ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      6. Mahākammavibhaṅgasuttavaṇṇanā
      [298] Evamme sutanti mahākammavibhaṅgasuttaṃ. Tattha moghanti tucchaṃ
aphalaṃ. Saccanti tathaṃ bhūtaṃ. Idañca etena na sammukhā sutaṃ. Upālisutte 1-
pana "manokammaṃ mahāsāvajjataraṃ paññapemi pāpassa kammassa kiriyāya
pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamman"ti
bhagavatā vuttaṃ atthi, sā kathā titthiyānaṃ antare pākaṭā jātā, taṃ
gahetvā esa vadati. Atthi ca sā samāpattīti idaṃ "kathaṃ nu kho bho
abhisaññānirodho hotī"ti poṭṭhapādasutte 2- uppannaṃ abhisaññānirodhakathaṃ
sandhāya vadati. Na kiñci vediyatīti ekavedanampi na vediyati. Atthi ca
khoti thero nirodhasamāpattiṃ sandhāya anujānāti. Parirakkhitabbanti garahato
mocanena rakkhitabbaṃ. Sañcetanā assa atthīti sañcetanikaṃ, sābhisandhikaṃ
sañcetanikakammaṃ katvāti attho. Dukkhaṃ soti thero "akusalameva sandhāya
paribbājako pucchatī"ti saññāya evaṃ vadati.
      Dassanampi kho ahanti bhagavā caturaṅgepi andhakāre samantā
yojanaṭṭhāne tilamattampi saṅkhāraṃ maṃsacakkhunāva passati, ayañca paribbājako
@Footnote: 1 Ma.Ma. 13/57/39           2 dī.Sī. 9/411/177
Na dūre gāvutamattabbhantare vasati, kasmā bhagavā evamāhāti? samāgamadassanaṃ
sandhāyevamāha.
      [299] Udāyīti loludāyī. 1- Taṃ dukkhasminti sabbantaṃ dukkhameva. Iti
imaṃ vaṭṭadukkhaṃ kilesadukkhaṃ saṅkhāradukkhaṃ sandhāya "sace bhāsitaṃ bhaveyya
bhagavā"ti vuccati.
      [300] Ummaṅganti pañhāummaṅgaṃ. 2- Ummujjamānoti sīsaṃ nīharamāno.
Ayoniso ummujjissatīti anupāyena sīsaṃ nīharissati. Idañca pana bhagavā
jānanto neva dibbacakkhunā na cetopariyañāṇena na sabbaññutañāṇena ca
jāni, adhippāyeneva pana aññāsi. Kathentassa hi pana adhippāyo nāma
suvijāno hoti, kathetukāmo gīvaṃ paggaṇhāti, hanukaṃ cāleti, mukhamassa phandati,
sannisīdituṃ na sakkoti. Bhagavā tassa taṃ ākāraṃ disvā "ayaṃ udāyī sannisīdituṃ
na sakkoti, yaṃ abhūtaṃ, tadeva kathessatī"ti oloketvāva aññāsi. Ādiṃyevāti
ādimhiyeva. Tisso vedanāti "kiṃ so vediyatī"ti pucchantena "tisso vedanā
pucchāmī"ti evaṃ vavatthapetvāva tisso vedanā pucchitā. Sukhavedaniyanti
sukhavedanāya paccayabhūtaṃ. Sesesupi eseva nayo.
      Ettha ca kāmāvacarakusalato somanassasahagatacittasampayuttā catasso
cetanā, heṭṭhā tikajjhānacetanāti evaṃ paṭisandhipavattesu sukhavedanāya jananato
sukhavedaniyakammaṃ nāma. Kāmāvacarañcettha paṭisandhiyaṃyeva ekantena sukhaṃ janeti,
pavatte iṭṭhamajjhattārammaṇe adukkhamasukhampi.
      Akusalacetanā paṭisandhipavattesu dukkhasseva jananato dukkhavedaniyaṃ
nāma. Kāyadvāre pavatteyeva cetaṃ ekantena dukkhaṃ janeti, aññattha
adukkhamasukhampi, sā pana vedanā aniṭṭhāniṭṭhamajjhattesuyeva ārammaṇesu
uppajjanato dukkhātveva saṅkhaṃ gatā.
