ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       9. Bālapaṇḍitasuttavaṇṇanā
     [246] Evamme sutanti bālapaṇḍitasuttaṃ. Tattha bālalakkhaṇānīti
bālo ayanti etehi lakkhiyati ñāyatīti bālalakkhaṇāni. Tāneva tassa
sañjānanakāraṇānīti bālanimittāni. Bālassa apadānānīti bālāpadānāni.
Duccintitacintīti cintayanto abhijjhābyāpādamicchādassanavasena duccintitameva
cinteti. Dubbhāsitabhāsīti bhāsamānopi musāvādādibhedaṃ dubbhāsitameva bhāsati.
Dukkaṭakammakārīti karontopi pāṇātipātādirasena dukkaṭakammameva karoti. Tatra
ceti yattha nisinno, tassaṃ parisati. Tajjaṃ tassāruppanti tajjātikaṃ
tadanucchavikaṃ, pañcannaṃ verānaṃ diṭṭhadhammikasamparāyikaādīnavappaṭisaṃyuttanti
adhippāyo. Tatrāti tāya kathāya kacchamānāya. Bālantiādīni sāmiatthe
upayogavacanaṃ.
     [248] Olambantīti upaṭṭhahanti. Sesapadadvayaṃ tasseva vevacanaṃ.
Olambanādiākārena hi tāni upaṭṭhahanti, tasmā evaṃ vuttaṃ. Paṭhaviyā
olambantīti paṭhavitale pattharanti. Sesapadadvayaṃ tasseva vevacanaṃ.
Pattharaṇākāroyeva hesa. Tatra bhikkhave bālassāti tasmiṃ upaṭṭhānākāre āpāthagate
bālassa evaṃ hoti.
@Footnote: 1 Sī., ka. caritāpadānānīti

--------------------------------------------------------------------------------------------- page153.

[249] Etadavocāti anusandhikusalo bhikkhu "nirayassa upamā kātuṃ na sakkā"ti na bhagavā vadati, "na sukarā"ti pana vadati, na sukaraṃ pana sakkā hoti kātuṃ, handāhaṃ dasabalaṃ upamaṃ kārāpemīti cintetvā etaṃ "sakkā bhante"ti vacanaṃ avoca. Haneyyunti vinivijjhitvā gamanavasena yathā ekasmiṃ ṭhāne dve pahārā nipatanti, evaṃ haneyyuṃ. Tenassa dve vaṇamukhasatāni honti. Ito uttaripi eseva nayo. [250] Pāṇimattanti antomuṭṭhiyaṃ saṇṭhahanamattaṃ. 1- Saṅkhampi na upetīti gaṇanamattampi na gacchati. Kalabhāgampīti satimaṃ kalaṃ sahassimaṃ kalaṃ satasahassimaṃ vā kalaṃ upagacchatītipi vattabbataṃ na upeti. Upanidhampīti upanikkhepanamattampi na upeti, olokentassa olokitamattampi natthi. Tattaṃ ayokhilanti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapaṭhaviyā uttānakaṃ nipajjāpetvā tassa dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca uttānakaṃ nipajjāpetvā, evaṃ urenapi dakkhiṇapassenapi vāmapassenapi nipajjāpetvā taṃ kammakāraṇaṃ karontiyeva. Saṃvesetvāti sampajjalitāya lohapaṭhaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhīti mahatīhi gehassa ekapakkhachadanamattāhi kuṭhārīhi tacchanti. Lohitaṃ nadī hutvā sandati, lohapaṭhavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhanti. Mahādukkhaṃ uppajjati, tacchantā pana suttāhataṃ karitvā dārū viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhīti mahāsuppappamāṇāhi vāsīhi. Tāhi tacchantā tacato yāva aṭṭhīni saṇikaṃ tacchanti, tacchitaṃ tacchitaṃ paṭipākatikaṃ hoti. Rathe yojetvāti saddhiṃ yugayottapañcaracakkakubbarapācanehi sabbato sampajjalite rathe yojetvā. Mahantanti mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi pothentā āropenti. Sakimpi uddhanti supakkuthitāya ukkhaliyā pakkhittataṇḍulā viya uddhaṃ adho tiriyañca gacchati. @Footnote: 1 cha.Ma. ṭhapanamattaṃ

--------------------------------------------------------------------------------------------- page154.

