ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       9. Bālapaṇḍitasuttavaṇṇanā
     [246] Evamme sutanti bālapaṇḍitasuttaṃ. Tattha bālalakkhaṇānīti
bālo ayanti etehi lakkhiyati ñāyatīti bālalakkhaṇāni. Tāneva tassa
sañjānanakāraṇānīti bālanimittāni. Bālassa apadānānīti bālāpadānāni.
Duccintitacintīti cintayanto abhijjhābyāpādamicchādassanavasena duccintitameva
cinteti. Dubbhāsitabhāsīti bhāsamānopi musāvādādibhedaṃ dubbhāsitameva bhāsati.
Dukkaṭakammakārīti karontopi pāṇātipātādirasena dukkaṭakammameva karoti. Tatra
ceti yattha nisinno, tassaṃ parisati. Tajjaṃ tassāruppanti tajjātikaṃ
tadanucchavikaṃ, pañcannaṃ verānaṃ diṭṭhadhammikasamparāyikaādīnavappaṭisaṃyuttanti
adhippāyo. Tatrāti tāya kathāya kacchamānāya. Bālantiādīni sāmiatthe
upayogavacanaṃ.
     [248] Olambantīti upaṭṭhahanti. Sesapadadvayaṃ tasseva vevacanaṃ.
Olambanādiākārena hi tāni upaṭṭhahanti, tasmā evaṃ vuttaṃ. Paṭhaviyā
olambantīti paṭhavitale pattharanti. Sesapadadvayaṃ tasseva vevacanaṃ.
Pattharaṇākāroyeva hesa. Tatra bhikkhave bālassāti tasmiṃ upaṭṭhānākāre āpāthagate
bālassa evaṃ hoti.
@Footnote: 1 Sī., ka. caritāpadānānīti
     [249] Etadavocāti anusandhikusalo bhikkhu "nirayassa upamā kātuṃ
na sakkā"ti na bhagavā vadati, "na sukarā"ti pana vadati, na sukaraṃ pana
sakkā hoti kātuṃ, handāhaṃ dasabalaṃ upamaṃ kārāpemīti cintetvā etaṃ
"sakkā bhante"ti vacanaṃ avoca. Haneyyunti vinivijjhitvā gamanavasena yathā
ekasmiṃ ṭhāne dve pahārā nipatanti, evaṃ haneyyuṃ. Tenassa dve
vaṇamukhasatāni honti. Ito uttaripi eseva nayo.
     [250] Pāṇimattanti antomuṭṭhiyaṃ saṇṭhahanamattaṃ. 1- Saṅkhampi na
upetīti gaṇanamattampi na gacchati. Kalabhāgampīti satimaṃ kalaṃ sahassimaṃ kalaṃ
satasahassimaṃ vā kalaṃ upagacchatītipi vattabbataṃ na upeti. Upanidhampīti
upanikkhepanamattampi na upeti, olokentassa olokitamattampi natthi.
Tattaṃ ayokhilanti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapaṭhaviyā uttānakaṃ
nipajjāpetvā tassa dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā
vāmahatthādīsu. Yathā ca uttānakaṃ nipajjāpetvā, evaṃ urenapi dakkhiṇapassenapi
vāmapassenapi nipajjāpetvā taṃ kammakāraṇaṃ karontiyeva. Saṃvesetvāti
sampajjalitāya lohapaṭhaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhīti mahatīhi
gehassa ekapakkhachadanamattāhi kuṭhārīhi tacchanti. Lohitaṃ nadī hutvā sandati,
lohapaṭhavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhanti. Mahādukkhaṃ uppajjati,
tacchantā pana suttāhataṃ karitvā dārū viya aṭṭhaṃsampi chaḷaṃsampi karonti.
Vāsīhīti mahāsuppappamāṇāhi vāsīhi. Tāhi tacchantā tacato yāva aṭṭhīni
saṇikaṃ tacchanti, tacchitaṃ tacchitaṃ paṭipākatikaṃ hoti. Rathe yojetvāti saddhiṃ
yugayottapañcaracakkakubbarapācanehi sabbato sampajjalite rathe yojetvā.
Mahantanti mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi
pothentā āropenti. Sakimpi uddhanti supakkuthitāya ukkhaliyā pakkhittataṇḍulā
viya uddhaṃ adho tiriyañca gacchati.
@Footnote: 1 cha.Ma. ṭhapanamattaṃ
     Bhāgaso mitoti bhāge ṭhapetvā ṭhapetvā vibhatto. Pariyantoti
parikkhitto. Ayasāti upari ayapaṭṭena chādito.
     Samantā yojanasataṃ pharitvā tiṭṭhatīti evaṃ pharitvā tiṭṭhati, yathā
samantā yojanasate ṭhāne ṭhatvā olokentassa akkhīni yakamagoḷakā viya
nikkhamanti.
     Na sukarā akkhānena pāpuṇitunti nirayo nāma evampi dukkho
evampi dukkhoti vassasataṃ vassasahassaṃ kathentenāpi matthakaṃ pāpetvā kathetuṃ
na sukarāti attho.
     [251] Dantullehakanti dantehi ullehitvā, 1- luñcitvāti vuttaṃ
hoti. Rasādoti  rasagedhena paribhuttaraso.
