ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       9. Araṇavibhaṅgasuttavaṇṇanā
      [323] Evamme sutanti araṇavibhaṅgasuttaṃ. Tattha nevussādeyya na
apasādeyyāti gehasitavasena kiñci puggalaṃ neva ukkhipeyya na avakkhipeyya.
Dhammameva deseyyāti sabhāvameva katheyya. Sukhavinicchayanti vinicchitasukhaṃ. Raho
vādanti parammukhā avaṇṇaṃ pisuṇavācanti attho. Sammukhā na khīṇanti sammukhā
khīṇaṃ ākiṇṇaṃ kiliṭṭhaṃ vācaṃ na bhaṇeyya. Nābhiniveseyyāti na adhiṭṭhahitvā
@Footnote: 1 Ma. mū. 12/242/204
Ādāya vohareyya. Samaññanti lokasamaññaṃ lokapaññattiṃ. Nātidhāveyyāti
nātikkameyya.
      [324] Kāmapaṭisandhisukhinoti kāmapaṭisandhinā kāmūpasaṃhitena sukhena
sukhitassa. Sadukkhoti vipākadukkhenapi saṅkilesadukkhenapi sadukkho. Suupaghātoti
vipākūpaghātakilesūpaghāteheva saupaghāto. Tathā sapariḷāho. Micchāpaṭipadāti
ayāthāvapaṭipadā akusalapaṭipadā.
      [326] Ittheke apasādetīti evaṃ gehasitavasena ekacce puggale
apasādeti. Ussādanepi eseva nayo. Bhavasaṃyojananti bhavabandhanaṃ, taṇhāyetaṃ
nāmaṃ.
      Subhūtitthero kira imaṃ catukkaṃ nissāya etadagge ṭhapito. Bhagavato hi
dhammaṃ desentassa puggalānaṃ ussādanāpasādanā paññāyanti, tathā
sāriputtattherādīnaṃ. Subhūtittherassa pana dhammadesanāya "ayaṃ puggalo appaṭipannako
anārādhako"ti vā, "ayaṃ sīlavā guṇavā lajjī pesalo ācārasampanno"ti vā,
natthi, dhammadesanāya panassa "ayaṃ micchāpaṭipadā, ayaṃ sammāpaṭipadā"tveva
paññāyati. Tasmā bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
araṇavihārīnaṃ yadidaṃ subhūtī"ti 1- āha.
      [329] Kālaññū assāti asampatte ca atikkante ca kāle
akathetvā "idāni vuccamānaṃ mahājano gaṇhissatī"ti yuttapayuttakālaṃ ñatvāva
parammukhā avaṇṇaṃ bhāseyya. Khīṇāvādepi eseva nayo.
      [330] Upahaññatīti ghāṭiyati. Saropi upahaññatīti saddopi bhijjati.
Āturīyatīti āturo hoti. Gelaññappatto sābādho hoti. 2- Avisaṭṭhanti
vissaṭṭhaṃ apalibuddhaṃ na hoti.
      [331] Tadevāti taṃ yeva bhājanaṃ. Abhinivissa voharatīti pattanti
sañjānanajanapadaṃ gantvā "pattaṃ āharatha dhovathā"ti sutvā "andhabālaputhujjano,
@Footnote: 1 aṅ. ekaka. 20/201/24      2 cha.Ma. ayaṃ pāṭho na dissati
Nayidaṃ pattaṃ, pāti nāmesā, evaṃ vadāhī"ti abhinivissa voharati. Evaṃ
sabbattha padehi yojetabbaṃ. Atisāroti ativādanaṃ.
      [332] Tathā tathā voharati aparāparanti amhākaṃ janapade bhājanaṃ
pātīti vuccati, ime pana naṃ pattanti vadanti tato paṭṭhāya janapadavohāraṃ
muñcetvā pattaṃ pattanteva aparāmasanto voharati. Sesapadesupi eseva nayo.
      [333] Idāni mariyādabhājanīyaṃ karonto tatra bhikkhavetiādimāha.
Tattha saraṇoti sarajo sakileso. Araṇoti arajo nikkileso. Subhūti ca pana
bhikkhaveti ayaṃ thero dvīsu ṭhānesu etadaggaṃ āruḷho "araṇavihārīnaṃ yadidaṃ
subhūti, dakkhiṇeyyānaṃ yadidaṃ subhūtī"ti. 1- Dhammasenāpati kira vatthuṃ sodheti,
subhūtitthero dakkhiṇaṃ sodheti. Tathā hi dhammasenāpati piṇḍāya caranto
gehadvāre ṭhito yāva bhikkhaṃ āharanti, tāva pubbabhāge paricchinditvā
nirodhaṃ samāpajjati, nirodhā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Subhūtitthero ca
tatheva mettājhānaṃ samāpajjati, mettājhānā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti.
Evaṃ pana kātuṃ sakkāti. Āma sakkā, neva acchariyañcetaṃ, yaṃ mahābhiññappattā
sāvakā evaṃ kareyyuṃ. Tasmimpi hi tambapaṇṇidīpe porāṇakarājakāle
piṅgalabuddharakkhitatthero nāma uttaragāmaṃ nissāya vihāsi. Tattha satta
kulasatāni honti, ekampi taṃ kuladvāraṃ natthi, yattha thero samāpattiṃ na
samāpajji. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā  majjhimanikāyaṭṭhakathāya
                     araṇavibhaṅgasuttavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 10 page 196-198. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4996              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4996              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=653              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8511              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8422              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8422              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]