Bhāgaso mitoti bhāge ṭhapetvā ṭhapetvā vibhatto. Pariyantoti parikkhitto. Ayasāti upari ayapaṭṭena chādito. Samantā yojanasataṃ pharitvā tiṭṭhatīti evaṃ pharitvā tiṭṭhati, yathā samantā yojanasate ṭhāne ṭhatvā olokentassa akkhīni yakamagoḷakā viya nikkhamanti. Na sukarā akkhānena pāpuṇitunti nirayo nāma evampi dukkho evampi dukkhoti vassasataṃ vassasahassaṃ kathentenāpi matthakaṃ pāpetvā kathetuṃ na sukarāti attho. [251] Dantullehakanti dantehi ullehitvā, 1- luñcitvāti vuttaṃ hoti. Rasādoti rasagedhena paribhuttaraso. [252] Aññamaññakhādikāti aññamaññakhādanaṃ. Dubbaṇṇoti durūPo. Duddasikoti dārakānaṃ bhayāpanatthaṃ katayakkho viya duddaso. Okoṭimakoti lakuṇḍako paviṭṭhagīvo mahodaro. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā. Pakkhahatoti 2- pīṭhasappi. So kāyenāti idamassa dukkhānupabandhadassanatthaṃ āraddhaṃ. Kaliggahenāti parājayena. Adhibandhaṃ nigaccheyyāti yasmā bahuṃ jito sabbasāpateyyampissa nappahoti, tasmā attanāpi bandhaṃ nigaccheyya. 3- Kevalā paripūrā bālabhūmīti bālo tīṇi duccaritāni pūretvā niraye nibbattati, tattha pakkāvasesena manussattaṃ āgato pañcasu nīcakulesu nibbattitvā puna tīṇi duccaritāni pūretvā niraye nibbattatīti ayaṃ sakalā paripuṇṇā bālabhūmi. [253] Paṇḍitalakkhaṇānītiādi vuttānusāreneva veditabbaṃ. Sucintitacintītiādīni cettha manosucaritādīnaṃ vasena yojetabbāni. Cakkaratanavaṇṇanā [256] Sīsaṃnhātassāti sīsena saddhiṃ gandhodakena nhātassa. Uposathikassāti samādinnauposathaṅgassa. Uparipāsādavaragatassāti pāsādavarassa @Footnote: 1 Ma. ullihitvā 2 Ma. pakkhapādoti 3 Ma. attanopi bandhanaṃ gaccheyya

--------------------------------------------------------------------------------------------- page155.

Upari gatassa. Subhojanaṃ bhuñjitvā pāsādavarassa upari mahātale sirīgabbhaṃ pavisitvā sīlāni āvajjantassa. Tadā kira rājā pātova satasahassaṃ vissajjetvā mahādānaṃ datvā punapi soḷasahi gandhodakaghaṭehi sīsaṃ nhāyitvā katapātarāso suddhaṃ uttarāsaṅgaṃ ekaṃsaṃ katvā upari pāsādassa sirīsayane pallaṅkaṃ ābhujitvā nisinno attano dānamayapuññasamudayaṃ āvajjetvā nisīdati, ayaṃ sabbacakkavattīnaṃ dhammatā. Tesaṃ taṃ āvajjantānaṃyeva vuttappakārapuññakammapaccayaṃ utusamuṭṭhānaṃ nīlamaṇisaṅghāṭasadisaṃ pācīnasamuddajalatalaṃ chindamānaṃ viya ākāsaṃ alaṃ kurumānaṃ 1- viya dibbaṃ cakkaratanaṃ pātubhavati. Tayidaṃ dibbānubhāvayuttattā dibbanti vuttaṃ. Sahassaṃ assa arānanti sahassāraṃ. Saha nemiyā saha nābhiyā cāti sanemikaṃ sanābhikaṃ. Sabbehi ākārehi paripūranti sabbākāraparipūraṃ. Tattha cakkaṃ ca taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Yāya pana taṃ nābhiyā "sanābhikan"ti vuttaṃ, sā indanīlamaṇimayā hoti. Majjhe panassā rajatamayā panāḷi, yāya suddhasiniddhadantapantiyā hasamānaṃ viya virocati. Majjhe chiddena viya candamaṇḍalena ubhosupi bāhirantesu rajatapaṭṭena kataparikkhepo hoti. Tesu panassā nābhipanāḷiparikkhepapaṭṭesu yuttaṭṭhāne paricchedalekhā suvibhattāva hutvā paññāyanti. Ayaṃ tāvassa nābhiyā sabbākāraparipūratā. Yehi pana taṃ arehi "sahassāran"ti vuttaṃ, te sattaratanamayā sūriyarasmiyo viya pabhāsampannā honti. Tesampi ghaṭamaṇikaparicchedalekhādīni suvibhattāneva paññāyanti. Ayamassa arānaṃ sabbākāraparipūratā. Yāya pana taṃ nemiyā saha "sanemikan"ti vuttaṃ, sā bālasūriyarasmikalāpasiriṃ avahasamānā viya surattasuddhasiniddhapavāḷamayā hoti. Sandhīsu panassā sañjhārāgasassirikarattajambonadapaṭṭā vaṭṭaparicchedalekhā ca suvibhattā paññāyanti. Ayamassa nemiyā sabbākāraparipūratā. @Footnote: 1 Ma. alaṃ karamānaṃ

--------------------------------------------------------------------------------------------- page156.