     [252] Aññamaññakhādikāti aññamaññakhādanaṃ.
     Dubbaṇṇoti durūPo. Duddasikoti dārakānaṃ bhayāpanatthaṃ katayakkho viya
duddaso. Okoṭimakoti lakuṇḍako paviṭṭhagīvo mahodaro. Kāṇoti ekakkhikāṇo
vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā. Pakkhahatoti 2- pīṭhasappi. So
kāyenāti idamassa dukkhānupabandhadassanatthaṃ āraddhaṃ.
     Kaliggahenāti parājayena. Adhibandhaṃ nigaccheyyāti yasmā bahuṃ jito
sabbasāpateyyampissa nappahoti, tasmā attanāpi bandhaṃ nigaccheyya. 3- Kevalā
paripūrā bālabhūmīti bālo tīṇi duccaritāni pūretvā niraye nibbattati, tattha
pakkāvasesena manussattaṃ  āgato pañcasu nīcakulesu nibbattitvā puna tīṇi
duccaritāni pūretvā niraye nibbattatīti ayaṃ sakalā paripuṇṇā bālabhūmi.
     [253] Paṇḍitalakkhaṇānītiādi vuttānusāreneva veditabbaṃ.
Sucintitacintītiādīni cettha manosucaritādīnaṃ vasena yojetabbāni.
                           Cakkaratanavaṇṇanā
     [256] Sīsaṃnhātassāti sīsena saddhiṃ gandhodakena nhātassa.
Uposathikassāti samādinnauposathaṅgassa. Uparipāsādavaragatassāti pāsādavarassa
@Footnote: 1 Ma. ullihitvā   2 Ma. pakkhapādoti     3 Ma. attanopi bandhanaṃ gaccheyya
Upari gatassa. Subhojanaṃ bhuñjitvā pāsādavarassa upari mahātale sirīgabbhaṃ
pavisitvā sīlāni āvajjantassa. Tadā kira rājā pātova satasahassaṃ
vissajjetvā mahādānaṃ datvā punapi soḷasahi gandhodakaghaṭehi sīsaṃ nhāyitvā
katapātarāso suddhaṃ uttarāsaṅgaṃ ekaṃsaṃ katvā upari pāsādassa sirīsayane
pallaṅkaṃ ābhujitvā nisinno attano dānamayapuññasamudayaṃ āvajjetvā
nisīdati, ayaṃ sabbacakkavattīnaṃ dhammatā.
     Tesaṃ taṃ āvajjantānaṃyeva vuttappakārapuññakammapaccayaṃ utusamuṭṭhānaṃ
nīlamaṇisaṅghāṭasadisaṃ pācīnasamuddajalatalaṃ chindamānaṃ viya ākāsaṃ alaṃ kurumānaṃ 1-
viya dibbaṃ cakkaratanaṃ pātubhavati. Tayidaṃ dibbānubhāvayuttattā dibbanti vuttaṃ.
Sahassaṃ assa arānanti sahassāraṃ. Saha nemiyā saha nābhiyā cāti sanemikaṃ
sanābhikaṃ. Sabbehi ākārehi paripūranti sabbākāraparipūraṃ.
     Tattha cakkaṃ ca taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Yāya pana taṃ
nābhiyā "sanābhikan"ti vuttaṃ, sā indanīlamaṇimayā hoti. Majjhe panassā
rajatamayā panāḷi, yāya suddhasiniddhadantapantiyā hasamānaṃ viya virocati. Majjhe
chiddena viya candamaṇḍalena ubhosupi bāhirantesu rajatapaṭṭena kataparikkhepo
hoti. Tesu panassā nābhipanāḷiparikkhepapaṭṭesu yuttaṭṭhāne paricchedalekhā
suvibhattāva hutvā paññāyanti. Ayaṃ tāvassa nābhiyā sabbākāraparipūratā.
     Yehi pana taṃ arehi "sahassāran"ti vuttaṃ, te sattaratanamayā
sūriyarasmiyo viya pabhāsampannā honti. Tesampi ghaṭamaṇikaparicchedalekhādīni
suvibhattāneva paññāyanti. Ayamassa arānaṃ sabbākāraparipūratā.
     Yāya pana taṃ nemiyā saha "sanemikan"ti  vuttaṃ, sā bālasūriyarasmikalāpasiriṃ
avahasamānā viya surattasuddhasiniddhapavāḷamayā hoti. Sandhīsu panassā
sañjhārāgasassirikarattajambonadapaṭṭā vaṭṭaparicchedalekhā ca suvibhattā
paññāyanti. Ayamassa nemiyā sabbākāraparipūratā.
