ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                           4. Vibhaṅgavagga
                       1. Bhaddekarattasuttavaṇṇanā
      [272] Evamme sutanti bhaddekarattasuttaṃ. Tattha bhaddekarattassāti
vipassanānuyogasamannāgatattā bhaddakassa ekarattassa. Uddesanti mātikaṃ.
Vibhaṅganti vitthārabhājanīyaṃ.
      Atītanti atīte pañcakkhandhe. Nānvāgameyyāti taṇhādiṭṭhīhi
nānugaccheyya. Nappaṭikaṅkheti taṇhādiṭṭhīhi na pattheyya. Yadatītanti idamettha
kāraṇavacanaṃ. Yasmā yaṃ atītaṃ, taṃ pahīnaṃ niruddhaṃ atthaṅgataṃ, tasmā taṃ puna
nānugaccheyya. Yasmā ca yaṃ anāgataṃ, taṃ appattaṃ ajātaṃ anibbattaṃ, tasmā
tampi na pattheyya.
      Tattha tatthāti paccuppannampi dhammaṃ yattha yattheva uppanno, tattha
tattheva ca naṃ aniccānupassanādīhi sattahi anupassanāhi yo vipassati,
araññādīsu vā tattha tattheva vipassati. Asaṃhīraṃ asaṅkuppanti idaṃ
vipassanāpaṭivipassanādassanatthaṃ vuttaṃ. Vipassanā hi rāgādīhi na saṃhīrati na
saṅkuppatīti asaṃhīraṃ asaṅkuppaṃ, taṃ anubrūhaye, vaḍḍheyya, paṭivipasseyyāti
vuttaṃ hoti. Atha vā nibbānaṃ rāgādīhi na saṃhīrati na saṅkuppatīti asaṃhīraṃ
asaṅkuppaṃ. Taṃ vidvā paṇḍito bhikkhu anubrūhaye, punappunaṃ tadārammaṇaṃ taṃ
phalasamāpattiṃ appento vaḍḍheyyāti attho.
      Tassa pana anubrūhantassa atthāya:- ajjeva kiccamātappanti
kilesānaṃ ātāpanaparitāpanena ātappanti laddhanāmaṃ vīriyaṃ ajjeva kātabbaṃ.
Ko jaññā maraṇaṃ suveti sve jīvitaṃ vā maraṇaṃ vā ko jānāti. Ajjeva
dānaṃ vā karissāmi, sīlaṃ vā rakkhissāmi, aññataraṃ vā pana kusalaṃ karissāmīti
hi "ajja tāva papañco atthi, sve vā punadivase vā karissāmī"ti cittaṃ
anuppādetvā ajjeva karissāmīti evaṃ vīriyaṃ kātabbanti dasseti. Mahāsenenāti
Aggivisasatthādīni hi anekāni maraṇakāraṇāni tassa senā, tāya mahatiyā
senāya vasena mahāsenena evarūpena maccunā saddhiṃ "katipāhaṃ tāva āgamehi,
yāvāhaṃ buddhapūjādiṃ attano avassayakammaṃ karomī"ti evaṃ mittasanthavākārasaṅakhāto 1-
vā, "idaṃ sataṃ vā sahassaṃ vā gahetvā katipāhaṃ āgamehī"ti
evaṃ lañcānuppadānasaṅkhāto vā, "iminā 2- balarāsinā paṭibāhissāmī"ti evaṃ
balarāsisaṅkhāto vā saṅgaro natthi. Saṅgaroti hi mittasanthavākāralañcānuppadānabala-
rāsīnaṃ nāmaṃ, tasmā ayamattho vutto.
      Atanditanti analasaṃ uṭṭhāhakaṃ. Evaṃ paṭipannattā bhaddo ekaratto
assāti bhaddekaratto. Iti taṃ evaṃ paṭipannaṃ puggalaṃ "bhaddekaratto ayan"ti
rāgādīnaṃ santatāya santo buddhamuni ācikkhati.
      [273] Evaṃrūpotiādīsu kāḷopi samāno indanīlamaṇivaṇṇo ahosinti
vā evaṃ manuññarūpavaseneva evaṃrūpo ahosiṃ. Kusalasukhasomanassavedanāvaseneva
evaṃvedano. Taṃsampayuttānaṃyeva saññādīnaṃ vasena evaṃsañño evaṃsaṅkhāro
evaṃviññāṇo ahosiṃ atītamaddhānanti.
      Tattha nandiṃ samanvānetīti tesu rūpādīsu taṇhaṃ samanvāneti
anupavatteti. Hīnarūpādivasena pana evaṃrūpo ahosiṃ .pe. Evaṃviññāṇo
ahosinti na maññati.
      Nandiṃ na samanvānetīti taṇhaṃ vā taṇhāsampayuttadiṭṭhiṃ vā nānupavattayati.
      [274] Evaṃrūpo siyantiādīsupi paṇītamanuññarūpādivaseneva 3-
taṇhādiṭṭhipavattasaṅkhātā nandisamanvānayanāva veditabbā.
      [275] Kathañca bhikkhave paccuppannesu dhammesu saṃhīratīti idaṃ
"paccuppannañca yo dhammaṃ, tattha tattha vipassati. Asaṃhīraṃ asaṅkuppan"ti
uddesassa niddesatthaṃ vuttaṃ. Kāmañcettha "kathañca bhikkhave paccuppannaṃ
dhammaṃ na vipassatī"tiādi vattabbaṃ siyā, yasmā pana asaṃhīrāti ca asaṅkuppāti
@Footnote: 1 Ma. mittasanthavakaraṇa....   2 cha.Ma. imināhaṃ     3 cha.Ma. taṃmanuñña,...
Ca vipassanā vuttā, tasmā tassā eva abhāvañca bhāvañca dassetuṃ saṃhīratīti
mātikaṃ uddharitvā vitthāro vutto. Tattha saṃhīratīti vipassanāya abhāvato
taṇhādiṭṭhīhi ākaḍḍhiyati. Na saṃhīratīti vipassanāya bhāvena taṇhādiṭṭhīhi na
ākaḍḍhiyati. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     bhaddekarattasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 10 page 174-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4421              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4421              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=7031              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=6935              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=6935              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]