ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                  4. Bakkulattheracchariyabbhutasuttavaṇṇanā 1-
     [209] Evamme sutanti bakkulattheracchariyabbhutasuttaṃ. Tattha bakkuloti
yathā dvāvīsati dvattiṃsātiādimhi vattabbe bāvīsati bāttiṃsātiādīni
vuccanti, evameva dvikuloti dvakkuloti vā 2- vattabbe bakkuloti vuttaṃ. Tassa
hi therassa dve kulāni ahesuṃ.
     So kira devalokā cavitvā kosambinagare nāma mahāseṭṭhikule
nibbatto. Tamenaṃ pañcame divase sesaṃ nhāpetvā gaṅgākīḷaṃ akaṃsu.
Dhātiyā 3- dārakaṃ udake nimmujjanummujjanavasena kīḷāpentiyā eko maccho
dārakaṃ disvā "bhakkho me ayan"ti maññamāno mukhaṃ vivaritvā upagato,
dhātī 4- dārakaṃ chaḍḍetvā palātā, maccho taṃ gili, puññavā satto dukkhaṃ
na pāpuṇi, sayanagabbhaṃ pavisitvā nipanno viya ahosi. Maccho dārakassa
tejena tattakapālaṃ 5- gilitvā dayhamāno viya vegena tiṃsayojanamaggaṃ 6- gantvā
bārāṇasinagaravāsino macchabandhassa jālaṃ pāvisi, mahāmacchā nāma jāle
baddhā pahariyamānā 7- maranti. Ayaṃ pana dārakassa tejena jālato
nīhatamattova mato. Macchabandhā ca mahantaṃ macchaṃ labhitvā phāletvā
vikkiṇanti, taṃ pana dārakassa ānubhāvena aphāletvā sakalameva kājena
haritvā sahassena demāti vadantā nagare vicariṃsu. Koci na gaṇhāti.
     Tasmiṃ pana nagare aputtakaṃ asītikoṭivibhavaṃ seṭṭhikulaṃ atthi. Tassa
dvāramūlaṃ patvā "kiṃ gahetvā dethā"ti vuttā kahāpaṇanti āhaṃsu. Tehi
kahāpaṇaṃ datvā gahito, seṭṭhibhariyāpi aññesu divasesu macche na kelāyati,
taṃ divasaṃ pana macchaṃ phalake ṭhapetvā sayameva phālesi, macchañca nāma
kucchito phālenti, sā pana piṭṭhito phālentī macchakucchiyaṃ suvaṇṇavaṇṇaṃ
dārakaṃ disvā "macchakucchiyaṃ me putto laddho"ti nādaṃ naditvā dārakaṃ
@Footnote: 1 cha.Ma. bākulasutta...  2 cha.Ma. dvakkuloti vāti pāṭho na dissati    3 Ma. dhātīsu
@4 Ma. dhātiyo         5 Sī. tattaphālaṃ, cha.Ma. tattakapallaṃ      6 Ma. tiyojanamattampi
@7 Sī. māriyamānā, pahariyamānāva (?)
Ādāya sāmikassa santikaṃ agamāsi. Seṭṭhī tāvadeva bheriṃ carāpetvā dārakaṃ
ādāya rañño santikaṃ gantvā "macchakucchiyaṃ me deva dārako laddho, kiṃ
karomī"ti āha. Puññavā esa, yo macchakucchiyaṃ arogo vasi, posehi nanti.
     Assosi kho itaraṃ kulaṃ "bārāṇasiyaṃ kira ekaṃ seṭṭhikulaṃ macchakucchiyaṃ
dārakaṃ labhatī"ti, te tattha agamaṃsu. Athassa mātā dārakaṃ alaṅkaritvā
kīḷāpiyamānaṃ disvāva "manāpo vatāyaṃ dārako"ti gantvā pavattiṃ ācikkhi.
Itarā mayhaṃ puttotiādimāha. Kahante laddhoti. Macchakucchiyanti. No tuyhaṃ
putto, mayhaṃ puttoti. Kahaṃ te laddhoti. Mayā dasa māse kucchiyā dhārito,
atha naṃ nadiyā kīḷāpiyamānaṃ maccho gilīti. Tuyahaṃ putto aññena macchena
gilito bhavissati, ayaṃ pana mayā macchakucchiyaṃ laddhoti ubhopi rājakulaṃ agamaṃsu.
Rājā āha "ayaṃ dasa māse kucchiyā dhāritattā amātā kātuṃ na sakkā,
macchaṃ gaṇhantāpi vakkayakanādīni 1- bahi katvā gaṇhantā nāma natthīti
macchakucchiyaṃ laddhattā ayampi amātā kātuṃ na sakkā, dārako ubhinnampi
kulānaṃ dāyādo hotu, ubhopi naṃ jaggathā"ti ubhopi jaggiṃsu.