@Footnote: 1 Ma. alaṃ karamānaṃ
     Nemimaṇḍalapiṭṭhiyaṃ panassa  dasannaṃ dasannaṃ arānamantare dhamanavaṃso
viya anto susiro chiddamaṇḍalacitto vātagāhī pavāḷadaṇḍo hoti, yassa
vātena paharitassa sukusalasamannāhatassa pañcaṅgikassa tūriyassa viya saddo vaggu
ca rajanīyo ca kamaṇīyo hoti. Tassa kho pana pavāḷadaṇḍassa upari setacchattaṃ,
ubhosu passesu samosaritakusumadāmapantiyoti evaṃ samosaritakusumadāmapantisatadvaya-
parivārena setacchattasatadhārinā pavāḷadaṇḍasatena samupasobhitanemiparikkhepassa
dvinnampi nābhipanāḷīnaṃ anto dve sīhamukhāni honti, yehi tālakkhandhappamāṇā
puṇṇacandakiraṇakalāpasassirikā taruṇaravisamānarattakambalageṇḍukapariyantā
ākāsagaṅgāgatisobhaṃ abhibhavamānā viya dve muttakalāpā olambanti, yehi
cakkaratanena saddhiṃ ākāse samparivattamānehi tīṇi cakkāni ekato parivattantāni
viya khāyanti. Ayamassa sabbaso sabbākāraparipūratā.
     Taṃ panetaṃ evaṃ sabbākāraparipūraṃ pakatiyā sāyamāsabhattaṃ bhuñjitvā
attano attano gharadvāre paññattāsanesu nisīditvā pavattakathāsallāpesu
manussesu vīthicatukkādīsu kīḷamāne dārakajane nātiuccena nātinīcena
vanasaṇḍamatthakāsannena ākāsappadesena upasobhayamānaṃ viya rukkhasākhaggāni,
dvādasayojanato paṭṭhāya suyyamānena  madhurassarena sattānaṃ sotāni
odhāpayamānaṃ yojanato paṭṭhāya nānappabhāsamudayasamujjalena vaṇṇena nayanāni
samākaḍḍhantaṃ rañño cakkavattissa puññānubhāvaṃ ugghosayantaṃ viya rājadhāniabhimukhaṃ
āgacchati.
     Atha tassa cakkaratanassa saddassavaneneva "kuto nu kho, kassa
nu kho ayaṃ saddo"ti āvajjitahadayānaṃ puratthimadisaṃ olokayamānānaṃ tesaṃ
manussānaṃ aññataro aññataraṃ evamāha "passa bho acchariyaṃ, ayaṃ puṇṇacando
pubbe 1- eko uggacchati, ajja pana dutiyo uggato, etaṃ hi rājahaṃsamithunaṃ
viya puṇṇacandamithunaṃ pubbāpariyena gaganatalaṃ abhilaṅghatī"ti. Tamañño āha
"kiṃ kathesi samma kahaṃ nāma tayā dve puṇṇacandā ekato uggacchantā
@Footnote: 1 ka. sabbadā
Diṭṭhapubbā, nanu esa tapanīyaraṃsidhāro piñjarakiraṇo divākaro uggato"ti.
Tamañño sitaṃ katvā evamāha "kiṃ ummattosi, nanu kho idānimeva
divākaro atthaṅgato, so kathaṃ imaṃ puṇṇacandaṃ anubandhamāno uggacchissati,
addhā panetaṃ anekaratanappabhāsamujjalaṃ ekassa puññavato vimānaṃ bhavissatī"ti.
Te sabbepi apasādayantā 1- aññe evamāhaṃsu "kiṃ bahuṃ vippalapatha, nevesa
puṇṇacando, na sūriyo na devavimānaṃ. Nahetesaṃ  evarūpā sirisampatti atthi,
cakkaratanena panetena bhavitabban"ti.
     Evaṃ pavattasallāpasseva tassa janassa candamaṇḍalaṃ ohāya taṃ
cakkaratanaṃ abhimukhaṃ hoti. Tato tehi "kassa nu kho idaṃ nibbattan"ti vutte
bhavanti vattāro "na kassaci aññassa, 2- nanu amhākaṃ rājā
pūritacakkavattivatto, tassetaṃ nibbattan"ti. Atha so ca mahājano, yo ca añño
passati, sabbo cakkaratanameva anugacchati. Tampi cakkaratanaṃ raññoyeva atthāya
attano āgatabhāvaṃ ñāpetukāmaṃ viya sattakkhattuṃ pākāramatthakeneva nagaraṃ
anusaṃyāyitvā rañño antepuraṃ padakkhiṇaṃ katvā antepurassa
uttarasīhapañjaraāsanne 3- ṭhāne yathā gandhapupphādīhi sukhena sakkā
hoti pūjetuṃ, evaṃ akkhāhataṃ viya tiṭṭhati.
