ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       10. Dhātuvibhaṅgasuttavaṇṇanā
      [342] Evamme sutanti dhātuvibhaṅgasuttaṃ. Tattha cārikanti
turitagamanacārikaṃ. Sace te bhaggava agarūti sace tuyhaṃ bhāriyaṃ aphāsukaṃ kiñci natthi.
@Footnote: 1 aṅ ekaka. 20/201, 202/24

--------------------------------------------------------------------------------------------- page199.

Sace so anujānātīti bhaggavassa kira etadahosi "pabbajitā nāma nānājjhāsayā, eko gaṇābhirato hoti, eko ekābhirato. Sace so ekābhirato bhavissati, `āvuso mā pāvisi, mayā sālā laddhā'ti vakkhati. Sace ayaṃ ekābhirato bhavissati, `āvuso nikkhama, mayā sālā laddhā'ti vakkhati. Evaṃ sante ahaṃ ubhinnaṃ vivādaṃ kāretā nāma bhavissāmi, dinnaṃ nāma dinnameva vaṭṭati, kataṃ katamevā"ti. Tasmā evamāha. Kulaputtoti jātikulaputtopi ācārakulaputtopi. Vāsūpagatoti vāsaṃ upagato. Kuto āgantvāti? takkasīlānagarato. Tatrāyaṃ anupubbikathā:- majjhimadese kira rājagahanagare bimbisāre rajjaṃ kārente paccante takkasīlanagare pukkusāti rājā rajjaṃ kāresi. Atha takkasīlato bhaṇḍaṃ gahetvā vāṇijā rājagahaṃ āgatā paṇṇākāraṃ gahetvā rājānaṃ addasaṃsu. Rājā te vanditvā ṭhite "kattha vāsino tumhe"ti pucchi. Takkasīlavāsino devāti. Atha ne rājā janapadassa khemasubhikkhatādīni nagarassa ca pavattiṃ pucchitvā "ko nāma tumhākaṃ rājā"ti pucchi. Pukkusāti nāma devāti. Dhammikoti? āma deva dhammiko, catūhi saṅgahavatthūni janaṃ saṅgaṇhāti, lokassa mātāpitiṭṭhāne ṭhito, aṅke nipannaṃ dārakaṃ viya janaṃ tosetīti. Katarasmiṃ vaye vattatīti. Athassa vayaṃ ācikkhiṃsu. Vayesupi bimbisārena samavayo jāto. Atha te rājā āha "tātā tumhākaṃ rājā dhammiko, ca vayena ca me samāno, sakkuṇeyyātha tumhākaṃ rājānaṃ mama mittaṃ kātun"ti. Sakkoma devāti. Rājā tesaṃ suṅkaṃ vissajjetvā gehaṃ ca dāpetvā "gacchatha bhaṇḍaṃ vikkiṇitvā gamanakāle maṃ disvā gaccheyyāthā"ti āha. Te tathā katvā gamanakāle rājānaṃ addasaṃsu. Rājā "gacchatha tumhākaṃ mama vacanena punappunaṃ ārogyaṃ pucchitvā `rājā tumhehi saddhiṃ mittabhāvaṃ icchatī'ti vadathā"ti āha. Te sādhūti paṭissuṇitvā gantvā bhaṇḍaṃ paṭisāmetvā bhuttapātarāsā rājānaṃ upasaṅkamitvā vandiṃsu. Rājā "kahaṃ bhaṇe tumhe ettake ime

--------------------------------------------------------------------------------------------- page200.

Divase na dissathā"ti pucchi. Te sabbaṃ pavuttiṃ ārocesuṃ. Rājā "sādhu tātā tumhe nissāya majjhimadese rājā mitto laddho"ti attamano ahosi. Aparabhāge rājagahavāsinopi vāṇijā takkasīlaṃ agamaṃsu. Te paṇṇākāraṃ gahetvā āgate pukkusātirājā "kuto āgatatthā"ti pucchitvā "rājagahato"ti sutvā "mayhaṃ sahāyassa nagarato āgatā tumhe"ti. Āma devāti. Ārogyaṃ me sahāyassāti ārogyaṃ pucchitvā "ajjato paṭṭhāya ye mayhaṃ sahāyassa nagarato jaṅghasatthena vā sakaṭasatthena vā vāṇijā āgacchanti, sabbesaṃ mama visayaṃ paviṭṭhakālato paṭṭhāya vasanagehāni, rājakoṭṭhāgārato nivāpañca dentu, suṅkaṃ vissajjentu, kiñci upaddavaṃ mā karontū"ti bheriñcarāpesi. Bimbisāropi attano nagare tatheva bheriñcarāpesi. Atha bimbisāro pukkusātissa paṇṇaṃ pahiṇi "paccantadese nāma maṇimuttādīni ratanāni uppajjanti, yaṃ mayhaṃ sahāyassa rajje dassanīyaṃ vā savanīyaṃ vā ratanaṃ uppajjati, tattha me mā maccharāyatū"ti. Pukkusātipi "majjhimadeso nāma mahājanapado, yaṃ tattha evarūpaṃ ratanaṃ uppajjati, tattha me sahāyo mā maccharāyatū"ti paṭipaṇṇaṃ pahiṇi. Evaṃ te gacchante gacchante kāle aññamaññaṃ adisvāpi daḷhamittā ahesuṃ. Evaṃ tesaṃ kathitaṃ katvā vasantānaṃ paṭhamataraṃ pukkusātissa paṇṇākāro uppajjati. Rājā kira aṭṭha pañcavaṇṇe anagghe kambale labhi, so "atisundarā ime kambalā, ahaṃ sahāyassa me pesissāmī"ti lākhāguḷamatte aṭṭhasārakaraṇḍake likhāpetvā tesu te kambale pakkhipetvā lākhāya vaṭṭāpetvā setavatthena veṭhetvā samugge pakkhipetvā vatthena veṭhetvā rājamuddikāya lañcitvā "mayhaṃ sahāyassa dethā"ti amacce pesesi. Sāsanañca adāsi "ayaṃ paṇṇākāro nagaramajjhe amaccādiparivutena daṭṭhabbo"ti. Te gantvā bimbisārassa adaṃsu. So sāsanaṃ sutvā amaccādayo sannipatantūti bheriñcarāpetvā nagaramajjhe amaccādiparivuto setacchattena dhāriyamānena pallaṅkavare nisinno

--------------------------------------------------------------------------------------------- page201.

Lañcanaṃ bhinditvā vatthaṃ apanetvā samuggaṃ vivaretvā anto bhaṇḍikaṃ muñcetvā lākhāguḷe disvā "mayhaṃ sahāyo pukkusāti `jutavittako 1- me sahāyo'ti maññamāno maññe imaṃ paṇṇākāraṃ pahiṇī"ti ekaṃ guḷaṃ gahetvā hatthena vaṭṭetvā tulayantova anto dussabhaṇḍikaṃ atthīti aññāsi. Atha naṃ pallaṅkapāde paharitvā tāvadeva lākhā paripati. So nakhena karaṇḍakaṃ vivaretvā anto kambalaratanaṃ disvā itarepi vivarāpesi, sabbepi kambalā ahesuṃ. Atha ne pattharāpesi, te vaṇṇasampannā phassasampannā dīghato soḷasahatthā tiriyaṃ aṭṭhahatthā ahesuṃ. Mahājano disvā aṅguliyo poṭhesi, celukkhepaṃ akāsi, "amhākaṃ rañño adiṭṭhasahāyo pukkusāti adisvāva evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātun"ti attamanā ahosi rājā ekamekaṃ kambalaṃ agghāpesi, sabbe anagghā ahesuṃ. Tesu cattāro sammāsambuddhassa pesesi, cattāro attano ghare akāsi. Tato cintesi "pacchā pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca me anaggho paṇṇākāro pesito, kiṃ nu kho pesemī"ti. Kiṃ pana rājagahe tato adhikaṃ ratanaṃ natthīti? no natthi, mahāpuñño Rājā, apica kho panassa sotāpannakālato paṭṭhāya ṭhapetvā tīṇi ratanāni aññataraṃ somanassaṃ janetuṃ samatthaṃ nāma natthīti. 2- So ratanaṃ vicinituṃ āraddho:- ratanaṃ nāma saviññāṇakaṃ aviññāṇakanti duvidhaṃ, tattha aviññāṇakaṃ suvaṇṇarajatādi, saviññāṇakaṃ indriyabaddhaṃ, aviññāṇakaṃ saviññāṇakassevaṃ alaṅkārādivasena paribhogaṃ hoti, iti imesu dvīsu ratanesu saviññāṇakaṃ seṭṭhaṃ. Saviññāṇakampi duvidhaṃ tiracchānaratanaṃ manussaratananti. Tattha tiracchānaratanaṃ, tampi manussānaṃ upabhogatthameva nibbattati, iti imesupi dvīsu manussaratanaṃ seṭṭhaṃ. Manussaratanampi duvidhaṃ itthiratanaṃ purisatarananti. Tattha cakkavattino rañño uppannaṃ itthiratanampi purisasseva upabhogaṃ, iti imesupi dvīsu purisaratanameva seṭṭhaṃ. @Footnote: 1 Sī. dutamittako 2 cha.Ma. natthi

--------------------------------------------------------------------------------------------- page202.