Nemimaṇḍalapiṭṭhiyaṃ panassa dasannaṃ dasannaṃ arānamantare dhamanavaṃso viya anto susiro chiddamaṇḍalacitto vātagāhī pavāḷadaṇḍo hoti, yassa vātena paharitassa sukusalasamannāhatassa pañcaṅgikassa tūriyassa viya saddo vaggu ca rajanīyo ca kamaṇīyo hoti. Tassa kho pana pavāḷadaṇḍassa upari setacchattaṃ, ubhosu passesu samosaritakusumadāmapantiyoti evaṃ samosaritakusumadāmapantisatadvaya- parivārena setacchattasatadhārinā pavāḷadaṇḍasatena samupasobhitanemiparikkhepassa dvinnampi nābhipanāḷīnaṃ anto dve sīhamukhāni honti, yehi tālakkhandhappamāṇā puṇṇacandakiraṇakalāpasassirikā taruṇaravisamānarattakambalageṇḍukapariyantā ākāsagaṅgāgatisobhaṃ abhibhavamānā viya dve muttakalāpā olambanti, yehi cakkaratanena saddhiṃ ākāse samparivattamānehi tīṇi cakkāni ekato parivattantāni viya khāyanti. Ayamassa sabbaso sabbākāraparipūratā. Taṃ panetaṃ evaṃ sabbākāraparipūraṃ pakatiyā sāyamāsabhattaṃ bhuñjitvā attano attano gharadvāre paññattāsanesu nisīditvā pavattakathāsallāpesu manussesu vīthicatukkādīsu kīḷamāne dārakajane nātiuccena nātinīcena vanasaṇḍamatthakāsannena ākāsappadesena upasobhayamānaṃ viya rukkhasākhaggāni, dvādasayojanato paṭṭhāya suyyamānena madhurassarena sattānaṃ sotāni odhāpayamānaṃ yojanato paṭṭhāya nānappabhāsamudayasamujjalena vaṇṇena nayanāni samākaḍḍhantaṃ rañño cakkavattissa puññānubhāvaṃ ugghosayantaṃ viya rājadhāniabhimukhaṃ āgacchati. Atha tassa cakkaratanassa saddassavaneneva "kuto nu kho, kassa nu kho ayaṃ saddo"ti āvajjitahadayānaṃ puratthimadisaṃ olokayamānānaṃ tesaṃ manussānaṃ aññataro aññataraṃ evamāha "passa bho acchariyaṃ, ayaṃ puṇṇacando pubbe 1- eko uggacchati, ajja pana dutiyo uggato, etaṃ hi rājahaṃsamithunaṃ viya puṇṇacandamithunaṃ pubbāpariyena gaganatalaṃ abhilaṅghatī"ti. Tamañño āha "kiṃ kathesi samma kahaṃ nāma tayā dve puṇṇacandā ekato uggacchantā @Footnote: 1 ka. sabbadā

--------------------------------------------------------------------------------------------- page157.

Diṭṭhapubbā, nanu esa tapanīyaraṃsidhāro piñjarakiraṇo divākaro uggato"ti. Tamañño sitaṃ katvā evamāha "kiṃ ummattosi, nanu kho idānimeva divākaro atthaṅgato, so kathaṃ imaṃ puṇṇacandaṃ anubandhamāno uggacchissati, addhā panetaṃ anekaratanappabhāsamujjalaṃ ekassa puññavato vimānaṃ bhavissatī"ti. Te sabbepi apasādayantā 1- aññe evamāhaṃsu "kiṃ bahuṃ vippalapatha, nevesa puṇṇacando, na sūriyo na devavimānaṃ. Nahetesaṃ evarūpā sirisampatti atthi, cakkaratanena panetena bhavitabban"ti. Evaṃ pavattasallāpasseva tassa janassa candamaṇḍalaṃ ohāya taṃ cakkaratanaṃ abhimukhaṃ hoti. Tato tehi "kassa nu kho idaṃ nibbattan"ti vutte bhavanti vattāro "na kassaci aññassa, 2- nanu amhākaṃ rājā pūritacakkavattivatto, tassetaṃ nibbattan"ti. Atha so ca mahājano, yo ca añño passati, sabbo cakkaratanameva anugacchati. Tampi cakkaratanaṃ raññoyeva atthāya attano āgatabhāvaṃ ñāpetukāmaṃ viya sattakkhattuṃ pākāramatthakeneva nagaraṃ anusaṃyāyitvā rañño antepuraṃ padakkhiṇaṃ katvā antepurassa uttarasīhapañjaraāsanne 3- ṭhāne yathā gandhapupphādīhi sukhena sakkā hoti pūjetuṃ, evaṃ akkhāhataṃ viya tiṭṭhati. Evaṃ ṭhitassa panassa vātapānacchiddādīhi pavisitvā nānāvirāga- ratanappabhāsamujjalaṃ antopāsādaṃ alaṃ kurumānaṃ pabhāsamūhaṃ disvā dassanatthāya sañjātābhilāso rājā hoti. Parijanopissa piyavacanapābhatena āgantvā tamatthaṃ nivedeti. Atha rājā balavapītipāmojjaphuṭṭhasarīro pallaṅkaṃ mocetvā uṭṭhāyāsanā sīhapañjarasamīpaṃ gantvā taṃ cakkaratanaṃ disvā "sutaṃ kho pana metan"tiādikaṃ cintanaṃ cintesi. 4- Tena vuttaṃ "disvāna rañño khattiyassa .pe. Assaṃ nu kho ahaṃ rājā cakkavattī"ti. Tattha so hoti rājā cakkavattīti kittāvatā cakkavattī hoti? ekaṅguladvaṅgulamattampi cakkaratane ākāsaṃ abbhuggantvā pavattate. 5- @Footnote: 1 Ma. avahasantā 2 Sī.,Ma. kassaññassa 3 ka....sadise 4 ka. taṃ cintayati @5 ka. pavatteti

--------------------------------------------------------------------------------------------- page158.

