ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       2. Mahāsuññatasuttavaṇṇanā
     [185] Evamme sutanti mahāsuññatasuttaṃ. Tattha kāḷakhemakassāti
chavivaṇṇena so kāḷo, khemakoti panassa nāmaṃ. Vihāroti tasmiṃyeva
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page112.

Nigrodhārāme ekasmiṃ padese pākārena parikkhipitvā dvārakoṭṭhakaṃ māpetvā haṃsavattakādisenāsanāni ceva maṇḍalamālabhojanasālādīni ca patiṭṭhāpetvā kato vihāro. Sambahulāni senāsanānīti mañco pīṭhaṃ bhisi bimbohanaṃ taṭṭikā cammakkhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthārotiādīni paññattāni honti, mañcena mañcaṃ .pe. Palālasanthāreneva palālasanthāraṃ āhacca ṭhapitāni, gaṇabhikkhūnaṃ vasanaṭṭhānasadisaṃ ahosi. Sambahulā nu khoti bhagavato bodhipallaṅkeyeva sabbakilesānaṃ samugghāṭitattā saṃsayo nāma natthi, vitakkapubbabhāgā pucchā, vitakkapubbabhāgo cāyaṃ nukāro nipātamatto. Pāṭimatthakaṃ 1- gacchanto 2- avinicchito nāma na hoti. Ito kira pubbe bhagavatā dasadvādasa bhikkhū ekaṭṭhāne vasantā na diṭṭhapubbā. Athassa pana 3- etadahosi:- gaṇavāso nāmāyaṃ vaṭṭe āciṇṇasamāciṇṇo nadīotiṇṇaudakasadiso, nirayatiracchānayonipettivisayāsūrakāyesupi manussalokadevalokabrahmalokesupi gaṇavāsova āciṇṇo. Dasayojanasahasso hi nirayo tipucuṇṇabharitā nāḷi viya sattehi nirantaro, pañcavidhabandhanakammakaraṇaṭṭhāne sattānaṃ pamāṇaṃ vā paricchedo vā natthi, tathā vāsīhi tacchanādiṭṭhānesu, iti gaṇabhūtāva paccanti. Tiracchānayoniyaṃ ekasmiṃ vammike upacikānaṃ pamāṇaṃ vā paricchedo vā natthi, tathā ekekabilādīsupi kipillikādīnaṃ. Tiracchānayoniyampi 4- gaṇavāsova. petanagarāni ca gāvutikānipi aḍḍhayojanikānipi petabharitāni honti. Evaṃ pettivisayepi gaṇavāsova. Asūrabhavanaṃ dasayojanasahassaṃ kaṇṇe pakkhittasūciyā kaṇṇabilaṃ viya hoti, iti asūrakāyepi gaṇavāsova. Manussaloke sāvatthiyaṃ sattapaṇṇāsa kulasatasahassāni, rājagahe anto ca bahi ca aṭṭhārasa manussakoṭiyo vasiṃsu. Evaṃ aññesupi ṭhānesūti manussalokepi gaṇavāsova bhummadevatā ādiṃ katvā devalokabrahmalokesupi gaṇavāsova. @Footnote: 1 Sī. pattimatthakaṃ 2 cha.Ma. gacchante 3 cha.Ma. ayaṃ saddo na dissati @ 4 evaṃ tiracchānayoniyampi (?)

--------------------------------------------------------------------------------------------- page113.