     Viññutaṃ pattassa dvīsupi nagaresu pāsādaṃ kāretvā nāṭakāni
paccupaṭṭhāpesuṃ. Ekekasmiṃ nagare cattāro māse vasati, ekasmiṃ nagare
cattāro māse vutthassa saṅghāṭanāvāya maṇḍapaṃ kāretvā tattha naṃ saddhiṃ
nāṭakāhi āropenti, so sampattiṃ anubhavamāno itaraṃ nagaraṃ gacchati. Taṃ
nagaravāsino nāṭakāni upaḍḍhamaggaṃ agamaṃsu. Te paccuggantvā taṃ parivāretvā
attano pāsādaṃ nayanti. Itarāni nāṭakāni nivattitvā attano nagarameva
gacchanti. Tattha cattāro māse vasitvā teneva niyāmena puna itaraṃ nagaraṃ
gacchati. Evamassa sampattiṃ anubhavantassa asīti vassāni paripuṇṇāni.
    Atha bhagavā cārikaṃ caramāno bārāṇasiṃ sampatto, 2- so bhagavato
santike dhammaṃ sutvā paṭiladdhasaddho pabbajito. Pabbajitvā sattāhameva
@Footnote: 1 Ma. vikkayakīṇādīni            2 cha.Ma. patto
Puthujjano ahosi, aṭṭhame pana so 1- saha paṭisambhidāhi arahattaṃ pāpuṇi. 2-
Evamassa dve kulāni ahesuṃ. Tasmā "bakkulo"ti saṅkhaṃ agamāsīti.
     Purāṇagihisahāyoti pubbe gihikāle sahāyo. Ayampi dīghāyukova theraṃ
pabbajitaṃ passituṃ gacchanto asītime vasse gato. Methuno dhammoti bālo
naggasamaṇako bālapucchaṃ pucchati, na sāsanavacanaṃ, idāni therena dinnanaye
ṭhito imehi pana teti pucchi.
     [210] Yampāyasmātiādīni padāni sabbavāresu dhammasaṅgāhakattherehi
niyametvā ṭhapitāni. Tattha saññā uppannamattāva, vitakko kammapathabhedakoti.
Thero panāha "kasmā visuṃ karotha, ubhayampetaṃ kammapathabhedakamevā"ti.
     [211] Gahapaticīvaranti vassāvāsikacīvaraṃ. Satthenāti pipphalikena. 3-
Sūciyāti sūciṃ gahetvā sibbitabhāvaṃ na sarāmīti attho. Kaṭhine cīvaranti
kaṭhinacīvaraṃ, kaṭhinacīvarampi hi vassāvāsikagatikameva. Tasmā tattha sibbetā
.pe. Nābhijānāmīti āha.
     Ettakaṃ panassa kālaṃ gahapaticīvaraṃ asādiyantassa chindanasibbanādīni
akarontassa kuto cīvaraṃ uppajjatīti. Dvīhi nagarehi. Thero hi mahāyasassī,
tassa puttadhītaro nattapanattakā sukhumasāṭakehi cīvarāni kāretvā rajāpetvā
samugge pakkhipitvā pahiṇanti. Therassa nhānakāle nhānakoṭṭhake ṭhapenti.
Thero tāni nivāseti ceva pārupati ca, purāṇacīvarāni sampattapabbajitānaṃ
deti. Thero tāni nivāsetvā ca pārupitvā ca navakammaṃ na karoti, kiñci
āyūhanakammaṃ natthi. Phalasamāpattiṃ appetvā nisīdati. Catūsu māsesu
pattesu lomakiliṭṭhāni honti, athassa puna teneva niyāmena pahiṇitvā denti.
Aḍḍhamāse aḍḍhamāse parivattatītipi vadantiyeva.
     Anacchariyañcetaṃ therassa mahāpuññassa mahābhiññassa 4- satasahassakappe
pūritapāramissa, asokadhammarañño kulūpako nigrodhatthero divasassa tikkhattuṃ
@Footnote: 1 Ma. anulomabalaṃ  2 cha.Ma. pāpuṇīti  3 cha.Ma. pipphalakena  4 Ma. mahāvīriyassa
Cīvaraṃ parivattesi. Tassa hi ticīvaraṃ hatthikkhandhe ṭhapetvā pañcahi ca
gandhasamuggasatehi pañcahi ca mālāsamuggasatehi saddhiṃ pātova āhariyittha, tathā divā
ceva sāyañca. Rājā kira divasassa tikkhattuṃ sāṭake parivattento "therassa
cīvaraṃ nītan"ti pucchitvā "āma nītan"ti sutvāva parivattesi. Theropi na
bhaṇḍikaṃ bandhitvā ṭhapesi, sampattasabrahmacārīnaṃ adāsi. Tadā kira
sakalajambudīpe 1- bhikkhusaṃghassa yebhuyyena nigrodhasseva santakaṃ cīvaraṃ ahosi.