Idāni tassa pattāpanatthaṃ 1- yaṃ kātabbaṃ, taṃ 2- dassento atha kho bhikkhavetiādimāha. Tattha uṭṭhāyāsanāti nisinnāsanato uṭṭhahitvā cakkaratanasamīpaṃ āgantvā. Bhiṅgāraṃ gahetvāti hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅgāraṃ ukkhipitvā vāmena hatthena udakaṃ gahetvā. Pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratananti. Anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāyāti sabbacakkavattīnaṃ hi udakena abhisiñcitvā "abhivijānātu bhavaṃ cakkaratanan"ti vacanasamanantarameva vehāsaṃ abbhuggantvā cakkaratanaṃ pavattati, yassa pavattisamakālameva so rājā cakkavattī nāma hoti. Pavatte pana cakkaratane taṃ anubandhamānova rājā cakkavattī yānavaraṃ āruyha vehāsaṃ abbhuggacchati. Athassa chattacāmarādihattho 3- parijano ceva antepurajano ca. Tato nānappakārakañcukakavacādisannāhavibhūsitena vividhābharaṇappabhāsamujjalitena 4- dhajapaṭākapaṭimaṇḍitena attano balakāyena 5- saddhiṃ uparājasenāpatippabhūtayopi vehāsaṃ abbhuggantvā rājānameva parivārenti. Rājayuttā pana janasaṅgahatthaṃ nagaravīthīsu bheriyo carāpenti "tātā amhākaṃ rañño nibbattaṃ cakkaratanaṃ 6- attano attano vibhavānurūpena maṇḍitapasādhitā sannipatathā"ti. Mahājano pana pakatiyā cakkaratanasaddeneva sabbakiccāni pahāya gandhapupphādīni ādāya sannipatitova, sopi sabbo vehāsaṃ abbhugganatvā rājānameva parivāreti. Yassa yassa hi raññā saddhiṃ gantukāmatā uppajjati. So so ākāsagato hoti. Evaṃ dvādasayojanāyāmavitthārā parisā hoti. Tattha ekapurisopi chinnabhinnasarīro vā kiliṭṭhavattho vā natthi. Suciparivāro hi rājā cakkavatti. Cakkavattiparisā nāma vijjādharaparisā 7- viya ākāse gacchamānā indanīlamaṇitale vippakiṇṇaratanasadisā hoti. Tena vuttaṃ "anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāyā"ti. @Footnote: 1 ka. pattavidhāne 2 Ma. pavattividhāne kātabbaṃ 3 Ma. chattacāmarihattho @4 Ma. vividhasaṃhāra... 5 Ma. kāyālaṅkārena 6 cha.Ma. cakkaratanaṃ nibbattaṃ @7 vijjādharapurisā, su.vi. 2/244/230

--------------------------------------------------------------------------------------------- page159.

Tampi cakkaratanaṃ rukkhaggānaṃ uparūpari nātiuccena gaganappadesena pavattati, yathā rukkhānaṃ pupphaphalapallavehi atthikā tāni sukhena gahetuṃ sakkonti, bhūmiyaṃ ṭhitā "esa rājā, esa uparājā, esa senāpatī"ti sallakkhetuṃ sakkonti. Ṭhānādīsupi iriyāpathesu yo yena icchati, so teneva gacchati. Cittakammādisippapasutā cettha attano attano kiccaṃ karontāyeva gacchanti. Yatheva hi bhūmiyaṃ, tathā nesaṃ sabbakiccāni ākāse ijjhanti. Evaṃ cakkavattiparisaṃ gahetvā taṃ cakkaratanaṃ vāmapassena sineruṃ pahāya samuddassa uparibhāgena aṭṭhayojanasahassappamāṇaṃ pubbavidehaṃ gacchati. Tattha yo vinibbedhena dvādasayojanāya parikkhepato chattiṃsayojanaparisāya sannivesakkhamo sulabhāhārūpakaraṇo chāyūdakasampanno sucisamatalo ramaṇīyo bhūmibhāgo, tassa uparibhāge taṃ cakkaratanaṃ ākāse akkhāhataṃ viya tiṭṭhati. Atha tena saññāṇena so mahājano otaritvā yathāruci nhānabhojanādīni sabbakiccāni karonto vāsaṃ kappeti, tena vuttaṃ "yasmiṃ kho pana bhikkhave padese taṃ cakkaratanaṃ patiṭṭhāti, tattha rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāyā"ti. Evaṃ vāsaṃ upagate cakkavattimhi ye tattha rājāno, te "paracakkaṃ āgatan"ti sutvāpi na balakāyaṃ sannipātetvā yuddhasajjā honti. Cakkaratanassa hi uppattisamanantarameva natthi so satto nāma, yo paccatthikasaññāya rājānaṃ ārabbha āvudhaṃ ukkhipituṃ visaheyya. Ayaṃ ānubhāvo cakkaratanassa. Cakkānubhāvena hi tassa rañño arī asesā damathaṃ upenti arindamaṃ nāma narādhipassa teneva taṃ vuccati tassa cakkaṃ. Tasmā sabbepi te rājāno attano attano rajjasirivibhavānurūpaṃ pābhataṃ 1- gahetvā taṃ rājānaṃ ārabbha 2- upagamma onatasirā 3- attano @Footnote: 1 ka. vibhavaṃ 2 cha.Ma. ayaṃ pāṭho na dissati 3 Sī. paṇatasirā