      Kāmāvacarakusalato pana upekkhāsahagatacittasampayuttā catasso cetanā.
Rūpāvacarakusalato catutthajjhānacetanāti evaṃ paṭisandhipavattesu tatiyavedanāya
@Footnote: 1 cha.Ma. lāludāyī                2 Sī. ummagganti pañhāummaggaṃ
Jananato adukkhamasukhavedaniyakammaṃ nāma. Ettha ca kāmāvacaraṃ paṭisandhiyaṃyeva
ekantena adukkhamasukhaṃ janeti pavatte iṭṭhārammaṇe sukhampi. Apica
sukhavedaniyakammaṃ paṭisandhipavattivasena vattati, tathā adukkhamasukhavedaniyaṃ, dukkhavedaniyaṃ
pavattivaseneva pavattati. Etassa pana vasena sabbaṃ pavattivaseneva vattati.
      Etassa bhagavāti thero tathāgatena mahākammavibhaṅgakathanatthaṃ ālayo
dassito, tathāgataṃ yācitvā mahākammavibhaṅgañāṇaṃ bhikkhusaṃghassa pākaṭaṃ karissāmīti
cintetvā anusandhikusalatāya evamāha. Tattha mahākammavibhaṅganti mahākammavibhajanaṃ. 1-
Katame cattāro idhānanda ekacco puggalo .pe. Nirayaṃ upapajjatīti idaṃ
mahākammavibhaṅgañāṇabhājanaṃ, mahākammavibhaṅgañāṇabhājanatthāya pana mātikāṭṭhapanaṃ.
      [301] Idhānanda ekacco samaṇo vāti pāṭiyekko anusandhi.
Idañhi bhagavā "dibbacakkhukā samaṇabrāhmaṇā idaṃ ārammaṇaṃ katvā imaṃ
paccayaṃ labhitvā idaṃ dassanaṃ gaṇhantī"ti pakāsanatthaṃ ārabhi. Tattha ātappantiādīni
pañcapi vīriyasseva nāmāni. Cetosamādhinti dibbacakkhusamādhiṃ. Passatīti
"so satto kuhiṃ nibbatto"ti olokento passati. Ye aññathāti ye
"dasannaṃ kusalānaṃ kammapathānaṃ pūritattā nirayaṃ upapajjatī"ti jānanti, micchā
tesaṃ ñāṇanti vadati. Iminā nayena sabbavāresu attho veditabbo. Viditanti
pākaṭaṃ. Thāmasāti diṭṭhithāmena. Parāmāsāti diṭṭhiparāmāsena. Abhinivissa voharatīti
adhiṭṭhahitvā ādiyitvā voharati.
      [302] Tatrānandāti idampi na mahākammavibhaṅgañāṇassa bhājanaṃ,
athakhvassa mātikāṭṭhapanameva. Ettha pana etesaṃ dibbacakkhukānaṃ vacanena
ettakā anuññātā ettakā ananuññātāti idaṃ dassitaṃ. Tattha tatrāti tesu
catūsu samaṇabrāhmaṇesu. Idamassāti idaṃ vacanaṃ assa. Aññathāti aññenākārena.
Iti imesaṃ samaṇabrāhmaṇānaṃ vāde dvīsu ṭhānesu anuññātā,
tīsu ananuññātāti evaṃ sabbattha anuññā nānuññā 2- veditabbā.
@Footnote: 1 Sī. mahākammavibhattaṃ        2 Ma., ka. anuññātā nānuññātā
      [303] Evaṃ dibbacakkhukānaṃ vacanena 1- anuññā ca ananuññā ca
dassetvā idāni mahākammavibhaṅgañāṇaṃ vibhajanto tatrānanda yvāyaṃ puggalotiādimāha.