Ekekassa hi devaputtassa aḍḍhatiyā nāṭakakoṭiyo honti, navapi koṭiyo honti, ekaṭṭhāne dasasahassāpi brahmāno vasanti. Tato cintesi "mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni gaṇavāsaviddhaṃsanatthaṃ dasa pāramiyo pūritā, ime ca bhikkhū ito paṭṭhāyeva gaṇaṃ bandhitvā gaṇābhiratā jātā ananucchavikaṃ karontī"ti. So dhammasaṃvegaṃ uppādetvā puna cintesi "sace `ekaṭṭhāne dvīhi bhikkhūhi na vasitabban'ti sakkā bhaveyya sikkhāpadaṃ paññāpetuṃ, sikkhāpadaṃ paññāpeyyaṃ, na kho panetaṃ sakkā. Handāhaṃ mahāsuññatāpaṭipattiṃ nāma suttantaṃ desemi, yaṃ sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya nagaradvāre nikkhittasabbakāyikaādāso viya ca bhavissati. Tato yathā nāmekasmiṃ ādāse khattiyādayo attano vajjaṃ disvā taṃ pahāya anavajjā honti, evamevaṃ mayi parinibbutepi pañcavassasahassāni imaṃ suttaṃ āvajjitvā gaṇaṃ vinodetvā ekībhāvābhiratā kulaputtā vaṭṭadukkhassa antaṃ karissantī"ti. Bhagavato ca manorathaṃ pūrentā viya imaṃ suttaṃ āvajjitvā gaṇaṃ vinodetvā vaṭṭadukkhaṃ khepetvā parinibbutā kulaputtā gaṇanapathaṃ vītivattā. Vālikapiṭṭhivihārepi hi ābhidhammikaabhayatthero nāma vassūpanāyikasamaye sambahulehi bhikkhūhi saddhiṃ imaṃ suttaṃ sajjhāyitvā "sammāsambuddho evaṃ kāreti, mayaṃ kiṃ karomā"ti āha. Te sabbepi antovasse gaṇaṃ vinodetvā ekībhāvābhiratā arahattaṃ pāpuṇiṃsu. Gaṇabhedanaṃ nāma idaṃ suttanti. [186] Ghaṭāyāti evaṃnāmakassa sakkassa. Vihāreti ayampi vihāro nigrodhārāmasseva ekadese kāḷakhemakassa vihāro viya katoti veditabbo. Cīvarakammanti jiṇṇamalinānaṃ aggaḷaṭṭhānuppādānadhovanādīhi kataparibhaṇḍampi, cīvaratthāya uppannavatthānaṃ vicāraṇasibbanādīhi akatasaṃvidhānampi vaṭṭati, idha pana akatasaṃvidhānaṃ adhippetaṃ. Manussā hi ānandattherassa cīvarasāṭake adaṃsu. Tasmā thero sambahule bhikkhū gahetvā tattha cīvarakammaṃ akāsi. Tepi bhikkhū pātova sūcipāsakassa paññāyanakālato paṭṭhāya nisinnā apaññāyanakāle

--------------------------------------------------------------------------------------------- page114.

Uṭṭhahanti. Sūcikamme niṭṭhiteyeva senāsanāni saṃvidahissāmāti na saṃvidahiṃsu. Cīvarakārasamayonoti thero kira cintesi "addhā etehi bhikkhūhi na paṭisāmitāni senāsanāni, bhagavatā ca diṭṭhāni bhavissanti. Iti anattamano satthā suṭṭhu niggahetukāmo, imesaṃ bhikkhūnaṃ upatthambho bhavissāmī"ti. Tasmā evamāha. Ayaṃ panettha adhippāyo "na bhante ime bhikkhū kammārāmā eva, cīvarakiccavasena pana evaṃ vasantī"ti. Na kho ānandāti ānanda kammasamayo vā hotu akammasamayo vā, cīvarakammasamayo vā hotu acīvarakārasamayo vā, athakho saṅgaṇikārāmo bhikkhu na sobhatiyeva. Mā tvaṃ anupatthambhaṭṭhāne upatthambho ahosīti. Tattha saṅgaṇikāti sakaparisasamodhānaṃ. Gaṇoti nānājanasamodhānaṃ. Iti saṅgaṇikārāmo vā hotu gaṇārāmo vā, sabbathāpi gaṇabāhullābhirato gaṇabandhanabaddho bhikkhu na sobhati, pacchābhatte pana divāṭṭhānaṃ sammajjitvā sudhotahatthapādo mūlakammaṭṭhānaṃ gahetvā ekārāmatamanuyutto bhikkhu buddhasāsane sobhati. Nekkhammasukhanti kāmato nikkhantassa 1- sukhaṃ. Pavivekasukhampi kāmapavivekasukhameva. Rāgādīnaṃ pana vūpasamatthāya saṃvattatīti upasamasukhaṃ. Magga sambodhatthāya saṃvattatīti sambodhisukhaṃ. 2- Nikāmalābhīti kāmalābhī icchitalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī. Sāmāyikanti appitappitasamaye kilesehi vimuttaṃ. Kantanti manāpaṃ. Cetovimuttinti rūpārūpāvacaracittavimuttiṃ. Vuttañhetaṃ "cattāri ca jhānāni catasso ca arūpasamāpattiyo, ayaṃ sāmāyiko vimokkho"ti. 3- Asāmāyikanti na samayavasena kilesehi vimuttaṃ, athakho accantavimuttaṃ lokuttaraṃ vuttaṃ. Vuttañhetaṃ "cattāro ca ariyamaggā cattāri ca sāmaññaphalāni, ayaṃ asāmāyiko vimokkho"ti. 3- Akuppanti kilesehi akopetabbaṃ. Ettāvatā kiṃ kathitaṃ hoti? saṅgaṇikārāmo bhikkhu gaṇabandhanabaddho Neva lokiyaguṇaṃ, na ca lokuttaraguṇaṃ nibbattetuṃ sakkoti, gaṇaṃ vinodetvā pana @Footnote: 1 Ma. nekkhamassa 2 Sī. sambodhasukhaṃ 3 khu.paṭi. 31/478/361