     Aho vata maṃ koci nimanteyyāti kiṃ pana cittassa anuppādanaṃ
bhāriyaṃ, uppannassa pahānanti. Cittaṃ nāma lahukaparivattaṃ, tasmā anuppādanaṃ
bhāriyaṃ, upnappahānampi bhāriyameva. Antaraghareti mahāsakuludāyisutte 2-
indakhīlato paṭṭhāya antaragharaṃ nāma, idha nimbodakapatanaṭṭhānaṃ adhippetaṃ.
Kuto panassa bhikkhā uppajjitthāti. Thero dvīsu nagaresu abhiññāto, gehadvāraṃ
āgatassevassa pattaṃ gahetvā nānārasabhojanassa pūretvā denti. So
laddhaṭṭhānato nivattati, bhattakiccakaraṇaṭṭhānaṃ panassa nibaddhameva ahosi.
Anubyañjanasoti therena kira rūpe nimittaṃ gahetvā mātugāmo na olokitapubbo.
Mātugāmassa dhammanti mātugāmassa chappañcavācāhi dhammaṃ desetuṃ vaṭṭati, pañhaṃ
puṭṭhena gāthāsahassampi vattuṃ vaṭṭatiyeva. Thero pana kappiyameva na akāsi.
Yebhuyyena hi kulūpakattherānametaṃ kammaṃ hoti. Bhikkhunūpassayanti bhikkhuniupassayaṃ.
Taṃ pana gilānapucchakena gantuṃ vaṭṭati, thero pana kappiyameva na akāsi.
Esa nayo sabbattha. Cuṇṇenāti kosambhacuṇṇādinā. Gattaparikammeti
sarīrasambāhanakamme. Vicāritāti payojayitā. Gaddūhanamattanti gāviṃ thane
gahetvā ekaṃ khīrabinduṃ dūhanakālamattampi.
     Kena pana kāraṇena thero nirābādho ahosi. Padumuttare kira
bhagavati satasahassabhikkhuparivāre cārikaṃ caramāne himavati visarukkhā pupphiṃsu.
Bhikkhusatasahassānampi tiṇapupphakarogo uppajjati, thero tasmiṃ samaye iddhimā
tāpaso hoti, so ākāsena gacchanto bhikkhusaṃghaṃ  disvā otaritvā rogaṃ
@Footnote: 1 cha.Ma. jambudīpe          2 Ma.Ma. 13/237-259/212-233
Pucchitvā himavantato osadhaṃ āharitvā adāsi. Upasiṅghanamatteneva rogo
vūpasami. Kassapasammāsambuddhakālepi paṭhamavappadivase vappaṃ ṭhapetvā bhikkhusaṃghassa
paribhogaṃ aggisālaṃ ceva vaccakuṭiṃ ca kāretvā bhikkhusaṃghassa bhesajjavattaṃ
nibandhi, 1- iminā kammena nirābādho ahosi. Ukkaṭṭhanesajjiko panesa
ukkaṭṭhāraññako ca, tasmā "nābhijānāmi apassenakaṃ apassayitā"tiādimāha.
     Saraṇoti sakileso. Aññā udapādīti anupasampannassa aññaṃ
byākātuṃ na vaṭṭati, thero kasmā byākāsi? na thero ahaṃ arahāti āha,
aññā udapādīti panāha. Apica thero arahāti pākaṭo, tasmā evamāha.
     [212] Pabbajjanti thero sayaṃ neva pabbājesi na upasampādesi,
aññehi pana bhikkhūhi evaṃ kārāpesi. Avāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā.
     Nisinnakova parinibbāyīti ahaṃ 2- dharamānopi  na aññassa bhikkhussa
bhāro ahosiṃ, parinibbutassapi me sarīraṃ bhikkhusaṃghassa palibodho mā ahosīti
tejodhātuṃ samāpajjitvā parinibbāyi. Sarīrato jālā uṭṭhahi, chavimaṃsalohitaṃ
sappi viya jhāyamānaṃ parikkhayaṃ gataṃ, sumanamakulasadisā dhātuyova avasesiṃsu. 3- Sesaṃ
sabbattha pākaṭameva. Idaṃ pana suttaṃ dutiyasaṅgahe saṅgītanti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                 bakkulattheracchariyabbhutasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 10 page 138-142. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3514              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3514              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=380              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=5282              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=5101              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=5101              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]