Purisaratanampi duvidhaṃ agāriyaratanaṃ anagāriyaratanañca. Tattha agāriyaratanesupi cakkavattirājā 1- ajja pabbajitasāmaṇeraṃ pañcapatiṭṭhitena vandati, iti imesupi dvīsu anagāriyaratanameva seṭṭhaṃ. Anagāriyaratanampi duvidhaṃ sekkharatanañca asekkharatanañca. Tattha satasahassampi sekkhānaṃ asekkhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu asekkharatanameva seṭṭhaṃ. Tampi duvidhaṃ buddharatanaṃ sāvakaratananti. Tattha satasahassampi sāvakaratanānaṃ buddharatanassa padesaṃ na pāpuṇāti, iti imesupi dvīsu buddharatanameva seṭṭhaṃ. Buddharatanampi duvidhaṃ paccekabuddhānaṃ sabbaññubuddharatananti. Tattha satasahassampi paccekabuddhānaṃ sabbaññubuddhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu sabbaññubuddharatanaṃyeva seṭṭhaṃ. Sadevakasmiṃ hi loke buddharatanasamaṃ ratanaṃ nāma natthi. Tasmā asadisameva ratanaṃ mayhaṃ sahāyassa pesessāmīti cintetvā takkasīlavāsino pucchi "tātā tumhākaṃ janapade buddho dhammo saṃghoti imāni tīṇi ratanāni dissantī"ti. 2- Ghosopi mahārāja tāva natthi dassanaṃ pana kutoti. "sundaraṃ tātā"ti rājā tuṭṭho cintesi "sakkā bhaveyya janasaṅgahatthāya mayhaṃ sahāyassa vasanaṭṭhānaṃ sammāsambuddhaṃ pesetuṃ, buddhā pana paccantimesu janapadesu na aruṇaṃ uṭṭhapenti. Tasmā satthārā gantuṃ na sakkā. Sāriputtamoggallānādayo mahāsāvake pesetuṃ sakkā bhaveyya. 3- Mayā pana `therā paccante vasantī'ti sutvāpi manusse pesetvā te attano samīpaṃ āṇāpetvā upaṭṭhātumeva yuttaṃ. Tasmā na therehipi sakkā gantuṃ. Yena panākārena sāsane pesite satthā ca mahāsāvakā ca gatā viya honti, tenākārena sāsanaṃ pahiṇissāmī"ti cintetvā caturatanāyāmaṃ vidatthimattaṃ puthulaṃ nātitanuṃ nātibahalaṃ suvaṇṇapaṭṭaṃ kārāpetvā "tattha ajja akkharāni likhissāmī"ti pātova sīsaṃ nhāyitvā uposathaṅgāni adhiṭṭhāya bhuttapātarāso apanītagandhamālābharaṇo suvaṇṇasarakena jātihiṅgulikaṃ ādāya heṭṭhato paṭṭhāya dvārāni @Footnote: 1 agāriyaratanesu api cakkavattirājā (?) 2 Ma. nibbattantīti 3 Ma. bhaveyyuṃ

--------------------------------------------------------------------------------------------- page203.

Pidahanto pāsādaṃ āruyha pubbadisābhimukhaṃ sīhapañjaraṃ vivaritvā ākāsatale nisīditvā suvaṇṇapaṭṭe akkharāni likhanto "idha tathāgato loke uppanno arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purasadammasārathi satthā devamanussānaṃ buddho bhagavā"ti buddhaguṇe tāva ekadesena likhi. Tato "evaṃ dasa pāramiyo pūretvā tusitabhavanato cavitvā mātukucchimhi paṭisandhiṃ gaṇhi, evaṃ lokavivaraṇaṃ ahosi, mātukucchiyaṃ vasamāne idaṃ nāma ahosi, agāramajjhe vasamāne idaṃ nāma ahosi, evaṃ mahābhinikkhamanaṃ nikkhanto evaṃ mahāpadhānaṃ padahi, evaṃ dukkarakārikaṃ katvā mahābodhimaṇḍaṃ āruyha aparājitapallaṅke nisinno sabbaññutaññāṇaṃ paṭivijjhi, sabbaññutaññāṇaṃ paṭivijjhantassa evaṃ lokavivaraṇaṃ ahosi. Sadevake loke aññaṃ evarūpaṃ ratanaṃ nāma natthīti. "yaṅkiñci vittaṃ idha vā huraṃ vā saggesu vā yaṃ ratanaṃ paṇītaṃ na no samaṃ atthi tathāgatena idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotū"ti 1- evaṃ ekadesena buddhaguṇepi likhitvā dutiyaṃ dhammaratanaṃ thomento "svākkhāto bhagavatā dhammo .pe. Paccattaṃ veditabbo viññūhī"ti. "cattāro satipaṭṭhānā .pe. Ariyo aṭṭhaṅgiko maggo"ti. "satthārā desitadhammo nāma evarūpo ca evarūpo cā"ti sattatiṃsabodhipakkhiye ekadesena likhitvā:- "yambuddhaseṭṭho parivaṇṇayī suciṃ samādhimānantarikaññamāhu samādhinā tena samo na vijjati idampi dhamme ratanaṃ paṇītaṃ @Footnote: 1 khu.khu. 25/3/5, khu.su. 25/226/377

--------------------------------------------------------------------------------------------- page204.

Etena saccena suvatthi hotū"ti 1- evaṃ ekadesena dhammaguṇe likhitvā tatiyaṃ saṃgharatanaṃ thomento "supaṭipanno bhagavato sāvakasaṃgho .pe. Puññakkhettaṃ lokassā"ti "kulaputtā nāma satthu dhammakathaṃ sutvā evaṃ nikkhamitvā pabbajanti, keci setacchattaṃ pahāya pabbajanti, keci uparajjaṃ, keci senāpatiṭṭhānādīni pahāya pabbajanti. Pabbajitvā ca pana imañca paṭipattiṃ pūrentī"ti cūḷasīlamajjhimasīlamahāsīlādīni ekadesena likhitvā chadvārasaṃvaraṃ satisampajaññaṃ catupaccayasantosaṃ navavidhaṃ, nīvaraṇappahānaṃ parikammaṃ jhānābhiññā aṭṭhatiṃsa kammaṭṭhānāni yāva āsavakkhayā ekadesena likhi, soḷasavidhaṃ ānāpānassatikammaṭṭhānaṃ vitthāreneva likhitvā "satthu sāvakasaṃgho nāma evarūpehi ca evarūpehi ca guṇehi samannāgato. Ye puggalā aṭṭhasataṃ pasaṭṭhā cattāri etāni yugāni honti te dakkhiṇeyyā sugatassa sāvakā etesu dinnāni mahapphalāni idampi saṃghe ratanaṃ paṇītaṃ etena saccena suvatthi hotū"ti 2- evaṃ ekadesena saṃghaguṇe likhitvā "bhagavato sāsanaṃ svākkhātaṃ niyyānikaṃ, sace mayhaṃ sahāyo sakkoti, nikkhamitvā pabbajatū"ti likhitvā suvaṇṇapaṭṭaṃ saṃharitvā sukhumakambalena veṭhetvā sārasamugge pakkhipitvā taṃ samuggaṃ suvaṇṇamaye suvaṇṇamayaṃ rajatamaye, rajatamayaṃ maṇimaye, maṇimayaṃ pavāḷamaye, pavāḷamayaṃ lohitaṅkamaye, lohitaṅkamayaṃ, masāragallamaye, masāragallamayaṃ phalikamaye, phalikamayaṃ dantamaye, dantamayaṃ sabbaratanamaye, sabbaratanamayaṃ kilañjamaye, kilañjamayaṃ samuggaṃ sārakaraṇḍake ṭhapesi. Puna sārakaraṇḍakaṃ suvaṇṇakaraṇḍaketi purimanayeneva haritvā sabbaratanamayaṃ karaṇḍakaṃ kilañjamaye karaṇḍake ṭhapesi. Tato kilañjamayakaraṇḍakaṃ sāramayapeḷāyāti @Footnote: 1 khu.khu. 25/3/5, khu.su. 25/226/377 2 khu.khu. 25/5/6, khu.su. 25/228/377

--------------------------------------------------------------------------------------------- page205.