     Evaṃ ṭhitassa panassa vātapānacchiddādīhi pavisitvā nānāvirāga-
ratanappabhāsamujjalaṃ antopāsādaṃ alaṃ kurumānaṃ pabhāsamūhaṃ disvā dassanatthāya
sañjātābhilāso rājā hoti. Parijanopissa piyavacanapābhatena āgantvā
tamatthaṃ nivedeti. Atha rājā balavapītipāmojjaphuṭṭhasarīro pallaṅkaṃ mocetvā
uṭṭhāyāsanā sīhapañjarasamīpaṃ gantvā taṃ cakkaratanaṃ disvā "sutaṃ kho
pana metan"tiādikaṃ cintanaṃ cintesi. 4- Tena vuttaṃ  "disvāna rañño
khattiyassa .pe. Assaṃ nu kho ahaṃ rājā cakkavattī"ti. Tattha so
hoti rājā cakkavattīti kittāvatā cakkavattī hoti? ekaṅguladvaṅgulamattampi
cakkaratane ākāsaṃ abbhuggantvā pavattate. 5-
@Footnote: 1 Ma. avahasantā  2 Sī.,Ma. kassaññassa   3 ka....sadise    4 ka. taṃ cintayati
@5 ka. pavatteti
     Idāni tassa pattāpanatthaṃ 1- yaṃ kātabbaṃ, taṃ 2- dassento atha kho
bhikkhavetiādimāha. Tattha uṭṭhāyāsanāti nisinnāsanato uṭṭhahitvā
cakkaratanasamīpaṃ āgantvā. Bhiṅgāraṃ gahetvāti hatthisoṇḍasadisapanāḷiṃ
suvaṇṇabhiṅgāraṃ ukkhipitvā vāmena hatthena udakaṃ gahetvā. Pavattatu bhavaṃ
cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratananti. Anvadeva rājā cakkavattī saddhiṃ
caturaṅginiyā senāyāti sabbacakkavattīnaṃ hi udakena abhisiñcitvā "abhivijānātu
bhavaṃ cakkaratanan"ti vacanasamanantarameva vehāsaṃ abbhuggantvā cakkaratanaṃ
pavattati, yassa pavattisamakālameva so rājā cakkavattī nāma hoti.
     Pavatte pana cakkaratane taṃ anubandhamānova rājā cakkavattī yānavaraṃ
āruyha vehāsaṃ abbhuggacchati. Athassa chattacāmarādihattho 3- parijano ceva
antepurajano ca. Tato nānappakārakañcukakavacādisannāhavibhūsitena
vividhābharaṇappabhāsamujjalitena 4- dhajapaṭākapaṭimaṇḍitena attano balakāyena 5- saddhiṃ
uparājasenāpatippabhūtayopi vehāsaṃ abbhuggantvā rājānameva parivārenti.
Rājayuttā pana janasaṅgahatthaṃ nagaravīthīsu bheriyo carāpenti "tātā amhākaṃ
rañño nibbattaṃ cakkaratanaṃ 6- attano attano vibhavānurūpena maṇḍitapasādhitā
sannipatathā"ti. Mahājano pana pakatiyā cakkaratanasaddeneva sabbakiccāni
pahāya gandhapupphādīni ādāya sannipatitova, sopi sabbo vehāsaṃ abbhugganatvā
rājānameva parivāreti. Yassa yassa hi raññā saddhiṃ gantukāmatā uppajjati.
So so ākāsagato hoti. Evaṃ dvādasayojanāyāmavitthārā parisā hoti.
Tattha ekapurisopi chinnabhinnasarīro vā kiliṭṭhavattho vā natthi. Suciparivāro
hi rājā cakkavatti. Cakkavattiparisā nāma vijjādharaparisā 7- viya ākāse
gacchamānā indanīlamaṇitale vippakiṇṇaratanasadisā hoti. Tena vuttaṃ "anvadeva
rājā cakkavattī saddhiṃ caturaṅginiyā senāyā"ti.
@Footnote: 1 ka. pattavidhāne   2 Ma. pavattividhāne kātabbaṃ    3 Ma. chattacāmarihattho
@4 Ma. vividhasaṃhāra...   5 Ma. kāyālaṅkārena    6 cha.Ma. cakkaratanaṃ nibbattaṃ
@7 vijjādharapurisā, su.vi. 2/244/230
     Tampi cakkaratanaṃ rukkhaggānaṃ uparūpari nātiuccena gaganappadesena
pavattati, yathā rukkhānaṃ pupphaphalapallavehi atthikā tāni sukhena gahetuṃ
sakkonti, bhūmiyaṃ ṭhitā "esa rājā, esa uparājā, esa senāpatī"ti
sallakkhetuṃ sakkonti. Ṭhānādīsupi iriyāpathesu yo yena icchati, so teneva
gacchati. Cittakammādisippapasutā cettha attano attano kiccaṃ karontāyeva
gacchanti. Yatheva hi bhūmiyaṃ, tathā nesaṃ sabbakiccāni ākāse ijjhanti. Evaṃ
cakkavattiparisaṃ gahetvā taṃ cakkaratanaṃ vāmapassena sineruṃ pahāya samuddassa
uparibhāgena aṭṭhayojanasahassappamāṇaṃ pubbavidehaṃ gacchati.
     Tattha yo vinibbedhena dvādasayojanāya parikkhepato chattiṃsayojanaparisāya
sannivesakkhamo sulabhāhārūpakaraṇo chāyūdakasampanno sucisamatalo ramaṇīyo
bhūmibhāgo, tassa uparibhāge taṃ cakkaratanaṃ ākāse akkhāhataṃ viya tiṭṭhati.
Atha tena saññāṇena so mahājano otaritvā yathāruci nhānabhojanādīni
sabbakiccāni karonto vāsaṃ kappeti, tena vuttaṃ "yasmiṃ kho pana bhikkhave
padese taṃ cakkaratanaṃ patiṭṭhāti, tattha rājā cakkavattī vāsaṃ upeti saddhiṃ
caturaṅginiyā senāyā"ti.