--------------------------------------------------------------------------------------------- page115.

Ekābhirato sakkoti. Tathāhi vipassī bodhisatto caturāsītiyā pabbajitasahassehi parivuto sattavassāni vicaranto sabbaññuguṇaṃ nibbattetuṃ nāsakkhi, gaṇaṃ vinodetvā sattadivase ekībhāvābhirato bodhimaṇḍaṃ āruyha sabbaññuguṇaṃ nibbattesi. Amhākaṃ bodhisatto pañcavaggiyehi saddhiṃ chabbassāni vicaranto sabbaññuguṇaṃ nibbattetuṃ nāsakkhi, tesu pakkantesu ekībhāvābhirato bodhimaṇḍaṃ āruyha sabbaññuguṇaṃ nibbattesi. Evaṃ saṅgaṇikārāmassa guṇādhigamābhāvaṃ dassetvā idāni dosuppattiṃ dassento nāhaṃ ānandātiādimāha. Tattha rūpanti sarīraṃ. Yattha rattassāti yasmiṃ rūpe rāgavasena rattassa. Na uppajjeyyunti yasmiṃ rūpe rattassa na uppajjeyyuṃ, taṃ rūpaṃ na samanupassāmi, athakho sāriputtamoggallānānaṃ dasabalassa sāvakattupagamanasaṅkhātena aññathābhāvena sañjayassa viya, upāligahapatino aññathābhāvena nāṭaputtassa viya, piyajātikasutte 1- seṭṭhiādīnaṃ viya ca uppajjantiyeva. [187] Ayaṃ kho pana ānandāti ko anusandhi? sace hi koci Dubbuddhi navapabbajito vadeyya "sammāsambuddho khettaṃ paviṭṭhā gāviyo viya amheyeva gaṇato nīharati, ekībhāve niyojeti, sayaṃ pana rājarājamahāmattādīhi parivuto viharatī"ti, tassa vacanokāsupacchedanatthaṃ "cakkavāḷapariyantāya parisāya majjhe nisinnopi tathāgato ekakovā"ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha sabbanimittānanti rūpādīnaṃ saṅkhatanimittānaṃ. Ajjhattanti niyakajjhattaṃ. 2- Suññatanti suññataphalasamāpattiṃ. Tatra ceti upayogatthe bhummaṃ, taṃ ceti vuttaṃ hoti. Puna tatrāti tasmiṃ parisamajjhe ṭhito. Vivekaninnenāti nibbānaninnena. Byantībhūtenāti āsavaṭṭhānīyadhammehi vigatantena nissaṭena visaṃyuttena. Uyyojanikapaṭisaṃyuttanti gacchatha tumheti evaṃ uyyojanikena vacanena paṭisaṃyuttaṃ. @Footnote: 1 Ma. jātikasutte, Ma.Ma. 13/353-357/339-344 2 cha.Ma. visayajjhattaṃ

--------------------------------------------------------------------------------------------- page116.