--------------------------------------------------------------------------------------------- page160.

Moḷiyamaṇippabhābhisekenassa pādapūjaṃ karontā "ehi kho mahārājā"tiādīhi vacanehi tassa kiṅkārappaṭissāvitaṃ āpajjanti. Tena vuttaṃ ye kho pana bhikkhave puratthimāya anusāsa mahārājāti. Tattha svāgatanti suāgamanaṃ. Ekasmiṃ hi āgate socanti, gate nandanti. Ekasmiṃ āgate nandanti, gate socanti. Tādiso tvaṃ āgatanandano gamanasocano, tasmā tava āgamanaṃ suāgamananti vuttaṃ hoti. Evaṃ vutte pana cakkavattī nāpi "ettakaṃ nāma me anuvassaṃ baliṃ upakappethā"ti vadati, nāpi aññassa bhogaṃ acchinditvā aññassa deti. Attano pana dhammarājabhāvassa anurūpāya paññāya pāṇātipātādīni upaparikkhitvā pemanīyena mañjunā sarena "passatha tātā, pāṇātipāto nāmesa āsevito bhāvito bahulīkato nirayasaṃvattaniko hotī"tiādinā nayena dhammaṃ desetvā "pāṇo na hantabbo"tiādikaṃ ovādaṃ deti. Tena vuttaṃ rājā cakkavattī evamāha pāṇo na hantabbo .pe. Yathābhuttañca bhuñjathāti kiṃ pana sabbepi rañño imaṃ ovādaṃ gaṇhantīti. Buddhassāpi tāva sabbe na gaṇhanti, rañño kiṃ gaṇhissanti. Tasmā ye paṇḍitā vibhāvino, te gaṇhanti. Sabbe pana anuyantā bhavanti. Tasmā "ye kho pana bhikkhave"tiādimāha. Atha taṃ cakkaratanaṃ evaṃ pubbavidehavāsīnaṃ ovāde dinne katapātarāse 1- cakkavattibalena vehāsaṃ abbhuggantvā puratthimaṃ samuddaṃ ajjhogāhati. Yathā yathā ca taṃ ajjhogāhati, tathā tathā agadagandhaṃ ghāyitvā saṅkhittaphaṇo nāgarājā viya saṅkhittaūmivipphāraṃ hutvā ogacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ ogantvā antosamudde veḷuriyabhitti viya tiṭṭhati. Taṃkhaṇaññeva ca tassa rañño puññasiriṃ daṭṭhukāmāni viya mahāsamuddatale vippakiṇṇāni nānāratanāni tato tato āgantvā taṃ desaṃ pūrayanti. Atha sā rājaparisā taṃ nānāratanaparipūraṃ mahāsamuddatalaṃ disvā yathāruci ucchaṅgādīhi ādiyati, @Footnote: 1 Sī.,Ma. katapātarāso

--------------------------------------------------------------------------------------------- page161.