     Evaṃ vāsaṃ upagate cakkavattimhi ye tattha rājāno, te "paracakkaṃ
āgatan"ti sutvāpi na balakāyaṃ sannipātetvā yuddhasajjā honti.
Cakkaratanassa hi uppattisamanantarameva natthi so satto nāma, yo
paccatthikasaññāya rājānaṃ ārabbha āvudhaṃ ukkhipituṃ visaheyya. Ayaṃ ānubhāvo
cakkaratanassa.
              Cakkānubhāvena hi tassa rañño
              arī asesā damathaṃ upenti
              arindamaṃ nāma narādhipassa
              teneva taṃ vuccati tassa cakkaṃ.
     Tasmā sabbepi te rājāno attano attano rajjasirivibhavānurūpaṃ
pābhataṃ 1- gahetvā taṃ rājānaṃ ārabbha 2- upagamma onatasirā 3- attano
@Footnote: 1 ka. vibhavaṃ       2 cha.Ma. ayaṃ pāṭho na dissati   3 Sī. paṇatasirā
Moḷiyamaṇippabhābhisekenassa pādapūjaṃ karontā "ehi kho mahārājā"tiādīhi
vacanehi tassa kiṅkārappaṭissāvitaṃ āpajjanti. Tena vuttaṃ ye kho pana
bhikkhave puratthimāya anusāsa mahārājāti.
     Tattha svāgatanti suāgamanaṃ. Ekasmiṃ hi āgate socanti, gate nandanti.
Ekasmiṃ āgate nandanti, gate socanti. Tādiso tvaṃ āgatanandano
gamanasocano, tasmā tava āgamanaṃ suāgamananti vuttaṃ hoti. Evaṃ vutte pana
cakkavattī nāpi "ettakaṃ nāma me anuvassaṃ baliṃ upakappethā"ti vadati, nāpi
aññassa bhogaṃ acchinditvā aññassa deti. Attano pana dhammarājabhāvassa
anurūpāya paññāya pāṇātipātādīni upaparikkhitvā pemanīyena mañjunā sarena
"passatha tātā, pāṇātipāto nāmesa āsevito bhāvito bahulīkato nirayasaṃvattaniko
hotī"tiādinā nayena dhammaṃ desetvā "pāṇo na hantabbo"tiādikaṃ
ovādaṃ deti. Tena vuttaṃ rājā cakkavattī evamāha pāṇo na hantabbo
.pe. Yathābhuttañca bhuñjathāti
     kiṃ pana sabbepi rañño imaṃ ovādaṃ gaṇhantīti. Buddhassāpi tāva
sabbe na gaṇhanti, rañño kiṃ gaṇhissanti. Tasmā ye paṇḍitā vibhāvino,
te gaṇhanti. Sabbe pana anuyantā bhavanti. Tasmā "ye kho pana
bhikkhave"tiādimāha.
     Atha taṃ cakkaratanaṃ evaṃ pubbavidehavāsīnaṃ ovāde dinne katapātarāse 1-
cakkavattibalena vehāsaṃ abbhuggantvā puratthimaṃ samuddaṃ ajjhogāhati. Yathā
yathā ca taṃ ajjhogāhati, tathā tathā agadagandhaṃ ghāyitvā saṅkhittaphaṇo
nāgarājā viya saṅkhittaūmivipphāraṃ hutvā ogacchamānaṃ mahāsamuddasalilaṃ
yojanamattaṃ ogantvā antosamudde veḷuriyabhitti viya tiṭṭhati. Taṃkhaṇaññeva
ca tassa rañño puññasiriṃ daṭṭhukāmāni viya mahāsamuddatale vippakiṇṇāni
nānāratanāni tato tato āgantvā taṃ desaṃ pūrayanti. Atha sā rājaparisā
taṃ nānāratanaparipūraṃ mahāsamuddatalaṃ disvā yathāruci ucchaṅgādīhi ādiyati,
@Footnote: 1 Sī.,Ma. katapātarāso
Yathāruci ādinnaratanāya pana parisāya taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne
ca tasmiṃ parisā purato 1- hoti, majjhe rājā, ante cakkaratanaṃ. Tampi
jalanidhijalaṃ palobhayamānamiva cakkaratanasiriyā, asahamānamiva ca tena viyogaṃ,
nemimaṇḍalapariyantaṃ atihanantaṃ nirantarameva upagacchati.
     [257] Evaṃ rājā cakkavattī puratthimasamuddapariyantaṃ pubbavidehaṃ
abhivijinitvā dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratanadesitena
maggena dakkhiṇasamuddābhimukho gacchati. Tena vuttaṃ atha kho taṃ bhikkhave cakkaratanaṃ
puratthimasamuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattatīti. Evaṃ
pavattamānassa pana tassa parivattanavidhānaṃ senāsanniveso paṭirājagamanaṃ 2- tesaṃ
anusāsanippadānaṃ dakkhiṇasamuddaṃ ajjhogāhanaṃ samuddasalilassa ogacchanaṃ
ratanādānanti sabbaṃ purimanayeneva veditabbaṃ.