Kāya pana velāya bhagavā evaṃ katheti? pacchābhattakiccavelāya vā, purimayāmakiccavelāya vā. Bhagavā hi pacchābhatte gandhakuṭiyaṃ sīhaseyyaṃ kappetvā vuṭṭhāya phalasamāpattiṃ appetvā nisīdati, tasmiṃ samaye dhammassavanatthāya parisā sannipatanti, atha bhagavā kālaṃ viditvā gandhakuṭito nikkhamitvā buddhāsanavaragato dhammaṃ desetvā bhesajjatelapākaṃ gaṇhanto viya kālaṃ anatikakamitvā vivekaninnena cittena parisaṃ uyyojeti. Purimayāme abhikkantā kho vāseṭṭhā ratti, yassa dāni tumhe kālaṃ maññathā"ti 1- evaṃ uyyojeti. Buddhānaṃ hi bodhippattito paṭṭhāya dve pañca viññāṇānipi nibbānaninnāneva. Tasmātihānandāti yasmā suññatāvihāro santo paṇīto, tasmā. [188] Ajjhattamevāti gocarajjhattameva. Ajjhattaṃ suññatanti idha niyakajjhattaṃ, attano pañcakkhandhesu nissitanti attho. Sampajāno hotīti kammaṭṭhānassa asampajjanabhāvajānanena sampajāno. Bahiddhāti parassa pañcasu khandhesu. Ajjhattabahiddhāti kālena ajjhattaṃ kālena bahiddhā, āneñjanti ubhatobhāgavimutto bhavissāmīti āneñjaṃ arūpasamāpattiṃ manasikaroti. Tasmiṃyeva purimasminti pādakajjhānaṃ sandhāya vuttaṃ. Apaguṇapādakajjhānato vuṭṭhitassa hi ajjhattaṃ suññataṃ manasikaroto tattha cittaṃ na pakkhandati. Tato "parassa santāne nu kho kathan"ti bahiddhā manasikaroti, tatthapi na pakkhandati. Tato "kālena attano santāne, kālena parassa santāne nu kho kathan"ti ajjhattabahiddhā manasikaroti, tatthapi na pakkhandati. Tato ubhatobhāgavimutto hotukāmo "arūpasamāpattiyaṃ nu kho kathan"ti āneñjaṃ manasikaroti, tatthapi na pakkhandati. Idāni "na me cittaṃ pakkhandatīti vissaṭṭhavīriyena upaṭṭhākādīnaṃ pacchato na caritabbaṃ, pādakajjhānameva pana sādhukaṃ punappunaṃ manasikātabbaṃ. Evamassa rukkhe chindato pharasumhi avahante puna nissitaṃ kāretvā chindantassa chijjesu pharasu viya kammaṭṭhāne manasikāro vahatī"ti dassetuṃ tasmiṃyevātiādimāha. Idānissa evaṃ paṭipannassa @Footnote: 1 dī. pā. 11/299/189

--------------------------------------------------------------------------------------------- page117.

Yaṃ yaṃ manasikaroti, tattha tattha manasikāro sampajjatīti dassento pakkhandatīti āha. [189] Iminā vihārenāti iminā samathavipassanāvihārena. Itiha tattha sampajānoti iti caṅkamantopi tasmiṃ kammaṭṭhāne sampajjamāne "sampajjati me kammaṭṭhānan"ti jānanena sampajāno hoti. Sayatīti nipajjati. Ettha kañci kālaṃ caṅkamitvā "idāni ettakaṃ kālaṃ caṅkamituṃ sakkhissāmī"ti ñatvā iriyāpathaṃ ahāpetvāva ṭhātabbaṃ. Esa nayo sabbavāresu. Na kathessāmīti, itiha tatthāti evaṃ na kathessāmīti jānanena tattha sampajānakārī hoti. Puna dutiyavāre evarūpiṃ kathaṃ kathessāmīti jānanena sampajānakārī hoti, imassa bhikkhuno samathavipassanā taruṇāva, tāsaṃ anurakkhaṇatthaṃ:- "āvāso gocaro bhassaṃ puggalo atha bhojanaṃ utu iriyāpatho ceva sappāyo sevitabbako"ti satta sappāyāni icchitabbāni. Tesaṃ dassanatthamidaṃ vuttaṃ. Vitakkavāresu avitakkanassa ca vitakkanassa ca jānanena sampajānatā veditabbā. [190] Iti vitakkapahānena dve magge kathetvā idāni tatiyamaggassa vipassanaṃ ācikkhanto pañca kho ime ānanda kāmaguṇātiādimāha. Āyataneti tesuyeva kāmaguṇesu kismiñcideva kilesuppattikāraṇe. Samudācāroti samudācaraṇato appahīnakileso. Evaṃ santanti evaṃ vijjamānameva. Sampajānoti kammaṭṭhānassa asampattijānanena sampajāno. Dutiyavāre evaṃ santametanti evaṃ sante etaṃ. Sampajānoti kammaṭṭhānasampattijānanena sampajāno. Ayaṃ hi "pahīno nu kho me pañcasu kāmaguṇesu chandarāgo, no"ti paccavekkhamāno apahīnabhāvaṃ ñatvā vīriyaṃ paggahetvā taṃ anāgāmimaggena samugghāṭeti, tato maggānantaraṃ phalaṃ, phalato vuṭṭhāya paccavekkhamāno pahīnabhāvaṃ jānāti, tassa jānanena "sampajāno hotī"ti vuttaṃ

--------------------------------------------------------------------------------------------- page118.