Puna vuttanayeneva haritvā sabbaratanamayapeḷaṃ kilañjamayapeḷāya ṭhapetvā bahivatthena veṭhetvā rājamuddikāya lañchetvā amacce āṇāpesi "mama āṇāpavattiṭṭhāne maggaṃ alaṅkārāpetha, maggo aṭṭhausabhavitthato hotu, majjhe catuusabhaṃ rājānubhāvena paṭiyādethā"ti. Tato maṅgalahatthiṃ alaṅkārāpetvā tassa upari pallaṅkaṃ paññapetvā setacchattaṃ ussāpetvā nagaravīthiyo vicittasamuṭṭhā 1- samussitadhajapaṭākā kadalipuṇṇaghaṭagandhadhūpapupphādīhi supaṭimaṇḍitā kāretvā "attano attano visayappadese evarūpaṃ pūjaṃ kārentū"ti antarabhogikānaṃ javanadūte pesetvā sayaṃ sabbālaṅkārena alaṅkāretvā "sabbatāḷāvacarasammissabalakāyaparivuto paṇṇākāraṃ pesemī"ti attano visayapariyantaṃ gantvā amaccassa mukhasāsanaṃ adāsi "tāta mayhaṃ sahāyo pukkusāti imaṃ paṇṇākāraṃ paṭicchanto orodhamajjhe apaṭicchitvā pāsādaṃ āruyha paṭicchatū"ti āha. Evaṃ sāsanaṃ datavā paccantadesaṃ satthā gacchatīti pañcapatiṭṭhitena vanditvā nivatti. Antarabhogikā ca teneva niyāmena maggaṃ paṭiyādetvā paṇṇākāraṃ nayiṃsu. Pukkusātipi attano rajjasīmato paṭṭhāya teneva niyāmena maggaṃ paṭiyādetvā nagaraṃ alaṅkārāpetvā paṇṇākārassa paccuggamanaṃ akāsi. Paṇṇākāro takkasīlaṃ pāpuṇanto uposathadivase pāpuṇi, paṇṇākāraṃ gahetvā gataamaccopi rañño vuttasāsanaṃ ārocesi. Rājā taṃ sutvā paṇṇākārena saddhiṃ āgatānaṃ kattabbakiccaṃ vicāretvā paṇṇākāraṃ ādāya pāsādaṃ āruyha "mā idha koci pavisatū"ti dvāre ārakkhaṃ kāretvā sīhapañjaraṃ vivaritvā paṇṇākāraṃ uccāsayane ṭhapetvā sayaṃ nīcāsane nisinno lañchanaṃ bhinditvā nivāsanaṃ apanetvā kilañjapeḷato paṭṭhāya anupubbena vivaranto sāramayaṃ samuggaṃ disvā cintesi "mahāparivāro nāyaṃ na aññassa ratanassa bhavissati, addhā majjhimadese sotabbayuttakaṃ ratanaṃ uppannan"ti. Atha taṃ samuggaṃ vivaritvā rājalañchanaṃ bhinditvā sukhumakambalaṃ ubhato viyūhitvā suvaṇṇapaṭṭaṃ addasa. @Footnote: 1 cha.Ma. sittasapmuṭṭhā

--------------------------------------------------------------------------------------------- page206.

So taṃ pasāretvā 1- "manāpāni vata 2- akkharāni samasīsāni samapantīni caturassānī"tiādito paṭṭhāya vācetuṃ ārabhi. Tassa "idha tathāgato loke uppanno"ti buddhaguṇe vācentassa balavasomanassaṃ uppajji, navanavutilomakūpasahassāni uddhaggalomāni ahesuṃ. Attano ṭhitabhāvaṃ vā nisinnabhāvaṃ vā na jānāti. Athassa "kappakoṭisatasahassehipi etaṃ dullabhasāsanaṃ sahāyaṃ nissāya sotuṃ labhāmīti bhiyyo balavapīti udapādi. So hi vācetuṃ asakkonto yāva pītivegapassaddhiyā nisīditvā purato 3- "svākkhāto bhagavatā dhammo"ti dhammaguṇe ārabhi. Tatrāpissa tatheva ahosi. So puna yāva pītivegapassaddhiyā nisīditvā purato 3- supaṭipanno"ti saṃghaguṇe ārabhi. Tatrāpissa tatheva ahosi. Atha sabbapariyante ānāpānasatikammaṭṭhānaṃ vācetvā catukkapañcakajjhānāni nibbattesi, so jhānasukheneva vītināmesi, añño koci daṭṭhuṃ na labhati, ekova cūḷupaṭṭhāko pavisati. Evaṃ aḍḍhamāsamattaṃ vītināmesi. Nāgarā rājaṅgaṇe sannipatitvā ukkuṭṭhiṃ akaṃsu "paṇṇākāraṃ paṭicchitadivasato paṭṭhāya nagaradassanaṃ vā nāṭakadassanaṃ vā natthi, vinicchayadānaṃ natthi, rājā sahāyena pahitapaṇṇākāraṃ yassicchasi, 4- tassa dassetu, rājāno nāma ekaccassa paṇṇākāravasenapi vañcetvā rajjaṃ attano kātuṃ vāyamanti. Kiṃ nāma amhākaṃ rājā karotī"ti rājā ukkuṭṭhisaddaṃ sutvā "rajjaṃ nu kho dhāremi, udāhu satthāran"ti cintesi. Athassa etadahosi "rajjakāritaattabhāvo nāma neva gaṇakena, na gaṇakamahāmattena gaṇetuṃ sakkā satthu sāsanaṃ dhāressāmī"ti. Sayane ṭhapitaṃ asiṃ gahetvā kese chinditvā sīhapañjaraṃ vivaritvā "etaṃ gahetvā rajjaṃ kārethā"ti saddhiṃ cūḷāmaṇinā kesakalāpaṃ parisamajjhe pātesi, mahājano taṃ ukkhipitvā "sahāyasantikā laddhapaṇṇākārā nāma rājāno tumhādisā honti devā"ti ekappahāreneva vivari. Raññopi dvaṅgulamattaṃ kesamassu ahosi. Bodhisattassa pabbajjāsadisameva kira jātaṃ. @Footnote: 1 Ma. paharitvā 2 Ma. tattha 3 cha.Ma. parato 4 ka. yaṃ paṭicchati

--------------------------------------------------------------------------------------------- page207.

Tato cūḷupaṭṭhākaṃ pesetvā antarāpaṇā dve kāsāvavatthāni mattikāpattañca āharāpetvā "ye loke arahanto, te uddissa mayhaṃ pabbajjā"ti satthāraṃ uddissa ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattaṃ vāmaaṃsakūṭe katvā kattaradaṇḍaṃ gahetvā "sobhati vā nu kho me pabbajjā no vā"ti mahātale katipaye vāre aparāparaṃ caṅkamitvā "sobhati me pabbajjā"ti dvāraṃ vivaritvā pāsādā otari. Otarantaṃ pana naṃ tīsu dvāresu 1- ṭhitanāṭakādīni disvā na sañjāniṃsu. "eko paccekabuddho amhākaṃ rañño dhammakathaṃ kathetuṃ āgato"ti kira cintayiṃsu. Uparipāsādaṃ pana āruyha rañño ṭhitanisinnaṭṭhānādīni disvā rājā gatoti ñatvā samuddamajjhe osīdamānāya nāvāya jano viya ekappahāreneva viraviṃsu. Kulaputtaṃ bhūmitalaṃ otiṇṇamattaṃ aṭṭhārasaseniyo sabbe nāgarā balakāyā ca parivāretvā mahāviravaṃ viraviṃsu. Amaccāpi taṃ etadavocuṃ "deva majjhimappadese rājāno nāma bahumāyā, sāsanaṃ pesetvā buddharatanaṃ nāma loke uppannaṃ vā no vāti ñatvā gamissatha, nivattatha devā"ti. Saddahāmahaṃ mayhaṃ sahāyakassa, tassa mayā saddhiṃ dvejjhavacanaṃ nāma natthi, tiṭṭhatha tumheti. Te anugacchantiyeva, kulaputto kattaradaṇḍena lekhaṃ katvā "idaṃ rajjaṃ kassā"ti āha. Tumhākaṃ devāti. Yo imaṃ lekhaṃ antaraṃ karoti, rājāṇāya kāretabboti. Mahājanakajātake bodhisattena katalekhaṃ sīvalidevī antaraṃ kātuṃ avisahantī vivattamānā agamāsi. Tassā gatamaggena mahājano agamāsi. Taṃ pana lekhaṃ mahājano antaraṃ kātuṃ na visahi, lekhaṃ ussīsakaṃ katvā vivattamānā viraviṃsu. Kulaputto "ayaṃ me gataṭṭhāne dantakaṭṭhaṃ vā mukhodakaṃ vā dassatī"ti antamaso ekaceṭakampi aggahetvā pakkāmi. Evaṃ kirassa ahosi "mama satthā ca mahābhinikkhamanaṃ nikkhamitvā ekakova pabbajito"ti ekakova agamāsi. "satthu lajjāmī"ti ca "satthā kira me pabbajitvā yānaṃ nāruḷho"ti ca antamaso ekatalikampi upāhanaṃ nāruḷhi, paṇṇacchattakampi na dhāresi. Mahājano @Footnote: 1 Sī. vayesu

