ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                   4. Lomasakaṅgiyabhaddekarattasuttavaṇṇanā
      [286] Evamme sutanti lomasakaṅgiyabhaddekarattasuttaṃ. Tattha
lomasakaṅgiyoti aṅgatthero kira nāmesa, kāyassa pana īsakalomasākāratāya
lomasakaṅgiyoti pākaṭo jāto. Candano devaputtoti kassapasammāsambuddhakāle
kiresa candano nāma upāsako aḍḍho mahaddhano tīṇi ratanāni catūhi
paccayehi pūjetvā devaloke nibbatto, purimanāmena candano devaputtotveva
saṅkhaṃ gato. Paṇḍukambalasilāyanti rattakambalasilāyaṃ. Tassā kira rattakambalasseva
jayasumanapuppharāsi viya vaṇṇo, tasmā "paṇḍukambalasilā"ti vuccati.
      Kadā pana ca tattha bhagavā vihāsīti? bodhipattito sattame
Saṃvacchare sāvatthiyaṃ āsāḷhīmāsapuṇṇamāya dvādasayojanāya parisāya majjhe
yamakapāṭihāriyaṃ katvā oruyha gaṇḍāmbarukkhamūle 1- paññattabuddhāsane
nisīditvā dhammadesanāya mahājanaṃ mahāviduggato uddharetvā buddhā nāma
yasmā pāṭihāriyaṃ katvā manussapathe na vasanti, tasmā passamānasseva tassa
janassa padavītikkamaṃ katvā tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ
vassaṃ upagato, tasmiṃ samaye vihāsi.
      Tatra bhagavāti tatra viharanto bhagavā yebhuyyena dasahi cakkavāḷasahassehi
sannipatitāhi devatāhi parivuto mātaraṃ kāyasakkhiṃ katvā abhidhammapiṭakaṃ
@Footnote: 1 cha.Ma. kaṇḍambarukkhamūle

--------------------------------------------------------------------------------------------- page179.

Kathento gambhīraṃ nipuṇaṃ tilakkhaṇāhataṃ rūpārūpaparicchedakathaṃ paṭivijjhituṃ asakkontānaṃ devānaṃ saṃvegajananatthaṃ antarantarā bhaddekarattassa uddesañca vibhaṅgañca abhāsi. Tatrāyaṃ devaputto uggaṇhanto imā gāthāyo saddhiṃ vibhaṅgena uggaṇhi, devattassa 1- pana pamādādhiṭṭhānattā dibbehi ārammaṇehi nippīḷiyamāno anupubbena suttaṃ sammuṭṭho gāthāmattameva dhāresi. Tenāha "evaṃ kho ahaṃ bhikkhu dhāremi bhaddekarattiyo gāthā"ti. Uggaṇhāhi tvantiādīsu tuṇhībhūto nisīditvā suṇanto uggaṇhāti nāma, vācāya sajjhāyaṃ karonto pariyāpuṇāti nāma, aññesaṃ vācento dhāreti nāma. Sesamettha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya lomasakaṅgiyabhaddekarattasuttavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 10 page 178-179. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4525&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4525&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=565              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=7494              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=7357              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=7357              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]