayeneva veditabbaṃ.
      [49] Idāni heṭṭhā avitthāritaṃ sativinayaṃ ādiṃ katvā vitthāritāvasesasamathe
paṭipāṭiyā vitthāretuṃ kathañcānanda sativinayotiādimāha. Tattha
pārājikasāmantena vāti dve sāmantāni khandhasāmantañca āpattisāmantañca.
Tattha pārājikāpattikkhandho, saṃghādisesāpattikkhandho, thullaccayapācittiyapāṭi-
desanīyadukkaṭadubbhāsitāpattikkhandhoti evaṃ purimassa pacchimakkhandhaṃ khandhasāmantaṃ
nāma hoti. Paṭhamapārājikassa pana pubbabhāge dukkaṭaṃ, sesānaṃ thullaccayanti idaṃ
āpattisāmantaṃ nāma. Tattha khandhasāmante pārājikasāmantaṃ vā garukāpatti
nāma hoti. Saratāyasmāti saratu āyasmā. Ekaccānaṃ adhikaraṇānanti idha
anuvādādhikaraṇameva dassitaṃ.
      [50] Bhāsitaparikantanti vācāya bhāsitaṃ kāyena ca parakantaṃ, parikkamitvā 1-
katanti attho. Ekaccānanti idhāpi anuvādādhikaraṇameva adhippetaṃ. Paṭiññātakaraṇe
"ekaccānan"ti āpattādhikaraṇaṃ dassitaṃ.
      [52] Davāti sahasā. Ravāti aññaṃ bhaṇitukāmena aññaṃ vuttaṃ. Evaṃ kho
ānanda tassapāpiyasikā hotīti tassa puggalassa pāpussannatā pāpiyasikā hoti.
Iminā kammassa vatthu dassitaṃ. Evarūpassa hi puggalassa taṃ 2- kammaṃ kātabbaṃ.
Kammena hi adhikaraṇassa vūpasamo hoti, na puggalassa pāpussannatāya. Idhāpica
anuvādādhikaraṇameva adhikaraṇanti veditabbaṃ.
      [53] Kathañcānanda tiṇavatthārakoti ettha idaṃ kammaṃ
tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. Yathā hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ
duggandhatāya bādhati, tiṇehi avattharitvā sampaṭicchāditassa panassa so gandho na
bādhati, evameva yaṃ adhikaraṇaṃ thūlaṃ 3- mūlānumūlaṃ gantvā avūpasamamānaṃ 4- kakkhalatāya
vāḷatāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena
@Footnote: 1 ka. parikkhipitvā                   2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. ayaṃ pāṭho na dissati           4 cha.Ma. vūpasamiyamānaṃ
Paṭicchannaṃ vūpasantaṃ hotīti idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ.
Tassa idhānanda bhikkhūnaṃ bhaṇḍanajātānantiādivacanena ākāramattameva dassitaṃ,
khandhake āgatāyeva panettha kammavācā pamāṇaṃ. Ṭhapetvā thullavajjaṃ ṭhapetvā
gihipaṭisaṃyuttanti ettha pana thullavajjanti thullavajjaṃ pārājikañceva
saṃghādisesañca. Gihipaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu
āpannaāpatti. Adhikaraṇānanti idha āpattādhikaraṇameva veditabbaṃ. Kiccādhikaraṇassa
pana vasena idha na kiñci vuttaṃ. Kiñcāpi na vuttaṃ, sammukhāvinayeneva panassa vūpasamo
hotīti veditabbo.
      [54] Chayime ānanda dhammā sāraṇīyāti heṭṭhā kalahavasena suttaṃ
āraddhaṃ, upari sāraṇīyadhammā āgatā. Iti yathānusandhināva desanā āgatā 1-
hoti. Heṭṭhā kosambiyasutte 2- pana sotāpattimaggasammādiṭṭhi kathitā, imasmiṃ
sutte sotāpattiphalasammādiṭṭhi vuttāti veditabbā. Aṇunti appasāvajjaṃ. Thūlanti
mahāsāvajjaṃ. Sesamettha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      sāmagāmasuttavaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 10 page 21-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=536              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=536              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=962              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=962              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]