--------------------------------------------------------------------------------------------- page208.

Rukkhapākāraṭṭālakādīni āruyha esa amhākaṃ rājā gacchatīti olokesi. Kulaputto "dūraṃ gantabbaṃ, na sakkā ekena maggo nittharitun"ti ekaṃ satthavāhaṃ anubandhi. Sukhumālassa kulaputtassa kaṭhinatattāya paṭhaviyā gacchantassa pādatalesu phoṭā uṭṭhahitvā bhijjanti, dukkhā vedanā uppajjanti. Satthavāhe khandhāvāraṃ bandhitvā nisinne kulaputto maggā okkamma ekasmiṃ rukkhamūle nisīdati. Nisinnaṭṭhāne pādaparikammaṃ vā piṭṭhiparikammaṃ vā kattā nāma natthi, kulaputto ānāpānacatutthajjhānaṃ samāpajjitvā maggadarathakilamathapariḷāhaṃ vikkhambhitvā jhānaratiyā vītināmeti. Punadivase uṭṭhite aruṇe sarīrapaṭijagganaṃ katvā puna satthavāhaṃ anubandhati, pātarāsakāle kulaputtassa pattaṃ gahetvā khādanīyabhojanīyaṃ patte pakkhipitvā denti. Taṃ uttaṇḍulampi hoti kilinnampi samasakkharampi aloṇātiloṇampi, kulaputto pavisanaṭṭhānaṃ paccavekkhitvā amataṃ viya paribhuñjitvā etena niyāmena aṭṭhahi ūnakāni dveyojanasatāni gato. Jetavanadvārakoṭṭhakassa pana samīpena gacchantopi "kahaṃ satthā vasatī"ti na pucchi, kasmā? satthugāravena ceva rañño pesitasāsanavasena ca. Rañño hi "idha tathāgato loke uppajjatī"ti satthāraṃ rājagahe uppannaṃ viya katvā sāsanaṃ pesitaṃ, tasmā naṃ apucchitvā imaṃ pañcacattālīsayojanamattaṃ magagaṃ atikkanto. So sūriyatthaṅgamanavelāya rājagahaṃ patvā satthā kahaṃ vasatīti pucchi. Kuto nu bhante āgatoti. Ito uttaratoti. Satthā tuyhaṃ āgatamagge ito pañcacattālīsayojanamatte sāvatthi nāma atthi, tattha vasatīti. Kulaputto cintesi "idāni akālo na sakkā gantuṃ ajja idheva vasitvā sve satthu santikaṃ gamissāmī"ti. Tato "vikāle sampattapabbajitā kahaṃ vasantī"ti pucchi. Imāya kumbhakārasālāya bhanteti. Atha so taṃ kumbhakāraṃ yācitvā tattha vāsatthāya pavisitvā nisīdi. Bhagavāpi taṃdivasaṃ paccūsakāle lokaṃ volokento pukkusātiṃ disvā cintesi "ayaṃ kulaputto sahāyena pesitaṃ sāsanamattakaṃ vācetvā atirekayojanasatikaṃ mahārajjaṃ pahāya maṃ uddissa pabbajitvā aṭṭhahi ūnakāni dviyojanasatāni

--------------------------------------------------------------------------------------------- page209.

Atikkamma rājagahaṃ pāpuṇissati, mayi agacchante pana tīṇi sāmaññaphalāni appaṭivijjhitvā ekarattivāsena anāthakālakiriyaṃ karissati, mayi pana gate tīṇi sāmaññaphalāni paṭivijjhissati. Janasaṅgahatthāyeva pana mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūritā, karissāmi tassa saṅgahan"ti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṃghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto gandhakuṭiṃ pavisitvā muhuttaṃ attadarathakilamathaṃ 1- paṭipassambhetvā "kulaputto mayi gāravena dukkaraṃ akāsi, atirekatiyojanasataṃ 2- rajjaṃ pahāya antamaso mukhadhovanadāyakampi ceṭakaṃ aggahetvā ekakova nikkhanto"ti sāriputtamoggallānādīsu kañci anāmantetvā sayameva attano pattacīvaraṃ gahetvā ekakova nikkhanto. Gacchanto ca neva ākāse uppati, na paṭhaviṃ saṅkhipi, "kulaputto mama lajjamāno hatthiassarathasuvaṇṇasivikādīsu ekayānepi anisīditvā antamaso ekapaṭalikaṃ upāhanampi anāruyha paṇṇacchattakampi aggahetvā nikkhanto, mayāpi padasāva gantuṃ vaṭṭatī"ti puna cintetvā padasāva agamāsi. So asīti anubyañjanāni byāmappabhā dvattiṃsa mahāpurisalakkhaṇānīti imaṃ buddhasiriṃ paṭicchādetvā balāhakapaṭicchanno puṇṇacando viya aññatarabhikkhuvesena gacchanto ekapacchābhatteneva pañcacattālīsa yojanāni atikkamma sūriyatthaṅgamanavelāya kulaputte paviṭṭhamatteyeva taṃ kumbhakārasālaṃ pāpuṇi. Taṃ sandhāya vuttaṃ "tena kho pana samayena pukkusāti nāma kulaputto bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito, so tasmiṃ kumbhakārānivesane paṭhamaṃ vāsūpagato hotī"ti. Evaṃ gantvāpi pana bhagavā "ahaṃ sammāsambuddho"ti pasayha kumbhakārasālaṃ pavisitvā dvāre ṭhitakova kulaputtaṃ okāsaṃ kārento sace te bhikkhūtiādimāha. Urundanti vivittaṃ asambādhaṃ. Viharatāyasmā yathāsukhanti yena yena iriyāpathena phāsu hoti, tena tena yathāsukhaṃ āyasmā viharatūti okāsaṃ akāsi. Atirekayojanasataṃ hi rajjaṃ pahāya pabbajito kulaputto parassa chaḍḍitapatitaṃ @Footnote: 1 ka. maggakilamathaṃ 2 ka. atirekayojanasataṃ

--------------------------------------------------------------------------------------------- page210.