      Pubbe vāssa taṃ kataṃ hotīti yaṃ iminā dibbacakkhukena kammaṃ karonto
diṭṭho, tato pubbe kataṃ, pubbe katenapi hi niraye nibbattati, pacchā
katenapi nibbattati, maraṇakāle vā pana "khandho seṭṭho sivo seṭṭho,
pitāmaho seṭṭho, issarādīhi vā loko visaṭṭho"tiādinā micchādassanepi
nibbattateva. Diṭṭheva dhammeti yaṃ tattha diṭṭhadhammavedanīyaṃ hoti, tassa
diṭṭheva dhamme, yaṃ upapajjavedanīyaṃ, tassa upapajjitvā, yaṃ aparāpariyavedanīyaṃ,
tassa aparasmiṃ pariyāye vipākaṃ paṭisaṃvedeti.
      Iti ayaṃ samaṇo vā brāhmaṇo vā ekaṃ kammarāsiṃ ekañca vipākarāsiṃ
addasa, sammāsambuddho iminā adiṭṭhe tayo kammarāsī, dve ca vipākarāsī
addasa. Iminā pana diṭṭhe ca cattāro kammarāsī tayo ca vipākarāsī addasa.
Imāni sattaṭṭhānāni jānanañāṇaṃ tathāgatassa mahākammavibhaṅgañāṇaṃ nāma.
Dutiyavāre dibbacakkhukena kiñci na diṭṭhaṃ, tathāgatena pana tayo kammarāsī,
dve ca vipākarāsī diṭṭhāti. Imināpi paccaṭṭhānāni 2- jānanañāṇaṃ tathāgatassa
mahākammavibhaṅgañāṇaṃ nāma. Sesavāradvayepi eseva nayo.
      Abhabbanti bhūtavirahitaṃ akusalaṃ. Abhabbābhāsanti abhabbaṃ ābhāsati
abhibhavati paṭibāhatīti attho. Bahukasmiṃ hi akusalakamme āyūhite balavakammaṃ
dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti idaṃ
abhabbañceva abhabbābhāsañca 3- kusalaṃ 4- pana āyūhitvā āsanne akusalaṃ 5- kataṃ
hoti, taṃ kusalassa 6- vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti,
idaṃ abhabbaṃ bhabbābhāsannāma. 7- Bahumhi kusale āyūhitepi balavakammaṃ
@Footnote: 1 Ma. ca vasena, cha. vacane     2 Ma. pañcattaṭṭhānāni
@3 Sī. idaṃ abhabbaṃ abhabbābhāsaṃ nāma   4 Sī., Ma. akusalaṃ   5 Sī., Ma. kusalaṃ
@6 Sī., Ma. akusalassa     7 cha.Ma. bhabbābhāsaṃ
Dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ
bhabbañceva bhabbābhāsañca. Akusalaṃ 1- pana āyūhitvā āsanne kusalaṃ 2- kataṃ
hoti, taṃ akusalassa vipākaṃ paṭibāhitvā attano vipākassa obhāsaṃ karoti,
idaṃ bhabbañceva 3- abhabbābhāsañca.
      Apica upaṭṭhānākārenapettha attho veditabbo. Idaṃ hi vuttaṃ hoti,
abhabbato ābhāsati upaṭṭhātīti abhabbābhāsaṃ. Tattha "yvāyaṃ puggalo idha
pāṇātipātī"ti ādinā nayena cattāro 4- puggalā vuttā, tesu paṭhamassa
kammaṃ abhabbaṃ abhabbābhāsaṃ, taṃ hi akusalattā abhabbaṃ, tassa ca niraye
nibbattattā tattha nibbattikāraṇabhūtaṃ akusalaṃ hutvā upaṭṭhāti. Dutiyassa kammaṃ
abhabbaṃ bhabbābhāsaṃ, taṃ hi akusalattā abhabbaṃ. Tassa pana sagge nibbattattā
aññatitthiyānaṃ sagge nibbattikāraṇabhūtaṃ kusalaṃ hutvā upaṭṭhāti. Itarasmimpi
kammadvaye eseva nayo. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahākammavibhaṅgasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 10 page 185-189. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4706              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4706              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=598              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=7799              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=7686              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=7686              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]