ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                        10. Devadūtasuttavaṇṇanā
     [261] Evamme sutanti devadūtasuttaṃ. Tattha dve agārātiādi
assapurasutte vitthāritameva.
     [262] Nirayaṃ upapannāti bhagavā katthaci nirayato paṭṭhāya desanaṃ
devalokena osāpeti, katthaci devalokato paṭṭhāya nirayena osāpeti. Sace
saggasampattiṃ vitthāretvā kathetukāmo hoti. Nirayadukkhaṃ ekadesato katheti
tiracchānayonidukkhaṃ pettivisayadukkhaṃ manussalokasampattiṃ ekadesato katheti,
saggasampattimeva vitthāreti. Sace nirayadukkhaṃ vitthāretvā kathetukāmo hoti,
devalokamanussalokesu sampattiṃ tiracchānayonipettivisayesu ca dukkhaṃ ekadesato
katheti, nirayadukkhameva vitthāreti. So imasmiṃ sutte nirayadukkhaṃ vitthāretukāmo,
tasmā devalokato paṭṭhāya desanaṃ nirayena osāpeti. Devalokamanussalokasampattiyo
tiracchānayonipettivisayadukkhāni ca ekadesato kathetvā nirayadukkhameva
vitthārena kathetuṃ tamenaṃ bhikkhave nirayapālātiādimāha.
     Tattha ekacce therā "nirayapālā nāma natthi, yantarūpaṃ viya kammameva
kāraṇaṃ kāretī"ti vadanti. Tesaṃ taṃ "atthi niraye nirayapālāti, āmantā,
atthi ca kāraṇikā"tiādinā nayena abhidhamme 1- paṭisedhitameva. Yathā hi manussaloke
kammakaraṇakārakā 2- atthi, evameva niraye nirayapālā atthīti. Yamassa raññoti
yamarājā nāma vemānikapetarājā, ekasmiṃ kāle dibbavimāne
dibbakapparukkhadibbauyyānadibbanāṭakādisampattiṃ  anubhavati, ekasmiṃ kāle
kammavipākaṃ, dhammiko rājā. Na cesa ekova hoti, catūsu pana dvāresu cattāro
janā honti. Nāddasanti attano santike pesitassa kassaci devadūtassa abhāvaṃ
sandhāya evaṃ vadati. Atha naṃ yamo "nāyaṃ bhāsitassa atthaṃ sallakkhetī"ti ñatvā
sallakkhāpetukāmo ambhotiādimāha.
     Jātidhammoti jātisabhāvo, aparimutto jātiyā, jāti nāma mayhaṃ
abbhantareyeva atthīti. 3- Parato jarādhammotiādīsupi eseva nayo.
@Footnote: 1 abhi. ka. 37/1818/628 (syā)    2 ka. kammakaraṇakammakaraṇikā  3 ka. pavattatīti
     [263] Paṭhamaṃ devadūtaṃ samanuyuñjitvāti ettha daharakumāro atthato
evaṃ vadati nāma "passatha bho mayhampi tumhākaṃ viya hatthapādā atthi, sake
panamhi muttakarīse palipanno, attano dhammatāya uṭṭhahitvā nhāyituṃ na
sakkomi, ahaṃ kiliṭṭhagattomhi, nhāpetha manti vattumpi na sakkomi, jātitomhi
aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jātito aparimuttāva.
Yatheva hi mayhaṃ, evaṃ tumhākampi jāti āgamissati, iti tassā pure jātiyā
āgamanāva kalyāṇaṃ karothā"ti. Tenesa devadūto nāma jāto, vacanattho pana
maghadevasutte vuttova.
     Dutiyaṃ devadūtanti etthāpi jarājiṇṇasatto atthato evaṃ vadati nāma
"passatha bho ahampi tumhe viya taruṇo ahosiṃ ūrubalabāhubalajavanasampanno,
tassa me tā balajavanasampattiyo antarahitā, vijjamānāpi me hatthapādā
hatthapādakiccaṃ na karonti, jarāyamhi 1- aparimuttatāya ediso jāto. Na kho
panāhameva, tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi
jarā āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā"ti. Tenesa
devadūto nāma jāto.