Kumbhakārasālaṃ kiṃ aññassa brahmacārino maccharāyissati. 1- Ekacce pana moghapurisā sāsane pabbajitvā āvāsamacchariyādīhi abhibhūtā attano vasanaṭṭhāne mayhaṃ kuṭi mayhaṃ pariveṇanti aññesaṃ avāsāya parakkamanti. Nisīdīti accantasukhumālo lokanātho devavimānasadisaṃ gandhakuṭiṃ pahāya tattha tattha vippakiṇṇachārikāya bhinnabhājanatiṇapalāsakukkuṭasūkaravaccādisaṅkiliṭṭhāya saṅkāraṭṭhānasadisāya kumbhakārasālāya tiṇasanthāraṃ santharitvā paṃsukūlacīvaraṃ paññapetvā devavimānasadisaṃ dibbagandhasugandhaṃ gandhakuṭiṃ pavisitvā nisīdanto viya nisīdi. Iti bhagavāpi asambhinnamahāsammatavaṃse uppanno, kulaputtopi khattiyagabbhe vaḍḍhito. Bhagavāpi abhinīhārasampanno, kulaputtopi abhinīhārasampanno. Bhagavāpi rajjaṃ pahāya pabbajito, kulaputtopi. Bhagavāpi suvaṇṇavaṇṇo, kulaputtopi. Bhagavāpi samāpattilābhī, kulaputtopi. Iti dvepi khattiyā dvepi abhinīhārasampannā dvepi rājapabbajitā dvepi suvaṇṇavaṇṇā dvepi samāpattilābhino kumbhakārasālaṃ pavisitvā nisinnāti tehi kumbhakārasālā ativiya sobhati, dvīhi sīhādīhi paviṭṭhaguhādīni āharitvā dīpetabbaṃ. Tesu pana dvīsu bhagavā "sukhumālo ahaṃ paramasukhumālo ekapacchābhattena pañcacattālīsa yojanāni āgato, muhuttaṃ tāva sīhaseyyaṃ kappetvā maggadarathaṃ paṭipassambhemī"ti cittampi anuppādetvā nisīdantova phalasamāpattiṃ samāpajji. Kulaputtopi "dvānavutiyojanasataṃ āgatomhi, muhuttaṃ tāva nipajjitvā maggadarathaṃ vinodemī"ti cittaṃ anuppādetvā nisīdamānova ānāpānacatutthajjhānaṃ samāpajji. Idaṃ sandhāya atha kho bhagavā bahudeva rattintiādi vuttaṃ. Nanu ca bhagavā kulaputtassa dhammaṃ desessāmīti āgato, kasmā na desesīti. Kulaputtassa maggadaratho appaṭipassaddho, na sakkhissati dhammadesanaṃ sampaṭicchituṃ, so tāvassa paṭipassambhatūti na desesi. Apare "rājagahaṃ nāma ākiṇṇamanussaṃ avivittaṃ dasahi saddehi, so saddo diyaḍḍhayāmamattena sannisīdati, taṃ āgamento na desesī"ti vadanti. Taṃ akāraṇaṃ, @Footnote: 1 Ma. macchariyāyati

--------------------------------------------------------------------------------------------- page211.

Brahmalokappamāṇampi hi saddaṃ bhagavā attano ānubhāvena vūpasametuṃ sakkoti, maggadarathavūpasamaṃ āgamentoyeva pana na desesi. Tattha bahudeva rattinti diyaḍḍhayāmamattaṃ. Etadahosīti bhagavā phalasamāpattito vuṭṭhāya suvaṇṇavimāne maṇisīhapañjaraṃ vivaranto viya pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā olokesi, athassa hatthakukkuccapāda- kukkuccasīsakampanavirahitaṃ sunikhātaindakhīlaṃ viya niccalaṃ avibbhantaṃ suvaṇṇapaṭimaṃ viya nisinnaṃ kulaputtaṃ disvā etaṃ "pāsādikaṃ kho"tiādimāha. 1- Tattha pāsādikanti pāsādāvahaṃ. Bhāvanapuṃsakaṃ panetaṃ, pāsādikena iriyāpathena iriyati. Yathā iriyato iriyāpatho pāsādiko hoti, evaṃ iriyatīti ayamettha attho. Catūsu hi iriyāpathesu tayo iriyāpathā na sobhanti. Gacchantassa hi bhikkhuno hatthā calanti, pādā calanti, sīsaṃ calati, ṭhitassa kāyo thaddho 2- hoti, nipannassapi iriyāpatho amanāpo hoti, pacchābhatte pana divāṭṭhānaṃ sammajjitvā cammakkhaṇḍaṃ paññapetvā sudhotahatthapādassa catusandhikapallaṅkaṃ ābhujitvā nisinnasseva iriyāpatho sobhati. Ayañca kulaputto pallaṅkaṃ ābhujitvā ānāpānacatutthajjhānaṃ appetvā nisīdi. Itissa iriyāpatheneva sampanno bhagavā "pāsādikaṃ kho"ti parivitakkesi. Yannūnāhaṃ puccheyyanti kasmā pucchati? kiṃ bhagavā attānaṃ uddissa pabbajitabhāvaṃ na jānātīti. No na jānāti, apucchite pana kathā na patiṭṭhāti, appatiṭṭhitāya kathāya kathā na sañjāyatīti kathāpatiṭṭhāpanatthaṃ pucchi. Disvā ca pana jāneyyāsīti tathāgataṃ buddhasiriyā virocantaṃ ayaṃ buddhoti sabbe jānanti. Anacchariyametaṃ jānanaṃ, buddharaṃsiṃ pana paṭicchādetvā aññatarapiṇḍapātikavasena caranto dujjāno hoti. Iccāyasmā pukkusāti "na jāneyyan"ti sabhāvameva katheti. Tathā hi naṃ ekakumbhakārasālāya nisinnampi na jānāti. Etadahosīti maggadarathassa vūpasamabhāvaṃ ñatvā ahosi. Evamāvusoti kulaputto sahāyena pesitaṃ sāsanamattaṃ 3- vācetvā rajjaṃ pahāya pabbajanto 4- @Footnote: 1 cha.Ma. ahosi 2 Ma. baddho 3 Sī. sāsanapattaṃ 4 cha.Ma. pabbajamāno

--------------------------------------------------------------------------------------------- page212.

"dasabalassa madhuradhammadesanaṃ sotuṃ labhissāmī"ti pabbajito, pabbajitvā ettakaṃ addhānaṃ āgacchanto "dhammaṃ te bhikkhu desessāmī"ti padamattassa vattāraṃ nālattha, so "dhammaṃ te bhikkhu desessāmī"ti vuttaṃ kiṃ 1- sakkaccaṃ na suṇissati. Pipāsitasoṇḍo viya hi pipāsitahatthī viya cāyaṃ, tasmā sakkaccaṃ savanaṃ paṭijānanto "evamāvuso"ti āha. [343] Chadhāturo ayanti bhagavā kulaputtassa pubbabhāgapaṭipadaṃ akathetvā āditova arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇameva ācikkhituṃ āraddho. Yassa hi pubbabhāgapaṭipadā aparisuddhā hoti, tassa paṭhamameva sīlasaṃvaraṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satta saddhamme cattāri jhānānīti imaṃ pubbabhāgapaṭipadaṃ ācikkhati. Yassa panesā parisuddhā, tassa taṃ 2- akathetvā arahattassa padaṭṭhānabhūtaṃ vipassanameva ācikkhati. Kulaputtassa ca pubbabhāgapaṭipadā parisuddhā. Tathā hi anena sāsanaṃ vācetvā pāsādavaragateneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa 3- dvānavutiyojanasataṃ āgacchantassa yānakiccaṃ sādheti, sāmaṇerasīlampissa paripuṇṇaṃ. Tasmā pubbabhāgapaṭipadaṃ akathetvā arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇamevassa ācikkhituṃ āraddho. Tattha chadhāturoti cha dhātuyo vijjamānā, puriso avijjamāno. Bhagavā hi katthaci vijjamānena avijjamānaṃ dasseti, katthaci avijjamānena vijjamānaṃ, katthaci vijjamānena vijjamānaṃ, katthaci avijjamānena avijjamānanti sabbāsave vuttanayeneva vitthāretabbaṃ. Idha pana vijjamānena avijjamānaṃ dassento evamāha. Sace hi bhagavā purisoti paṇṇattiṃ vissajjetvā dhātuyoicceva vatvā cittaṃ ṭhapāpeyya, 4- kulaputto sandehaṃ kareyya, sammohaṃ āpajjeyya, desanaṃ sampaṭicchituṃ na sakkuṇeyya. Tasmā tathāgato anupubbena purisoti paṇṇattiṃ pahāya "sattoti vā purisoti vā puggaloti vā paṇṇattimattameva, @Footnote: 1 Ma. vutte taṃ 2 Sī. taṃ kathaṃ 3 Ma. tañca tassa 4 cha.Ma. upaṭṭhāpeyya

--------------------------------------------------------------------------------------------- page213.

