ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                         3. Kintisuttavaṇṇanā
      [34] Evamme sutanti kintisuttaṃ.  tattha kusinārāyanti 3-  evaṃnāmake
maṇḍalappadese. Baliharaṇeti tasmiṃ vanasaṇḍe bhūtānaṃ baliṃ āharanti, tasmā so
baliharaṇanti vutto. Cīvarahetūti cīvarakāraṇā, cīvaraṃ paccāsiṃsamānoti attho. Iti
bhavābhavahetūti evaṃ imaṃ desanāmayaṃ puññakiriyāvatthuṃ nissāya tasmiṃ tasmiṃ bhave
sukhaṃ vedissāmīti dhammaṃ desetīti kiṃ tumhākaṃ evaṃ hotīti attho.
      [35] Cattāro satipaṭṭhānātiādayo sattatiṃsa bodhipakkhiyadhammā
lokiyalokuttarāva kathitā. Tatthāti tesu sattatiṃsāya dhammesu. Siyunti 4- bhaveyyuṃ.
@Footnote: 1 saṃ. sa. 15/27/18  2 dī.Sī. 9/498/223  3 cha.Ma. pisinārāyanti
@4 cha.Ma. siyaṃsūti, ka. satta
Abhidhammeti abhivisiṭṭhe dhamme, imesu sattatiṃsabodhipakkhiyadhammesūti attho. Tatra
ceti idampi bodhipakkhiyadhammesveva bhummaṃ. Atthato ceva nānaṃ byañjanato ca
nānanti ettha "kāyova satipaṭṭhānaṃ vedanāva satipaṭṭhānan"ti vutte atthato
nānaṃ hoti, "satipaṭṭhānā"ti vutte pana byañjanato nānaṃ nāma hoti.
Tadimināpīti taṃ tumhe imināpi kāraṇena jānāthāti. Atthañca byañjanañca
samānetvā atthassa ca aññathā gahitabhāvo byañjanassa ca micchā ropitabhāvo
dassetabbo. Yo dhammo yo vinayoti ettha attho ca byañjanañca
viññāpanakāraṇameva dhammo ca vinayo ca.
      [37] Atthato hi kho sametīti satiyeva satipaṭṭhānanti gahitā.
Byañjanato nānanti kevalaṃ byañjanameva satipaṭṭhānoti vā satipaṭṭhānāti vā
micchā ropitaṃ. 1- Appamattakaṃ khoti suttantaṃ patvā byañjanaṃ appamattakaṃ nāma
hoti. Parittamattakaṃ 2- dhanitaṃ katvā āropitepi hi nibbutiṃ pattuṃ sakkā hoti.
      Tatridaṃ vatthu:- vijayārāmavihāravāsī kireko khīṇāsavatthero dvinnaṃ bhikkhūnaṃ
suttaṃ āharitvā kammaṭṭhānaṃ kathento "samuddho samuddhoti bhikkhave assutavā
puthujjano bhāsatī"ti dhanitaṃ katvā āha. Eko bhikkhu "ko 3- samuddho nāma
bhante"ti āha. Āvuso samuddhoti vuttepi samuddoti vuttepi mayaṃ loṇasāgarameva
jānāma, tumhe pana no atthagavesakā, byañjanagavesakā, gacchatha mahāvihāre
paguṇabyañjanānaṃ bhikkhūnaṃ santike byañjanaṃ sodhāpethāti kammaṭṭhānaṃ akathetvāva
uṭṭhāpesi. So aparabhāge mahāvihāre bheriṃ paharāpetvā bhikkhusaṃghassa catūsu
maggesu pañhaṃ kathetvāva parinibbuto. Evaṃ sutantaṃ patvā byañjanaṃ appamattakaṃ
nāma hoti.
      Vinayaṃ pana patvā no appamattakaṃ nāma. Sāmaṇerapabbajjāpi hi ubhato
suddhikato vaṭṭati, upasampadādikammānipi sithilādīnaṃ dhanitādikaraṇamatteneva
kuppanti. Idha pana suttantabyañjanaṃ sandhāyetaṃ vuttaṃ.
@Footnote: 1 cha.Ma. ropetha   2 cha.Ma. parittamattaṃ   3 cha.Ma. ayaṃ pāṭho na dissati
      [38] Atha catutthavāre 1- vivādo kasmā? saññāya 2- vivādo. "ahaṃ
satiṃyeva satipaṭṭhānaṃ vadāmi, ayaṃ `kāyo satipaṭṭhānan'ti vadatī"ti hi nesaṃ
saññā 3- hoti. Byañjanepi eseva nayo.