     Tatiyaṃ devadūtanti etthapi gilānasatto 2- atthato evaṃ vadati nāma
"passatha bho ahampi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā
abhihato 3- sake muttakarīse palipanno, uṭṭhātumpi na sakkomi, vijjamānāpi
me hatthapādā hatthapādakiccaṃ na karonti, byādhitomhi aparimuttatāya ediso
jāto. Na kho panāhameva, tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ,
evaṃ tumhākaṃ byādhi āgamissati, iti tassa pure āgamanāva kalyāṇaṃ
karothā"ti. Tenesa devadūto nāma jāto.
     [265] Catutthaṃ devadūtanti ettha pana kammakaraṇā vā devadūtāti
kātabbā kammakāraṇikā vā. Tattha pana kammakaraṇapakkhe dvattiṃsa tāva
kammakaraṇā atthato evaṃ vadanti nāma "mayaṃ nibbattamānā na rukkhe vā
@Footnote: 1 Ma. jarāya   2 Ma. gilānappatto    3 Sī. abhibhūto
Pāsāṇe vā nibbattāma, tumhādisānaṃ sarīre nibbattāma, iti amhākaṃ pure
nibbattitova kalyāṇaṃ karothā"ti. Tenete devadūtā nāma jātā.
Kammakāraṇikāpi atthato evaṃ vadanti nāma "mayaṃ dvattiṃsa kammakāraṇā
karontā na rukkhādīsu karoma, tumhādisesu sattesuyeva karoma, iti amhākaṃ
tumhesu pure kammakaraṇakaraṇatova 1- kalyāṇaṃ karothā"ti. Tenetepi devadūtā
nāma jātā.
     [266] Pañcamaṃ devadūtanti ettha matakasatto atthato evaṃ vadati
nāma "passatha bho mamaṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvappattaṃ,
maraṇatomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi maraṇato
aparimuttāva. Yatheva hi mayhaṃ evaṃ tumhākampi maraṇaṃ āgamissati, iti tassa
pure āgamanāva kalyāṇaṃ karothā"ti. Tenesa devadūto nāma jāto.
     Imaṃ pana devadūtānuyogaṃ ko labhati, ko na labhatīti? yena tāva bahuṃ
Pāpaṃ kataṃ, so gantvā niraye nibbattatiyeva. Yena pana parittaṃ pāpakammaṃ
kataṃ, so labhati. Yathā hi sabhaṇḍaṃ coraṃ gahetvā kattabbameva karonti,
na vinicchinanti. Anuvijjitvā gahitaṃ pana vinicchayaṭṭhānaṃ nayanti, so
vinicchayaṃ labhati. Evaṃsampadametaṃ. Parittapāpakammā hi attano dhammatāyapi
saranti, sāriyamānāpi saranti.
     Tattha dīghajayantadamiḷo nāma attano dhammatāya sari. So kira damiḷo
sumanagirivihāre ākāsacetiyaṃ rattapaṭena pūjesi, atha niraye ussadasāmante
nibbatto aggijālasaddaṃ sutvāva attano pūjitapaṭaṃ anussari, so gantvā
sagge nibbatto. Aparopi puttassa daharabhikkhuno khalisāṭakaṃ dento pādamūle
ṭhapesi, maraṇakālamhi paṭapaṭāti sadde nimittaṃ gaṇhi, sopi ussadasāmante
nibbatto jālasaddena taṃ sāṭakaṃ anussaritvā sagge nibbatto. Evaṃ tāva
attano dhammatāya kusalakammaṃ saritvā sagge nibbattatīti.
@Footnote: 1 Ma. kammakāraṇākaraṇatova
     Attano dhammatāya asarante pana pañca devadūte pucchati. Tattha koci
paṭhamena devadūtena sarati, koci dutiyādīhi. Yo pana pañcahipi na sarati,
taṃ yamo rājā sayaṃ sāreti. Eko kira amacco sumanapupphakumbhena mahācetiyaṃ
pūjetvā yamassa pattiṃ adāsi, taṃ akusalakammena niraye nibbattaṃ yamassa
santikaṃ nayiṃsu. Tasmiṃ pañcahipi devadūtehi kusale asarante yamo sayaṃ
olokento disvā "nanu tvaṃ mahācetiyaṃ sumanapupphakumbhena pūjetvā mayhaṃ
pattiṃ adāsī"ti sāresi, so tasmiṃ kāle saritvā devalokaṃ gato. Yamo pana
sayaṃ oloketvāpi apassanto "mahādukkhaṃ nāma anubhavissati ayaṃ satto"ti
tuṇhī hoti.