Paramatthato satto nāma natthi, dhātumatteyeva cittaṃ ṭhapāpetvā tīṇi phalāni paṭivijjhāpessāmī"ti anaṅgaṇasutte 1- vuttabhāsantarakusalo tāya tāya bhāsāya 2- sippaṃ uggaṇhāpento ācariyo viya evamāha. Tattha cha dhātuyo assāti chadhāturo. Idaṃ vuttaṃ hoti:- yaṃ tvaṃ purisoti sañjānāsi, so chadhātuko, 3- na cettha paramatthato puriso atthi, purisoti pana paṇṇattimattamevāti. Sesapadesupi eseva nayo. Caturādhiṭṭhānoti ettha adhiṭṭhānaṃ vuccati patiṭṭhā, catupatiṭṭhānoti attho. Idaṃ vuttaṃ hoti:- svāyaṃ bhikkhu puriso chadhāturo chaphassāyatano aṭṭhārasamanopavicāroti, so ettova vivaṭṭitvā uttamasiddhibhūtaṃ arahattaṃ gaṇhamāno imesu catūsu ṭhānesu patiṭṭhāya gaṇhātīti caturādhiṭṭhānoti. Yatthaṭṭhitanti yesu adhiṭṭhānesu patiṭṭhitaṃ. Maññassa vā nappavattantīti maññassa vā mānassa vā nappavattanti. Muni santoti vuccatīti khīṇāsavamuni upasanto nibbutoti vuccati. Paññaṃ nappamajjeyyāti arahattaphalapaññāya paṭivijjhanatthaṃ āditova samādhivipassanāpaññaṃ nappamajjeyya. Saccamanurakkheyyāti paramatthasaccassa nibbānassa sacchikiriyatthaṃ āditova vacīsaccaṃ rakkheyya. Cāgamanubrūheyyāti arahattamaggena sabbakilesapariccāgakaraṇatthaṃ āditova kilesapariccāgaṃ brūheyya. Santimeva so sikkheyyāti arahattamaggena sabbakilesavūpasamanatthaṃ āditova kilesavūpasamanaṃ sikkheyya. Iti paññādhiṭṭhānādīnaṃ adhigamanatthāya imāni samathavipassanāpaññādīni pubbabhāgādhiṭṭhānāni vuttāni. [345] Phassāyatananti phassassa āyatanaṃ, ākaroti attho. Paññādhiṭṭhānantiādīni pubbe vuttānaṃ arahattaphalapaññādīnaṃ vasena veditabbāni. [348] Idāni nikkhittamātikāvasena "yatthaṭṭhitaṃ maññassa vā nappavattantī"ti vattabbaṃ bhaveyya, arahatte pana patte puna "paññaṃ nappamajjeyyā"tiādīhi kiccaṃ natthi. Iti bhagavā mātikaṃ uppaṭipāṭidhātukaṃ @Footnote: 1 Ma.mū. 12/57/32 2 Ma.,ka. vuttabhāsantarakusalatāya bhāsāya 3 Ma. so ca chamātumattameva

--------------------------------------------------------------------------------------------- page214.

Ṭhapetvāpi yathādhammavaseneva 1- vibhaṅgaṃ vibhajanto paññaṃ nappamajjeyyātiādimāha. Tattha ko paññaṃ pamajjati, ko nappamajjati? yo tāva imasmiṃ sāsane Pabbajitvā vejjakammādivasena ekavīsatividhāya anesanāya jīvikaṃ kappento pabbajjānurūpena cittuppādaṃ ṭhapetuṃ na sakkoti, ayaṃ paññaṃ pamajjati nāma. Yo pana sāsane pabbajitvā sīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyaṃ dhutaṅgaṃ samādāya cittarucitaṃ kammaṭṭhānaṃ gahetvā vivittaṃ senāsanaṃ nissāya kasiṇaparikammaṃ katvā samāpattiṃ nibbattetvā 2- ajjeva arahattanti vipassanaṃ vaḍḍhetvā vicarati, ayaṃ paññaṃ nappamajjati nāma. Imasmiṃ pana sutte dhātukammaṭṭhānavasena esa paññāya appamādo vutto. Dhātukammaṭṭhāne panettha yaṃ vattabbaṃ, taṃ heṭṭhā hatthipadopamasuttādīsu vuttameva. [354] Athāparaṃ viññāṇaṃyeva avasissatīti ayampettha pāṭiyekko anusandhi. Heṭṭhato hi rūpakammaṭṭhānaṃ kathitaṃ, idāni arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā 2- dassetuṃ ayaṃ desanā āraddhā. Yaṃ vā panetaṃ imassa bhikkhuno paṭhavīdhātuādīsu āgamaniyavipassanāvasena kammakārakaviññāṇaṃ, taṃ viññāṇadhātuvasena bhājetvā dassentopi imaṃ desanaṃ ārabhi. Tattha avasissatīti kimatthāya avasissati? satthu kathanatthāya kulaputtassa ca paṭivijjhanatthāya avasissati. Parisudadhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ. Sukhantipi pajānātīti sukhavedanaṃ vedayamāno sukhavedanaṃ vedayāmīti pajānāti. Sesapadadvayesupi eseva nayo. Sace panāyaṃ vedanākathā heṭṭhā na kathitā bhaveyya, idha ṭhatvā kathetuṃ vaṭṭeyya. Satipaṭṭhāne panesā kathitāvāti tattha kathitanayeneva veditabbā. Sukhavedaniyantievamādi paccayavasena udayatthaṅgamanadassanatthaṃ vuttaṃ. Tattha sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesapadesupi eseva nayo. [360] Upekkhāyeva avasissatīti ettāvatā hi yathā nāma chekena maṇikārācariyena vajirasūciyā vijjhitvā cammakkhaṇḍe pātetvā pātetvā dinnaṃ @Footnote: 1 Sī. yathādhammaraseneva 2 Sī. nibbeṭhetvā

--------------------------------------------------------------------------------------------- page215.

Muttaṃ antevāsiko gahetvā gahetvā luttagataṃ karonto muttolambakamuttajālādīni karoti, evameva bhagavatā kathetvā kathetvā dinnaṃ kammaṭṭhānaṃ ayaṃ kulaputto manasi karonto manasi karonto paguṇaṃ akāsīti rūpakammaṭṭhānampi arūpakammaṭṭhānampi paguṇaṃ jātaṃ, atha bhagavā "athāparaṃ upekkhāyeva avasissatī"ti āha. Kimatthaṃ pana avasissatīti. Satthu kathanatthaṃ. Kulaputtassa ca 1- paṭivijjhanatthantipi vadanti, taṃ na gahetabbaṃ. Kulaputtena hi sahāyassa sāsanaṃ vācetvā pāsādatale ṭhiteneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa 2- ettakaṃ maggaṃ āgacchantassa yānakiccaṃ sādheti. Tasmā 3- satthu kathanatthaṃyeva avasissati. Imasmiṃ hi ṭhāne satthā kulaputtassa rūpāvacarajjhāne vaṇṇaṃ kathesi. Idañhi vuttaṃ hoti "bhikkhu paguṇaṃ tāva idaṃ rūpāvācaracatutthajjhānan"ti. Parisuddhātiādi tassāyeva upekkhāya vaṇṇabhaṇanaṃ. Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya. Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamento aggiṃ jāleyya. Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, tattake vā pakkhipeyya. Nīhaṭanti 4- nīhaṭadosaṃ. Ninnītakasāvanti apanītakasāvaṃ evameva khoti yathā taṃ suvaṇṇaṃ icchiticchitāya piḷandhanavikatiyā saṃvattati, evameva ayaṃ tāva catutthajjhānupekkhā vipassanā abhiññā nirodho bhavokkantīti imesu yaṃ icchati, tassatthāya 5- hotīti vaṇṇaṃ kathesi. Kasmā pana bhagavā imasmiṃ rūpāvacaracatutthajjhāne nikantipariyādānatthaṃ avaṇṇaṃ akathetvā vaṇṇaṃ kathesīti. Kulaputtassa hi catutthajjhāne nikantipariyuṭṭhānaṃ balavaṃ. Sace avaṇṇaṃ katheyya, "mayhaṃ pabbajitvā dvānavutiyojanasataṃ āgacchantassa idaṃ catutthajjhānaṃ yānakiccaṃ sādheti, ahaṃ ettakaṃ maggaṃ āgacchanto jhānasukhena jhānasukharatiyā 6- āgato, evarūpassa nāma paṇītadhammassa avaṇṇaṃ katheti, jānaṃ nu kho katheti ajānan"ti kulaputto saṃsayaṃ sammohaṃ āpajjeyya, tasmā bhagavā vaṇṇaṃ kathesi. @Footnote: 1 cha.Ma. casaddo na dissati 2 ka. taṃ panassa 3 cha.Ma. ayaṃ pāṭho na dissati @4 ṭīkā. nihatanti 5 Ma. tadatthāya 6 cha.Ma. jhānaratiyā

--------------------------------------------------------------------------------------------- page216.