Yathāruci ādinnaratanāya pana parisāya taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne ca tasmiṃ parisā purato 1- hoti, majjhe rājā, ante cakkaratanaṃ. Tampi jalanidhijalaṃ palobhayamānamiva cakkaratanasiriyā, asahamānamiva ca tena viyogaṃ, nemimaṇḍalapariyantaṃ atihanantaṃ nirantarameva upagacchati. [257] Evaṃ rājā cakkavattī puratthimasamuddapariyantaṃ pubbavidehaṃ abhivijinitvā dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratanadesitena maggena dakkhiṇasamuddābhimukho gacchati. Tena vuttaṃ atha kho taṃ bhikkhave cakkaratanaṃ puratthimasamuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattatīti. Evaṃ pavattamānassa pana tassa parivattanavidhānaṃ senāsanniveso paṭirājagamanaṃ 2- tesaṃ anusāsanippadānaṃ dakkhiṇasamuddaṃ ajjhogāhanaṃ samuddasalilassa ogacchanaṃ ratanādānanti sabbaṃ purimanayeneva veditabbaṃ. Vijinitvā pana taṃ dasasahassayojanappamāṇaṃ jambudīpaṃ dakkhiṇasamuddatopi paccuttaritvā sattayojanasahassappamāṇaṃ amaragoyānaṃ vijetuṃ pubbe vuttanayeneva gantvā tampi samuddapariyantaṃ tatheva abhivijinitvā pacchimasamuddatopi paccuttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā tampi samuddapariyantaṃ tatheva abhivijiya uttarasamuddatopi paccuttarati. Ettāvatā raññā cakkavattinā cāturantāya paṭhaviyā ādhipaccaṃ adhigataṃ hoti. So evaṃ vijitavijayo attano rajjasirisampattidassanatthaṃ sapariso uddhaṃ gaganatalaṃ abhilaṅghitvā suvikasitapadumuppalapuṇḍarīkavanavicitte cattāro jātassare viya pañcasatapañcasataparittadīpaparivāre cattāro mahādīpe oloketvā cakkaratanadesiteneva 3- maggena yathānukkamaṃ attano rājadhānimeva paccāgacchati. Atha taṃ cakkaratanaṃ antepuradvāraṃ sobhayamānaṃ viya hutvā tiṭṭhati. Evaṃ patiṭṭhite pana tasmiṃ cakkaratane rājantepure ukkāhi vā dīpikāhi vā kiñci karaṇīyaṃ na hoti, cakkaratanobhāsoyeva rattiṃ andhakāraṃ vidhamati. Ye ca pana rattiṃ andhakāratthikā honti, tesaṃ andhakārameva hoti. @Footnote: 1 cha.Ma. aggato 2 paṭirājāgamanaṃ su.vi. 2/245/233 3 ka. cakkuddesiteneva

--------------------------------------------------------------------------------------------- page162.

Tena vuttaṃ dakkhiṇasamuddaṃ ajjhogāhetvā .pe. Evarūpaṃ cakkaratanaṃ pātubhavatīti. Hatthiratanavaṇṇanā [258] Evaṃ pātubhūtacakkaratanassa panassa cakkavattino amaccā pakatimaṅgalahatthiṭṭhānaṃ sucibhūmibhāgaṃ kāretvā haricandanādīhi surabhigandhehi upalimpāpetvā heṭṭhā vicittavaṇṇasurabhikusumasamākiṇṇaṃ upari suvaṇṇatārakānaṃ antarantarā samosaritamanuññakusumadāmappaṭimaṇḍitavitānaṃ devavimānaṃ viya abhisaṅkharitvā "evarūpassa nāma deva hatthiratanassa āgamanaṃ cintethā"ti vadanti. So pubbe vuttanayeneva mahādānaṃ datvā sīlāni samādāya taṃ puññasampattiṃ āvajjanto nisīdati, athassa puññānubhāvacodito chaddantakulā vā uposathakulā taṃ sakkāravisesaṃ anubhavitukāmo taruṇaravimaṇḍalābhirattacaraṇagīvamukhappaṭimaṇḍita- visuddhasetasarīro sattappatiṭṭho susaṇṭhitaṅgapaccaṅgasanniveso vikasitarattapaduma- cārupokkharo iddhimā yogī viya vehāsaṃ gamanasamattho manosilācuṇṇarañjitapariyanto viya rajatapabbato hatthiseṭṭho tasmiṃ padese patiṭṭhāti. So chaddantakulā āgacchanto sabbakaniṭṭho āgacchati, uposathakulā sabbaseṭṭho. Pāḷiyaṃ pana "uposatho nāgarājā"icceva āgacchati. Svāyaṃ pūritacakkavattivattānaṃ cakkavattīnaṃ sutte 1- vuttanayeneva cintayantānaṃ āgacchati, na itaresaṃ. Sayameva pakatimaṅgalahatthiṭṭhānaṃ āgantvā maṅgalahatthiṃ apanetvā tattha tiṭṭhati. Tena vuttaṃ puna caparaṃ bhikkhave .pe. Nāgarājāti. Evaṃ pātubhūtaṃ pana taṃ hatthiratanaṃ disvā hatthigopakādayo haṭṭhatuṭṭhā vegena gantvā rañño ārocenti, rājā turitaturitaṃ āgantvā taṃ disvā pasannacitto "bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā"ti cintayanto hatthaṃ pasāreti. Atha so gharadhenuvacchako viya kaṇṇe olambetvā sūratabhāvaṃ 2- dassento rājānaṃ upasaṅkamati, rājā taṃ abhiruhitukāmo hoti. Athassa parijanā adhippāyaṃ ñatvā taṃ hatthiratanaṃ sovaṇṇaddhajaṃ sovaṇṇālaṅkāraṃ hemajālapaṭicchannaṃ @Footnote: 1 Ma. cakkavattisutte 2 Ma. mudutabhāvaṃ

--------------------------------------------------------------------------------------------- page163.