     Vijinitvā pana taṃ dasasahassayojanappamāṇaṃ jambudīpaṃ dakkhiṇasamuddatopi
paccuttaritvā sattayojanasahassappamāṇaṃ amaragoyānaṃ vijetuṃ pubbe vuttanayeneva
gantvā tampi samuddapariyantaṃ tatheva abhivijinitvā pacchimasamuddatopi
paccuttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā tampi
samuddapariyantaṃ tatheva abhivijiya uttarasamuddatopi paccuttarati.
     Ettāvatā raññā cakkavattinā cāturantāya paṭhaviyā ādhipaccaṃ adhigataṃ
hoti. So evaṃ vijitavijayo attano rajjasirisampattidassanatthaṃ sapariso uddhaṃ
gaganatalaṃ abhilaṅghitvā suvikasitapadumuppalapuṇḍarīkavanavicitte cattāro jātassare
viya pañcasatapañcasataparittadīpaparivāre cattāro mahādīpe oloketvā
cakkaratanadesiteneva 3- maggena yathānukkamaṃ attano rājadhānimeva paccāgacchati.
Atha taṃ cakkaratanaṃ antepuradvāraṃ sobhayamānaṃ viya hutvā tiṭṭhati.
     Evaṃ patiṭṭhite pana tasmiṃ  cakkaratane rājantepure ukkāhi vā
dīpikāhi vā kiñci karaṇīyaṃ na hoti, cakkaratanobhāsoyeva rattiṃ andhakāraṃ
vidhamati. Ye ca pana rattiṃ andhakāratthikā honti, tesaṃ andhakārameva hoti.
@Footnote: 1 cha.Ma. aggato   2 paṭirājāgamanaṃ su.vi. 2/245/233  3 ka. cakkuddesiteneva
Tena vuttaṃ dakkhiṇasamuddaṃ ajjhogāhetvā .pe. Evarūpaṃ cakkaratanaṃ
pātubhavatīti.
                           Hatthiratanavaṇṇanā
     [258] Evaṃ pātubhūtacakkaratanassa panassa cakkavattino amaccā
pakatimaṅgalahatthiṭṭhānaṃ sucibhūmibhāgaṃ kāretvā haricandanādīhi surabhigandhehi
upalimpāpetvā heṭṭhā vicittavaṇṇasurabhikusumasamākiṇṇaṃ upari suvaṇṇatārakānaṃ
antarantarā samosaritamanuññakusumadāmappaṭimaṇḍitavitānaṃ devavimānaṃ viya
abhisaṅkharitvā "evarūpassa nāma deva hatthiratanassa āgamanaṃ cintethā"ti vadanti.
So pubbe vuttanayeneva mahādānaṃ datvā sīlāni samādāya taṃ puññasampattiṃ
āvajjanto nisīdati, athassa puññānubhāvacodito  chaddantakulā vā uposathakulā
taṃ sakkāravisesaṃ anubhavitukāmo taruṇaravimaṇḍalābhirattacaraṇagīvamukhappaṭimaṇḍita-
visuddhasetasarīro sattappatiṭṭho susaṇṭhitaṅgapaccaṅgasanniveso  vikasitarattapaduma-
cārupokkharo iddhimā yogī viya vehāsaṃ gamanasamattho manosilācuṇṇarañjitapariyanto
viya rajatapabbato hatthiseṭṭho tasmiṃ padese patiṭṭhāti. So chaddantakulā
āgacchanto sabbakaniṭṭho āgacchati, uposathakulā sabbaseṭṭho. Pāḷiyaṃ  pana
"uposatho nāgarājā"icceva āgacchati. Svāyaṃ pūritacakkavattivattānaṃ cakkavattīnaṃ
sutte 1- vuttanayeneva cintayantānaṃ āgacchati, na itaresaṃ. Sayameva
pakatimaṅgalahatthiṭṭhānaṃ āgantvā maṅgalahatthiṃ apanetvā tattha tiṭṭhati. Tena
vuttaṃ puna caparaṃ bhikkhave  .pe. Nāgarājāti.
     Evaṃ pātubhūtaṃ pana taṃ hatthiratanaṃ disvā hatthigopakādayo haṭṭhatuṭṭhā
vegena gantvā rañño ārocenti, rājā turitaturitaṃ āgantvā taṃ disvā
pasannacitto "bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā"ti cintayanto
hatthaṃ pasāreti. Atha so gharadhenuvacchako viya kaṇṇe olambetvā sūratabhāvaṃ 2-
dassento rājānaṃ upasaṅkamati, rājā taṃ abhiruhitukāmo hoti. Athassa parijanā
adhippāyaṃ ñatvā taṃ hatthiratanaṃ sovaṇṇaddhajaṃ sovaṇṇālaṅkāraṃ hemajālapaṭicchannaṃ
@Footnote: 1 Ma. cakkavattisutte   2 Ma. mudutabhāvaṃ
Katvā upanenti. Rājā taṃ anisīdāpetvāva 1- sattaratanamayāya nisseṇiyā
abhiruyha ākāsaṃ gamananinnacitto hoti, tassa saha cittuppādeneva so
hatthirājā rājahaṃso viya indanīlamaṇippabhājālanīlagaganatalaṃ abhilaṅghati, tato
cakkacārikāya vuttanayeneva sakalarājaparisā. Iti sapariso rājā antopātarāseyeva
sakalapaṭhaviṃ anusaṃyāyitvā rājadhāniṃ paccāgacchati, evaṃ mahiddhikaṃ cakkavattino
hatthiratanaṃ hoti. Tena vuttaṃ disvāna rañño cakkavattissa .pe. Evarūpaṃ
hatthiratanaṃ pātubhavatīti.