      [39] Na codanāya coditabbanti 4- na codanatthāya codāyitabbaṃ. 5-
Ekacco hi puggalo "nalāṭe te sāsapamattā piḷakā"ti vutto "mayhaṃ nalāṭe
sāsapamattaṃ piḷakaṃ passasi, attano nalāṭe tālapakkamattaṃ mahāgaṇḍaṃ na passasī"ti
vadati. Tasmā puggalo upaparikkhitabbo. Adaḷhadiṭṭhīti anādānadiṭṭhī suṃsumāraṃ
hadaye 6- pakkhipanto viya daḷhaṃ na taṇhāti.
      Upaghātoti caṇḍabhāvena vaṇaghaṭṭitassa viya dukkhuppatti. Supaṭinissaggīti
"kiṃ nāmāhaṃ āpanno, kadā āpanno"ti vā "tuvaṃ āpanno, tava upajjhāyo
āpanno"ti vā ekaṃ dve vāre vatvāpi "asukaṃ nāma asukadivase nāma bhante
āpannattha, saṇikaṃ anussarathā"ti saritvā tāvadeva vissajjissati. Videsāti bahuṃ
atthañca kāraṇañca āharantassa kāyacittakilamatho. Sakkomīti evarūpo hi
puggalo okāsaṃ kāretvā "āpattiṃ āpannattha bhante"ti vutto "kadā kismiṃ
vatthusmin"ti vatvā "asukadivase asukasmiṃ vatthusmin"ti vutte "na sarāmi
āvuso"ti vadati, tato "saṇikaṃ bhante sarathā"ti bahuṃ vatvā sārito saritvā
vissajjeti. Tenāha "sakkomī"ti. Iminā nayena sabbattha attho veditabbo.
      Upekkhā nātimaññitabbāti upekkhā na atikkamitabbā, kattabbā
janetabbāti attho. Yo hi evarūpaṃ puggalaṃ ṭhitakaṃyeva passāvaṃ karontaṃ disvāpi
"nanu āvuso nisīditabban"ti vadati, so upekkhaṃ atimaññati nāma.
      [40] Vacīsaṃhāroti vacanasañcāro. Imehi kathitaṃ amūlaṃ antaraṃ paveseyya,
tumhe imehi idañcidañca vuttāti amūhi kathitaṃ imesaṃ antaraṃ paveseyyāti
attho. Diṭṭhipaḷāsotiādīhi cittassa anārādhanīyabhāvo kathito. Taṃ jānamāno
samāno garaheyyāti taṃ satthā jānamāno samāno nindeyya amheti. Etaṃ
panāvuso dhammanti etaṃ kalahabhaṇḍanadhammaṃ.
@Footnote: 1 Ma. catutthavāde     2 Ma. paññāya     3 Sī. gantabbaṃ, Ma. paññā
@4 cha.Ma. taritabbanti    5 cha.Ma. vegāyitabbaṃ
@6 Sī. suṃsumārahadaye, cha.Ma. saṃsumārahadaye
      Tañceti taṃ saññattikārakaṃ 1- bhikkhuṃ. Evaṃ byākareyyāti mayā ete
suddhante patiṭṭhāpitāti avatvā yena kāraṇena saññatti 2- katā, tameva
dassento evaṃ byākareyya. Tassāhaṃ 3- dhammaṃ sutvāti ettha dhammoti
sāraṇīyadhammo adhippeto. Na cevattānantiādīsu "brahmalokappamāṇo hesa aggi
uṭṭhāsi, ko etamaññatra mayā nibbāpetuṃ samattho"ti hi vadanto attānaṃ
ukkaṃseti nāma. "ettakā janā vadanti, 4- okāso laddhuṃ na sakkā, ekopi
ettakamattaṃ nibbāpetuṃ samattho nāma natthī"ti vadamāno paraṃ vambheti nāma.
Tadubhayampesa na karoti. Dhammo panettha sammāsambuddhassa byākaraṇaṃ, tesaṃ bhikkhūnaṃ
saññattikaraṇaṃ anudhammo, tameva byākaroti nāma. Na ca koci sahadhammikoti
añño cassa koci sahetuko parehi vutto vādo vā anuvādo vā
garahitabbabhāvaṃ āgacchanto nāma natthi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       kintisuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 10 page 18-21. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=459              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=459              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=793              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=803              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]