     [267] Mahānirayeti avīcimahānirayamhi. Kiṃ panassa pamāṇaṃ? abbhantaraṃ
Āyāmena ca vitthārena ca yojanasataṃ hoti. Lohapaṭhavī lohachadanaṃ ekekā ca
bhitti navanavayojanikā hoti. Puratthimāya bhittiyā acci uṭṭhitā 1- pacchimaṃ
bhittiṃ gahetvā taṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva
nayo. Iti jālapariyantavasena āyāmavitthārato aṭṭhārasayojanādhikāni tīṇi
yojanasatāni, parikkhepato pana navayojanasatāni catupaññāsayojanāni, samantā
pana ussadehi saddhiṃ dasayojanasahassaṃ hoti.
     [268] Ubbhataṃ tādisameva hotīti ettha akkantapadaṃ yāva aṭṭhito
daḍḍhaṃ 2- uddharitumeva na sakkā. Ayaṃ panettha attho:- heṭṭhato paṭṭhāya
ḍayhati, uparito paṭṭhāya jhāyati, 3- iti akkamanakāle ḍayhamānaṃ paññāyati,
uddharaṇakāle tādisameva, tasmā evaṃ vuttaṃ. Bahusampattoti bahūni
vassasatavassasahassāni sampatto.
     Kasmā panesa narako avīcīti saṅkhaṃ gatoti. Vīci nāma antaraṃ vuccati,
tattha ca aggijālānaṃ vā sattānaṃ vā dukkhassa vā antaraṃ natthi. Tasmā
so avīcīti saṅkhaṃ gatoti. Tassa hi puratthimabhittito jālā uṭṭhitā
@Footnote: 1 Ma. uṭṭhahitvā   2 Sī.,ka. daḷhaṃ    3 Ma. jalati
Saṃsibbamānā yojanasataṃ gantvā pacchimabhittiṃ vinivijjhitvā parato yojanasataṃ
gacchati. Sesadisāsupi eseva nayo.
     Imesaṃ channaṃ jālānaṃ majjhe nibbatto devadatto, tassa
yojanasatappamāṇo attabhāvo, dve pādā yāva gopphakā lohapaṭhaviṃ paviṭṭhā,
dve hatthā yāva maṇibandhā lohabhittiyo paviṭṭhā, sīsaṃ yāva bhamukaṭṭhito
lohachadane paviṭṭhaṃ, adhobhāgena ekaṃ lohasūlaṃ pavisitvā kāyaṃ vinivijjhantaṃ
chadane paviṭṭhā, pācīnabhittito nikkhantasūlaṃ hadayaṃ vinivijjhitvā pacchimabhittiṃ
paviṭṭhaṃ, uttarabhittito nikkhantasūlaṃ phāsukā vinivijjhitvā dakkhiṇabhittiṃ
paviṭṭhaṃ. Niccale tathāgatamhi aparaddhattā niccalova hutvā paccatīti kammasarikkhatāya
ediso jāto. Evaṃ jālānaṃ nirantaratāya avīci nāma.
     Abbhantare panassa yojanasatike ṭhāne nāḷiyaṃ koṭṭetvā pūritapiṭṭhaṃ
viya sattā nirantarā, "imasmiṃ ṭhāne satto atthi, imasmiṃ natthī"ti na
vattabbaṃ, gacchantānaṃ ṭhitānaṃ nisinnānaṃ nipannānaṃ anto natthi, gacchantā
vā ṭhite vā nisinane vā nipanne vā aññamaññaṃ na bādhanti. Evaṃ
sattānaṃ nirantarāya avīci.
     Kāyadvāre pana cha upekkhāsahagatāni cittāni uppajjanti, ekaṃ
dukkhasahagataṃ. Evaṃ santepi yathā jivhagge cha madhubindūni ṭhapetvā ekasmiṃ
tambalohabindumhi ṭhapite anudahanabalavatāya tadeva paññāyati, itarāni
abbohārikāni honti, evaṃ anudahanabalavatāya dukkhamevettha nirantaraṃ,
itarāni abbohārikānīti. Evaṃ dukkhassa nirantaratāya avīci.
     [269] Mahantoti yojanasatiko. So tattha patatīti eko pādo
mahāniraye hoti, eko gūthaniraye nipatati. Sūcimukhāti sūcisadisamukhā, te
hatthigīvappamāṇā ekadoṇikanāvappamāṇā vā honti.