[361] Tadanudhammanti ettha arūpāvacarajjhānaṃ dhammo nāma, taṃ anugatattā rūpāvacarajjhānaṃ anudhammoti vuttaṃ. Vipākajjhānaṃ vā dhammo, kusalajjhānaṃ anudhammo. Tadupādānāti taggahaṇā. Ciraṃ dīghamaddhānanti vīsatikappasahassāni. Vipākavasena hetaṃ vuttaṃ. Ito uttarampi eseva nayo. [362] Evaṃ catūhi vārehi arūpāvacarajjhānassa vaṇṇaṃ kathetvā idāni tasseva ādīnavaṃ dassento so evaṃ pajānātītiādimāha. Tattha saṅkhatametanti kiñcāpi ettha vīsatikappasahassāni āyu atthi, etaṃ pana saṅkhataṃ pakappitaṃ āyūhitaṃ, karontena karīyati, aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtanti. Viññāṇāyatanādīsupi eseva nayo. Idāni arahattanikūṭena desanaṃ gaṇhanto so neva abhisaṅkharotītiādimāha. Yathā hi cheko bhisakko visavikāraṃ disvāva manaṃ kāretvā visaṃ ṭhānato cāvetvā upari āropetvā khandhaṃ vā sīsaṃ gahetuṃ adatvā visaṃ otāretvā paṭhaviyaṃ pāteyya, evameva bhagavā kulaputtassa arūpāvacarajjhāne vaṇṇaṃ kathesi. Taṃ sutvā kulaputto rūpāvacarajjhāne nikantiṃ pariyādāya arūpāvacarajjhāne patthanaṃ ṭhapesi. Bhagavā taṃ ñatvā taṃ asampattassa appaṭiladdhasseva bhikkhuno "atthesā ākāsānañcāyatanādīsu sampatti nāma. Tesaṃ hi paṭhamabrahmaloke vīsatikappasahassāni āyu, dutiye cattālīsaṃ, tatiye saṭṭhi, catutthe caturāsītikappasahassāni āYu. Taṃ pana aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ, ettakaṃ kālaṃ tattha sampattiṃ anubhavitvāpi puthujjanakālakiriyaṃ katvā puna catūsu apāyesu patitabban"ti sabbametaṃ ādīnavaṃ ekapadeneva "saṅkhatametan"ti kathesi.

--------------------------------------------------------------------------------------------- page217.

Kulaputto taṃ sutvā arūpāvacarajjhāne nikantiṃ pariyādiyi. Bhagavā tassa rūpāvacarārūpāvacaresu nikantiyā pariyādinnabhāvaṃ ñatvā arahattanikūṭaṃ "so neva taṃ abhisaṅkharotī"tiādimāha. Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā "mahānubhāvo yodho, appakaṃ tena laddhan"ti "nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusata- sahassuṭṭhānakaṃ gaṇhāhī"ti dadeyya. So sādhu devāti taṃ vissajjetvā itaraṃ gāmaṃ gaṇheyya. Rājā asampattameva ca naṃ pakkosāpetvā "kinte tena, ahivātakarogo ettha uppajjati, asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti pahiṇeyya, so tathā kāreyya. Tattha rājā viya sammāsambuddho daṭṭhabbo, mahāyodho viya pukkusāti kulaputto. Paṭhamaladdhagāmo viya ānāpānacatutthajjhānaṃ, taṃ vissajjetvā itaraṃ gāmaṃ gaṇhāhīti vuttakālo viya ānāpānajjhāne nikantipariyādānaṃ kāretvā āruppakathanaṃ, taṃ gāmaṃ asampattameva pakkosāpetvā "kiṃ te tena, ahivātakarogo ettha uppajjati, asukasmiṃ ṭhāne nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti vuttakālo viya āruppe saṅkhatametanti ādīnavakathanena tena appattāsuyeva tāsu samāpattīsu patthanaṃ nivattāpetvā upari arahattanikūṭena desanāgahaṇaṃ. Tattha neva abhisaṅkharotīti na āyūhati na rāsiṃ karoti. Na abhisañcetayatīti na kappeti. Bhavāya vā vibhavāya vāti vuḍḍhiyā vā parihāniyā vā. Sassatucchedavasenapi yojetabbaṃ. Na kiñci loke upādiyatīti loke rūpādīsu kiñci ekadhammampi taṇhāya na gaṇhāti, na parāmasati. Nāparaṃ itthattāyāti pajānātīti bhagavā attano buddhavisaye ṭhatvā desanāya arahattanikūṭaṃ gaṇhi. Kulaputto pana attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Yathā nāma rājā suvaṇṇabhājanena nānārasabhojanaṃ bhuñjanto attano pamāṇena piṇḍaṃ vaṭṭetvā aṅke nisinnena rājakumārena piṇḍamhi ālaye dassite taṃ piṇḍaṃ

--------------------------------------------------------------------------------------------- page218.

Upanāmeyya, kumāro attano mukhappamāṇena kabaḷaṃ kareyya, sesaṃ rājā sayaṃ vā bhuñjeyya, pātiyaṃ vā pakkhipeyya, evaṃ dhammarājā tathāgato attano pamāṇena arahattanikūṭaṃ gaṇhanto desanaṃ desesi, kulaputto attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Ito pubbe panassa khandhā dhātuyo āyatanānīti evarūpaṃ accantasuññataṃ tilakkhaṇāhataṃ kathaṃ kathentassa neva kaṅkhā, na vimati, nāpi "evaṃ kira taṃ evaṃ me ācariyena vuttan"ti iti kira na dandhāyitattaṃ vitthāyitattaṃ atthi. Ekaccesu ca kira ṭhānesu buddhā aññātakavesena vicaranti, sammāsambuddho nu kho esoti ahudeva saṃsayo, ahu vimati. Yato anena anāgāmiphalaṃ paṭividdhaṃ, atha ayaṃ me satthāti niṭṭhaṃ gato. Yadi evaṃ kasmā accayaṃ na desesīti. Okāsābhāvato. Bhagavā hi yathānikkhittāya mātikāya acchinnadhāraṃ katvā ākāsagaṅgaṃ otārento viya desanaṃ desesiyeva. [363] Soti arahā. Anajjhositāti gilitvā pariniṭṭhāpetvā gahetuṃ na yuttāti pajānāti. Anabhinanditāti taṇhādiṭṭhivasena abhinandituṃ na yuttāti pajānāti. [364] Visaṃyutto naṃ vedetīti sace hissa sukhavedanaṃ ārabbha rāgānusayo, dukkhavedanaṃ ārabbha paṭighānusayo, itaraṃ ārabbha avijjānusayo uppajjeyya, saṃyutto vediyeyya nāma. Anuppajjanato pana visaṃyutto naṃ vedeti nissaṭo 1- vippamutto. Kāyapariyantikanti kāyakoṭikaṃ. Yāva kāyappavattā uppajjitvā tato paraṃ anuppajjanavedananti attho. Dutiyapadepi eseva nayo. Anabhinanditāni sītībhavissantīti dvādasasu āyatanesu kilesānaṃ visevanassa 2- natthitāya anabhinanditāni hutvā idha dvādasasuyeva āyatanesu nirujjhissanti. Kilesā hi nibbānaṃ āgamma niruddhāpi yattha natthi, tattha niruddhātipi vuccanti. Svāyamattho "etthesā taṇhā nirujjhamānā nirujjhatī"ti samudayapañhena dīpetabbo. Tasmā bhagavā nibbānaṃ āgamma sītibhūtānipi idheva sītībhavissantīti @Footnote: 1 Ma. niyutto 2 Ma. visesanassa

--------------------------------------------------------------------------------------------- page219.