                           Assaratanavaṇṇanā
     evaṃ pātubhūtahatthiratanassa pana cakkavattino parisā pakatimaṅgalaassaṭṭhānaṃ
sucisamatalaṃ kāretvā alaṅkaritvā ca purimanayeneva rañño tassa
āgamanacintanatthaṃ ussāhaṃ janenti. So purimanayeneva katadānasakkāro
samādinnasīlova pāsādatale nisinno puññasampattiṃ samanussarati, athassa
puññānubhāvacodito sindhavakulato vijjullatāvinaddhasaradakālasetavalāhakarāsisassiriko 2-
rattapādo rattatuṇḍo candappabhāpuñjasadisasuddhasiniddhaghanasaṅghātasarīro kākagīvā
viya ca indanīlamaṇi viya ca kāḷavaṇṇena sīsena samannāgatattā kākasīso
suṭṭhu kappetvā ṭhapitehi viya muñjasadisehi saṇhavaṭṭaujugatigatehi kesehi
samannāgatattā muñjakeso vehāsaṅgamo valāhako nāma assarājā
āgantvā tasmiṃ ṭhāne patiṭṭhāti. Sesaṃ sabbaṃ hatthiratane vuttanayeneva
veditabbaṃ. Evarūpaṃ assaratanaṃ sandhāya bhagavā puna caparantiādimāha.
                           Maṇiratanavaṇṇanā
     evaṃ pātubhūtaassaratanassa pana rañño cakkavattissa catuhatthāyāmaṃ
sakaṭanābhisamappamāṇaṃ ubhosu antesu kaṇṇikapariyantato viniggatasuparisuddha-
muttākalāpehi dvīhi kañcanapadumehi alaṅkataṃ caturāsītimaṇisahassapparivāraṃ
tārāgaṇaparivutassa puṇṇacandassa siriṃ paṭippharamānaṃ viya vepullapabbatato
@Footnote: 1 Ma. asannisīdāpetvā, ka. sannisīdāpetvāva    2 Sī.,Ma....saradakāle...
Maṇiratanaṃ āgacchati. Tassevaṃ āgatassa muttājālake ṭhapetvā veḷuparamparāya
saṭṭhihatthappamāṇaṃ ākāsaṃ āropitassa rattibhāge samantā yojanappamāṇaṃ
okāsaṃ ābhā pharati, yāya sabbo so okāso aruṇuggamanavelā viya
sañjātāloko hoti. Tato kassakā kasikammaṃ, vāṇijā āpaṇugghāṭanaṃ, te
te ca sippino taṃ taṃ kammantaṃ payojenti divāti maññamānā. Tena vuttaṃ
puna caparaṃ bhikkhave .pe. Maṇiratanaṃ pātubhavatīti.
                           Itthiratanavaṇṇanā
     evaṃ pātubhūtamaṇiratanassa pana rañño cakkavattissa visayasukhavisesakāraṇaṃ
itthiratanaṃ pātubhavati. Maddarājakulato vā hissa aggamahesiṃ ānenti,
uttarakuruto vā puññānubhāvena sayaṃ āgacchati. Avasesā panassā sampatti
"puna caparaṃ bhikkhave rañño cakkavattissa itthiratanaṃ pātubhavati abhirūpā
dassanīyā"tiādinā nayena pāḷiyaṃyeva āgatā.
     Tattha saṇṭhānapāripūriyā adhikaṃ rūpaṃ assāti abhirūpā. Dissamānā ca
cakkhūni pīṇayati, tasmā aññaṃ kiccavikkhepaṃ hitvāpi daṭṭhabbāti dassanīyā.
Dissamānā ca somanassavasena cittaṃ pasādetīti pāsādikā. Paramāyāti evaṃ
pasādāvahattā uttamāya. Vaṇṇapokkharatāyāti vaṇṇasundaratāya. Samannāgatāti
upetā. Abhirūpā vā yasmā nātidīghā nātirassā, dassanīyā yasmā nātikisā
nātithūlā, pāsādikā yasmā  nātikāḷikā naccodātā. Paramāya
vaṇṇapokkharatāya samannāgatā yasmā atikkantā mānusaṃ vaṇṇaṃ appattā
dibbavaṇṇaṃ. Manussānaṃ hi vaṇṇābhā bahi na niccharati, devānaṃ atidūraṃ
niccharati, tassā pana dvādasahatthappamāṇaṃ padesaṃ sarīrābhā obhāseti.
     Nātidīghādīsu cassā paṭhamayugaḷena ārohasampatti, dutiyayugaḷena
pariṇāhasamapatti, tatiyayugaḷena vaṇṇasampatti vuttā. Chahi vāpi etehi
kāyavipattiyā abhāvo, atikkantā mānusaṃ vaṇṇanti iminā kāyasampatti vuttaṃ.