Katvā upanenti. Rājā taṃ anisīdāpetvāva 1- sattaratanamayāya nisseṇiyā abhiruyha ākāsaṃ gamananinnacitto hoti, tassa saha cittuppādeneva so hatthirājā rājahaṃso viya indanīlamaṇippabhājālanīlagaganatalaṃ abhilaṅghati, tato cakkacārikāya vuttanayeneva sakalarājaparisā. Iti sapariso rājā antopātarāseyeva sakalapaṭhaviṃ anusaṃyāyitvā rājadhāniṃ paccāgacchati, evaṃ mahiddhikaṃ cakkavattino hatthiratanaṃ hoti. Tena vuttaṃ disvāna rañño cakkavattissa .pe. Evarūpaṃ hatthiratanaṃ pātubhavatīti. Assaratanavaṇṇanā evaṃ pātubhūtahatthiratanassa pana cakkavattino parisā pakatimaṅgalaassaṭṭhānaṃ sucisamatalaṃ kāretvā alaṅkaritvā ca purimanayeneva rañño tassa āgamanacintanatthaṃ ussāhaṃ janenti. So purimanayeneva katadānasakkāro samādinnasīlova pāsādatale nisinno puññasampattiṃ samanussarati, athassa puññānubhāvacodito sindhavakulato vijjullatāvinaddhasaradakālasetavalāhakarāsisassiriko 2- rattapādo rattatuṇḍo candappabhāpuñjasadisasuddhasiniddhaghanasaṅghātasarīro kākagīvā viya ca indanīlamaṇi viya ca kāḷavaṇṇena sīsena samannāgatattā kākasīso suṭṭhu kappetvā ṭhapitehi viya muñjasadisehi saṇhavaṭṭaujugatigatehi kesehi samannāgatattā muñjakeso vehāsaṅgamo valāhako nāma assarājā āgantvā tasmiṃ ṭhāne patiṭṭhāti. Sesaṃ sabbaṃ hatthiratane vuttanayeneva veditabbaṃ. Evarūpaṃ assaratanaṃ sandhāya bhagavā puna caparantiādimāha. Maṇiratanavaṇṇanā evaṃ pātubhūtaassaratanassa pana rañño cakkavattissa catuhatthāyāmaṃ sakaṭanābhisamappamāṇaṃ ubhosu antesu kaṇṇikapariyantato viniggatasuparisuddha- muttākalāpehi dvīhi kañcanapadumehi alaṅkataṃ caturāsītimaṇisahassapparivāraṃ tārāgaṇaparivutassa puṇṇacandassa siriṃ paṭippharamānaṃ viya vepullapabbatato @Footnote: 1 Ma. asannisīdāpetvā, ka. sannisīdāpetvāva 2 Sī.,Ma....saradakāle...

--------------------------------------------------------------------------------------------- page164.

Maṇiratanaṃ āgacchati. Tassevaṃ āgatassa muttājālake ṭhapetvā veḷuparamparāya saṭṭhihatthappamāṇaṃ ākāsaṃ āropitassa rattibhāge samantā yojanappamāṇaṃ okāsaṃ ābhā pharati, yāya sabbo so okāso aruṇuggamanavelā viya sañjātāloko hoti. Tato kassakā kasikammaṃ, vāṇijā āpaṇugghāṭanaṃ, te te ca sippino taṃ taṃ kammantaṃ payojenti divāti maññamānā. Tena vuttaṃ puna caparaṃ bhikkhave .pe. Maṇiratanaṃ pātubhavatīti. Itthiratanavaṇṇanā evaṃ pātubhūtamaṇiratanassa pana rañño cakkavattissa visayasukhavisesakāraṇaṃ itthiratanaṃ pātubhavati. Maddarājakulato vā hissa aggamahesiṃ ānenti, uttarakuruto vā puññānubhāvena sayaṃ āgacchati. Avasesā panassā sampatti "puna caparaṃ bhikkhave rañño cakkavattissa itthiratanaṃ pātubhavati abhirūpā dassanīyā"tiādinā nayena pāḷiyaṃyeva āgatā. Tattha saṇṭhānapāripūriyā adhikaṃ rūpaṃ assāti abhirūpā. Dissamānā ca cakkhūni pīṇayati, tasmā aññaṃ kiccavikkhepaṃ hitvāpi daṭṭhabbāti dassanīyā. Dissamānā ca somanassavasena cittaṃ pasādetīti pāsādikā. Paramāyāti evaṃ pasādāvahattā uttamāya. Vaṇṇapokkharatāyāti vaṇṇasundaratāya. Samannāgatāti upetā. Abhirūpā vā yasmā nātidīghā nātirassā, dassanīyā yasmā nātikisā nātithūlā, pāsādikā yasmā nātikāḷikā naccodātā. Paramāya vaṇṇapokkharatāya samannāgatā yasmā atikkantā mānusaṃ vaṇṇaṃ appattā dibbavaṇṇaṃ. Manussānaṃ hi vaṇṇābhā bahi na niccharati, devānaṃ atidūraṃ niccharati, tassā pana dvādasahatthappamāṇaṃ padesaṃ sarīrābhā obhāseti. Nātidīghādīsu cassā paṭhamayugaḷena ārohasampatti, dutiyayugaḷena pariṇāhasamapatti, tatiyayugaḷena vaṇṇasampatti vuttā. Chahi vāpi etehi kāyavipattiyā abhāvo, atikkantā mānusaṃ vaṇṇanti iminā kāyasampatti vuttaṃ.