Āha. Nanu ca idha vedayitāni vuttāni, na kilesāti. Vedayitānipi kilesābhāveneva sītībhavanti. Itarathā nesaṃ sītibhāvo nāma natthīti suvuttametaṃ. [365] Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- yathā hi eko puriso telappadīpassa jhāyato tele khīṇe telaṃ āsiñcati, vaṭṭiyā khīṇāya vaṭṭiṃ pakkhipati, evaṃ dīpasikhāya anupacchedova hoti, evameva puthujjano ekasmiṃ bhave ṭhito kusalākusalaṃ karoti, so tena sugatiyañca apāyesu ca nibbattatiyeva, evaṃ vedanānaṃ anupacchedova hoti. Yathā paneko dīpasikhāya ukkaṇṭhito "imaṃ purisaṃ āgamma dīpasikhā na upacchijjatī"ti nilīno tassa sīsaṃ chindeyya, evaṃ vaṭṭiyā ca telassa ca anupahārā dīpasikhā anāhārā nibbāyati, evameva pavatte ukkaṇṭhito yogāvacaro arahattamaggena kusalākusalaṃ samucchindati, tassa samucchinnattā khīṇāsavassa bhikkhuno kāyassa bhedā puna vedayitāni na uppajjantīti. Tasmāti yasmā ādimhi samādhivipassanāpaññāhi arahattaphalapaññā uttaritarā, tasmā. Evaṃ samannāgatoti iminā uttamena arahattaphalapaññādhiṭṭhānena samannāgato. Sabbadukkhakkhaye ñāṇaṃ nāma arahattamagge ñāṇaṃ, imasmiṃ pana sutte arahattaphale ñāṇaṃ adhippetaṃ. Tenevāha tassa sā vimuttisacce ṭhitā akuppā hotīti. [366] Ettha hi vimuttīti arahattaphalavimutti. Saccanti paramatthasaccaṃ nibbānaṃ. Iti akuppārammaṇakaraṇena akuppāti vuttā. Musāti vitathaṃ. Mosadhammanti nassanasabhāvaṃ. Taṃ saccanti taṃ avitathaṃ sabhāvo. Amosadhammanti anassanasabhāvaṃ. Tasmāti yasmā ādito samathavipassanāvasena vacīsaccato dukkhasaccasamudayasaccehipi paramatthasaccaṃ nibbānameva uttaritaraṃ, tasmā. Evaṃ samannāgatoti iminā uttamena paramatthasaccādhiṭṭhānena samannāgato. [367] Pubbeti puthujjanakāle. Upadhī hontīti khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ime upadhayo honti. Samattā samādinnāti paripūrā gahitā parāmaṭṭhā. Tasmāti yasmā ādito samathavipassanāvasena

--------------------------------------------------------------------------------------------- page220.

Kilesapariccāgato, sotāpattimaggādīhi ca kilesapariccāgato arahattamaggeneva kilesapariccāgo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena cāgādhiṭṭhānena samannāgato. [368] Āghātotiādīsu āghātakaraṇavasena āghāto, byāpajjhanavasena byāpādo, sampadussanavasena sampadosoti tīhi padehi dosākusalamūlameva vuttaṃ. Tasmāti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi ca kilesavūpasamato arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena upasamādhiṭṭhānena samannāgato. [369] Maññitametanti taṇhāmaññitaṃ mānamaññitaṃ diṭṭhimaññitanti tividhampi vaṭṭati. Ayamahamasmīti ettha pana ayamahanti ekaṃ taṇhāmaññitameva vaṭṭati. Rogotiādīsu ābādhaṭṭhena rogo, antodosaṭṭhena gaṇḍo, anupavisanaṭṭhena sallaṃ. Muni santoti vuccatīti khīṇāsavamuni santo nibbutoti vuccati. Yattha ṭhitanti yasmiṃ ṭhāne ṭhitaṃ. Saṅkhittenāti buddhānaṃ kira sabbāpi dhammadesanā saṅkhittāva, vitthāradesanā nāma natthi, samantapaṭṭhānakathāpi saṅkhittāyeva. Iti bhagavā desanaṃ yathānusandhiṃ pāpesi. Ugghaṭitaññūtiādīsu pana catūsu puggalesu pukkusāti kulaputto vipañcitaññū, iti vipañcitaññuvasena bhagavā imaṃ dhātuvibhaṅgasuttaṃ kathesi. [370] Na kho me bhante paripuṇṇaṃ pattacīvaranti kasmā kulaputtassa iddhimayapattacīvaraṃ na nibbattanti. Pubbe aṭṭhannaṃ parikkhārānaṃ adinnattā. Kulaputto hi dinnadāno katābhinīhāro, na dinnattāti na vattabbaṃ. Iddhimayapattacīvaraṃ pana pacchimabhavikānaṃyeva nibbattati, ayañca puna paṭisandhiko tasmā na nibbattanti. Atha bhagavā sayaṃ pariyesetvā kasmā na upasampādesīti. Okāsābhāvato. Kulaputtassa āyu parikkhīṇaṃ, suddhāvāsiko anāgāmī mahābrahmā kumbhakārasālaṃ āgantvā nisinno viya ahosi. Tasmā sayaṃ na pariyesesi. Pattacīvarapariyesanaṃ pakkāmīti tāya velāya pakkāmi? uṭṭhite Aruṇe. Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca

--------------------------------------------------------------------------------------------- page221.

Ekakkhaṇe ahosi, bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇā rasmiyo vissajji, sakalakumbhakāranivesanaṃ ekappajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭipariyonaddhe viya nānāvaṇṇakusumaratanavisalasamujjale viya ca akaṃsu. Bhagavā "nagaravāsino maṃ passantū"ti adhiṭṭhāsi. Nagaravāsino bhagavantaṃ disvāva "satthā kira āgato, kumbhakārasālāya kira nisinno"ti aññamaññassa ārocetvā rañño ārocesuṃ. Rājā āgantvā satthāraṃ vanditvā "bhante kāya velāya āgatatthā"ti pucchi. Hiyyo sūriyatthaṅgamanavelāya mahārājāti. Kena kammena bhagavāti. Tumhākaṃ sahāyo pukkusāti rājā tumhehi pahitasāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ āgantvā dhammakathaṃ kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti. Idāni kahaṃ bhanteti. Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvaraṃ pariyesanatthaṃ gato mahārājāti āha. Rājā kulaputtassa gatadisābhāgena agamāsi. Bhagavāpi ākāsenāgantvā jetavanagandhakuṭimhiyeva pāturahosi. Kulaputtopi pattacīvaraṃ pariyesamāno neva bimbisārarañño na takkasīlakānaṃ jaṅghavāṇijānaṃ santikaṃ agamāsi. Evaṃ kirassa ahosi "na kho me kukkuṭassa viya tattha tattha manāpāmanāpameva vicinitvā pattacīvaraṃ pariyesituṃ yuttaṃ, mahantaṃ nagaraṃ vajjitvā udakatitthasusānasaṅkāraṭṭhānaantaravīthīsu pariyesissāmī"ti antaravīthiyaṃ saṅkārakūṭesu tāva pilotikaṃ pariyesituṃ āraddho. Jīvitā voropesīti ekasmiṃ saṅkārakūṭe pilotikaṃ olokentaṃ vibbhantā taruṇavacchā gāvī upadhāvitvā upadhāvitvā siṅgena vijjhitvā ghātesi, chātakajjhatto kulaputto ākāseyeva āyukkhayaṃ patvā patito, saṅkāraṭṭhāne adhomukhaṭṭhapito suvaṇṇapaṭimā viya ahosi, kālakato ca pana avihābrahmaloke nibbatti, nibbattamattova arahattaṃ pāpuṇi. Avihābrahmaloke kira nibbattamattāva satta janā arahattaṃ pāpuṇiṃsu. Vuttaṃ hetaṃ;-

--------------------------------------------------------------------------------------------- page222.

"avihaṃ upapannāse vimuttā satta bhikkhavo rāgadosaparikkhīṇā tiṇṇā loke visattikaṃ. Ke ca te ataruṃ paṅkaṃ maccudheyyaṃ suduttaraṃ ke hitvā mānusaṃ dehaṃ dibbayogaṃ upajjhaguṃ. Upako palagaṇḍo ca pukkusāti ca te tayo bhaddiyo khaṇḍadevo ca bāhuraggi ca piṅgiyo te hitvā mānusaṃ dehaṃ dibbayogaṃ upaccagun"ti. 1- Bimbisāropi "mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena, pabbajitasakkārena taṃ sakkarissāmī"ti "pariyesatha me sahāyakan"ti tattha tattha pesesi. Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ. Rājā gantvā kulaputtaṃ disvā "na vata bho labhimhā sahāyassa sakkāraṃ kātuṃ, anātho me jāto sahāyako"ti paridevitvā kulaputtaṃ mañcakena gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanabhāvena nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthādīni 2- nivāsāpetvā rājavesena alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ patiṭṭhapesi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya dhātuvibhaṅgasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 saṃ.sa. 15/105/71 2 cha.Ma. suddhavatthāni


             The Pali Atthakatha in Roman Book 10 page 198-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5049&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5049&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=673              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8655              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]