     Tūlapicuno vā kappāsapicuno vāti sappimaṇḍe pakkhipitvā ṭhapitassa
satavihatassa tūlapicuno vā satavihatassa kappāsapicuno vā kāyasamphasso hoti.
Sīteti rañño sītakāle. Uṇheti rañño uṇhakāle. Candanagandhoti
niccakālameva supisitassa abhinavassa catujjātisamāyojitassa haricandanassa gandho
kāyato vāyati. Uppalagandhoti hasitakathitakālesu mukhato nikkhanto taṅkhaṇaṃ
vikasitasseva nīluppalassa atisurabhigandho vāyati.
     Evaṃ rūpasamphassagandhasampattiyuttāya 1- panassā sarīrasampattiyā anurūpaṃ
ācāraṃ dassetuṃ taṃ kho panātiādi vuttaṃ. Tattha rājānaṃ disvā
nisinnāsanato aggidaḍḍhā viya paṭhamameva uṭṭhātīti pubbuṭṭhāyinī. Tasmiṃ
nisinne tassa rañño tālavaṇṭena vījanādikiccaṃ katvā pacchā nipatati
nisīdatīti pacchānipātinī. Kiṃ karomi devāti tassa kiṃkāraṃ paṭissāvetīti
kiṃkārapaṭissāvinī. Rañño manāpameva carati karotīti manāpacārinī. Yaṃ rañño
piyaṃ, tadeva vadatīti piyavādinī.
     Idāni svāssā ācāro bhāvasuddhiyā eva, na sāṭheyyenāti dassetuṃ
taṃ kho panātiādimāha. Tattha no aticaratīti na atikkamitvā carati, aññaṃ
purisaṃ cittenapi na patthetīti vuttaṃ hoti. Tattha ye tassā ādimhi
"abhirūpā"tiādayo ante "pubbuṭṭhāyinī"tiādayo guṇā vuttā, te pakatiguṇā
eva. "atikkantā mānusaṃ vaṇṇan"tiādayo pana cakkavattino puññaṃ
upanissāya cakkaratanapātubhāvato paṭṭhāya purimakammānubhāvena nibbattantīti
veditabbā. Abhirūpatādikāpi vā cakkaratanapātubhāvato paṭṭhāya sabbākāraparipūrā
jātā. Tenāha evarūpaṃ itthiratanaṃ pātubhavatīti.
                          Gahapatiratanavaṇṇanā
     evaṃ pātubhūtaitthiratanassa pana rañño cakkavattissa dhanakaraṇīyānaṃ
kiccānaṃ yathāsukhappavattanatthaṃ gahapatiratanaṃ pātubhavati. So pakatiyāva mahābhogo
@Footnote: 1 Sī. evarūpa...
Mahābhogakule jāto rañño dhanarāsivaḍḍhako seṭṭhī  gahapati hoti.
Cakkaratanānubhāvasahitaṃ panassa kammavipākajaṃ dibbacakkhu pātubhavati, yena
antopaṭhaviyaṃ yojanabbhantare nidhiṃ passati. So taṃ sampattiṃ disvā tuṭṭhahadayo
gantvā rājānaṃ dhanena pavāretvā sabbāni dhanakaraṇīyāni sampādeti. Tena
vuttaṃ puna caparaṃ bhikkhave .pe. Evarūpaṃ gahapatiratanaṃ pātubhavatīti
                         pariṇāyakaratanavaṇṇanā
     evaṃ pātubhūtagahapatiratanassa pana rañño cakkavattissa
sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ pātubhavati. So rañño jeṭṭhaputtova hoti,
pakatiyā eva paṇḍito byatto medhāvī, rañño puññānubhāvaṃ nissāya panassa
attano kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya
rājaparisāya cittavāraṃ 1- ñatvā rañño ahite hite ca vavatthapetuṃ samattho
hoti. Sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ sabbakiccānusārena 2-
pavāreti. Tena vuttaṃ puna caparaṃ .pe. Pariṇāyakaratanaṃ pātubhavatīti. Tattha
ṭhapetabbaṃ ṭhapetunti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ.
     [259] Samavepākiniyātiādi heṭṭhā vuttameva.
     [260] Kaṭaggahenāti jayaggāhena. Mahantaṃ bhogakkhandhanti
ekappahāreneva dve vā tīṇi vā satasahassāni. Kevalā paripūrā paṇḍitabhūmīti
paṇḍito tīṇi sucaritāni pūretvā sagge nibbattati, tato manussalokaṃ
āgacchanto kularūpabhogasampattiyaṃ nibbattati, tattha ṭhito tīṇi ca sucaritāni
pūretvā puna sagge nibbattatīti ayaṃ sakalā paripuṇṇā paṇḍitabhūmi. Sesaṃ
sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     bālapaṇḍitasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. cittacāraṃ    2 cha. sabbakiccānusāsanena



             The Pali Atthakatha in Roman Book 10 page 152-166. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3876              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3876              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=467              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=6312              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=6209              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=6209              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]