--------------------------------------------------------------------------------------------- page165.

Tūlapicuno vā kappāsapicuno vāti sappimaṇḍe pakkhipitvā ṭhapitassa satavihatassa tūlapicuno vā satavihatassa kappāsapicuno vā kāyasamphasso hoti. Sīteti rañño sītakāle. Uṇheti rañño uṇhakāle. Candanagandhoti niccakālameva supisitassa abhinavassa catujjātisamāyojitassa haricandanassa gandho kāyato vāyati. Uppalagandhoti hasitakathitakālesu mukhato nikkhanto taṅkhaṇaṃ vikasitasseva nīluppalassa atisurabhigandho vāyati. Evaṃ rūpasamphassagandhasampattiyuttāya 1- panassā sarīrasampattiyā anurūpaṃ ācāraṃ dassetuṃ taṃ kho panātiādi vuttaṃ. Tattha rājānaṃ disvā nisinnāsanato aggidaḍḍhā viya paṭhamameva uṭṭhātīti pubbuṭṭhāyinī. Tasmiṃ nisinne tassa rañño tālavaṇṭena vījanādikiccaṃ katvā pacchā nipatati nisīdatīti pacchānipātinī. Kiṃ karomi devāti tassa kiṃkāraṃ paṭissāvetīti kiṃkārapaṭissāvinī. Rañño manāpameva carati karotīti manāpacārinī. Yaṃ rañño piyaṃ, tadeva vadatīti piyavādinī. Idāni svāssā ācāro bhāvasuddhiyā eva, na sāṭheyyenāti dassetuṃ taṃ kho panātiādimāha. Tattha no aticaratīti na atikkamitvā carati, aññaṃ purisaṃ cittenapi na patthetīti vuttaṃ hoti. Tattha ye tassā ādimhi "abhirūpā"tiādayo ante "pubbuṭṭhāyinī"tiādayo guṇā vuttā, te pakatiguṇā eva. "atikkantā mānusaṃ vaṇṇan"tiādayo pana cakkavattino puññaṃ upanissāya cakkaratanapātubhāvato paṭṭhāya purimakammānubhāvena nibbattantīti veditabbā. Abhirūpatādikāpi vā cakkaratanapātubhāvato paṭṭhāya sabbākāraparipūrā jātā. Tenāha evarūpaṃ itthiratanaṃ pātubhavatīti. Gahapatiratanavaṇṇanā evaṃ pātubhūtaitthiratanassa pana rañño cakkavattissa dhanakaraṇīyānaṃ kiccānaṃ yathāsukhappavattanatthaṃ gahapatiratanaṃ pātubhavati. So pakatiyāva mahābhogo @Footnote: 1 Sī. evarūpa...

--------------------------------------------------------------------------------------------- page166.

Mahābhogakule jāto rañño dhanarāsivaḍḍhako seṭṭhī gahapati hoti. Cakkaratanānubhāvasahitaṃ panassa kammavipākajaṃ dibbacakkhu pātubhavati, yena antopaṭhaviyaṃ yojanabbhantare nidhiṃ passati. So taṃ sampattiṃ disvā tuṭṭhahadayo gantvā rājānaṃ dhanena pavāretvā sabbāni dhanakaraṇīyāni sampādeti. Tena vuttaṃ puna caparaṃ bhikkhave .pe. Evarūpaṃ gahapatiratanaṃ pātubhavatīti pariṇāyakaratanavaṇṇanā evaṃ pātubhūtagahapatiratanassa pana rañño cakkavattissa sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ pātubhavati. So rañño jeṭṭhaputtova hoti, pakatiyā eva paṇḍito byatto medhāvī, rañño puññānubhāvaṃ nissāya panassa attano kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya rājaparisāya cittavāraṃ 1- ñatvā rañño ahite hite ca vavatthapetuṃ samattho hoti. Sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ sabbakiccānusārena 2- pavāreti. Tena vuttaṃ puna caparaṃ .pe. Pariṇāyakaratanaṃ pātubhavatīti. Tattha ṭhapetabbaṃ ṭhapetunti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ. [259] Samavepākiniyātiādi heṭṭhā vuttameva. [260] Kaṭaggahenāti jayaggāhena. Mahantaṃ bhogakkhandhanti ekappahāreneva dve vā tīṇi vā satasahassāni. Kevalā paripūrā paṇḍitabhūmīti paṇḍito tīṇi sucaritāni pūretvā sagge nibbattati, tato manussalokaṃ āgacchanto kularūpabhogasampattiyaṃ nibbattati, tattha ṭhito tīṇi ca sucaritāni pūretvā puna sagge nibbattatīti ayaṃ sakalā paripuṇṇā paṇḍitabhūmi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya bālapaṇḍitasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. cittacāraṃ 2 cha. sabbakiccānusāsanena


             The Pali Atthakatha in Roman Book 10 page 152-166. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3876&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3876&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=467              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=6312              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=6209              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=6209              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]