     Kukkulanirayoti yojanasatappamāṇova anto kūṭāgāramattavitaccitaṅgārapuṇṇo
ādittachārikanirayo, yattha patitapatitā kudrūsakarāsimhi khittaphālavāsisilādīni 1-
viya heṭṭhimatalameva gaṇhanti.
@Footnote: 1 ka. khittā sāsaparāsimhi siddhatthaphalādīni
      Āropentīti ayadaṇḍehi pothentā āropenti. Tesaṃ ārohanakāle
te kaṇṭakā adhomukhā honti, orohanakāle uddhaṃmukhā.
      Vāteritānīti kammamayena vātena calitāni. Hatthampi chindantīti phalake
maṃsaṃ viya koṭṭayamānāni chindanti. Sace uṭṭhāya palāyati, ayopākāro
samuṭṭhahitvā parikkhipati, heṭṭhā khuradhārā samuṭṭhāti.
      Khārodakā nadīti vettaraṇī nāma tambalohanadī. Tattha ayomayāni
kharavālikāpokkharapattāni, 1- heṭṭhā khuradhārā ubhosu tīresu vettalatā ca
kusatiṇāni ca. So tattha dukkhā tibbā kharāti so tattha uddhañca adho ca
vuyhamāno pokkharapattesu chijjati. Siṅghāṭakasaṇṭhānāya kharavālikāya 2- kaṇṭakehi
vijjhiyati. Khuradhārāhi phāliyati, ubhosu tīresu kusatiṇehi vilekhati. Vettalatāhi
ākaḍḍhiyati, tikkhasattīhi phāliyati.
      [270] Tattena ayosaṅkunāti tena 3- jighacchitomhīti vutte mahantaṃ
lohapacchiṃ lohaguḷānaṃ pūretvā taṃ upagacchanti, so lohaguḷabhāvaṃ ñatvā
dante samphuseti. Athassa te tattena ayosaṅkunā mukhaṃ vivaranti,
tambalohadhārehi mahantena lohakaṭāhena tambalohaṃ upanetvā evamevaṃ
karonti. Puna mahānirayeti evaṃ pañcavidhabandhanato paṭṭhāya yāva tambalohapānā
tambalohapānato paṭṭhāya puna pañcavidhabandhanādīni kāretvā mahāniraye
pakkhipanti. Tattha koci pañcavidhabandhaneneva muccati. Koci dutiyena, koci
tatiyena, koci tambalohapānena muccati, kamme pana aparikkhīṇe puna
mahāniraye pakkhipanti.
      Idaṃ pana suttaṃ gaṇhanto eko daharabhikkhu "bhante ettakaṃ dukkhaṃ
anubhavitasattaṃ 4- punapi mahāniraye pakkhipantī"ti āha. Āma āvuso kamme
aparikkhīṇe punappunaṃ evaṃ karontīti. Tiṭṭhatu bhante uddeso, kammaṭṭhānameva
kathethāti kammaṭṭhānaṃ kathāpetvā sotāpanno hutvā āgamma uddesaṃ
@Footnote: 1 Sī. ayomayā khāravalliyā..., Ma. ayomayāni khuravallika...
@2 Sī. khāravallikāya, Ma. kharavālukāya  3 Sī. tenahi   4 Ma. anubhavitabbaṃ
Aggahesi. Aññesampi imasmiṃ padese uddesaṃ ṭhapetvā arahattaṃ pattānaṃ
gaṇanā natthi. Sabbabuddhānañcetaṃ suttaṃ avijahitameva hoti.
     [271] Hīnakāyūpagāti hīnakāyaṃ upagatā hutvā. Upādāneti
taṇhādiṭṭhiggahaṇe. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādāti
catūhi upādānehi anupādiyitvā. Jātimaraṇasaṅkhayeti jātimaraṇasaṅkhayasaṅkhāte 1-
nibbāne vimuccanti.
      Diṭṭhadhammābhinibbutāti diṭṭhadhamme imasmiṃyeva attabhāve
sabbakilesanibbānena nibbutā. Sabbadukkhaṃ upaccagunti sabbadukkhātikkantā nāma
honti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      devadūtasuttavaṇṇanā niṭṭhitā.
                       Tatiyavaggavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Ma. jātiyā maraṇassa khayasaṅkhāte



             The Pali Atthakatha in Roman Book 10 page 167-173. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4252              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4252              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=504              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=6750              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=6669              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=6669              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]