[191] Idāni arahattamaggassa vipassanaṃ ācikkhanto pañca kho ime ānanda upādānakkhandhātiādimāha. Tattha so pahīyatīti rūpe asmīti māno asmīti chando asmīti anusayo pahīyati. Tathā vedanādīsu sampajānatā vuttanayeneva veditabbā. Ime kho te ānanda dhammāti heṭṭhā kathite samathavipassanāmaggaphaladhamme sandhāyāha. Kusalāyatikāti kusalato āgatā. Kusalā hi kusalāpi honti kusalāyatikāpi, seyyathidaṃ, 1- paṭhamajjhānaṃ kusalaṃ, dutiyajjhānaṃ kusalañceva kusalāyatikañca .pe. Ākiñcaññāyatanaṃ kusalaṃ, nevasaññānāsaññāyatanaṃ kusalañceva kusalāyatikañca, nevasaññānāsaññāyatanaṃ kusalaṃ, sotāpattimaggo kusalo ceva kusalāyatiko ca .pe. Anāgāmimaggo kusalo, arahattamaggo kusalo ceva kusalāyatiko ca. Tathā paṭhamajjhānaṃ kusalaṃ, taṃsampayuttakā dhammā kusalā ceva kusalāyatikā ca .pe. Arahattamaggo kusalo, taṃsampayuttakā dhammā kusalā ceva kusalāyatikā ca. Ariyā nikkilesā visuddhā. Lokuttarāti loke uttarā visiṭṭhā. Anavakkantā pāpimatāti pāpimantena mārena anokkantā. Vipassanāpādakā aṭṭhasamāpattiyo appetvā nisinnassa hi bhikkhuno cittaṃ māro na passati, "idaṃ nāma ārammaṇaṃ nissāya saṃvattatī"ti jānituṃ na sakkoti. Tasmā "anavakkantā"ti vuttaṃ. Taṃ kiṃ maññasīti idaṃ kasmā āha? gaṇe 2- hi eko ānisaṃso Atthi, taṃ dassetuṃ idamāha. Anubandhitunti anugacchituṃ parivārituṃ. 3- Na kho ānandāti ettha kiñcāpi bhagavatā "sutāvudho bhikkhave ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī"ti 4- bahussuto pañcāvudhasampanno yodho viya vutto yasmā pana yo suttapariyattiṃ uggahetvāpi tadanucchavikaṃ anulomapaṭipadaṃ na paṭipajjati, na tassa taṃ āvudhaṃ hoti. Yo paṭipajjati, @Footnote: 1 kathaṃ (?) 2 cha. gaṇepi 3 Ma. parivattituṃ, cha. paricarituṃ @4 aṅ sattaka. 23/64/101

--------------------------------------------------------------------------------------------- page119.

Tasseva hoti. Tasmā etadatthaṃ anubandhituṃ nārahatīti dassento na kho ānandāti āha. Idāni yadatthaṃ anubandhitabbo, taṃ dassetuṃ yā ca khotiādimāha. Iti imasmiṃ sutte tīsu ṭhānesu dasa kathāvatthūni āgatāni. "iti evarūpaṃ kathaṃ kathessāmī"ti sappāyāsappāyavasena āgatāni, "yadidaṃ suttaṃ geyyan"ti ettha suttapariyattivasena āgatāni, imasmiṃ ṭhāne paripūraṇavasena āgatāni. Tasmā imasmiṃ sutte dasa kathāvatthūni kathentena imasmiṃ ṭhāne ṭhatvā kathetabbāni. Idāni yasmā ekaccassa ekakassa viharatopi attho na sampajjati, tasmā taṃ sandhāya ekībhāve ādīnavaṃ dassento evaṃ sante kho ānandātiādimāha. Evaṃ santeti evaṃ ekībhāve santena. [193] Satthāti bāhirako titthakarasatthā. Anvāvaṭṭantī 1- anuāvattanti upasaṅkamanti mucchaṃ nikāmayatīti mucchanataṇhaṃ pattheti, pavattetīti attho. Ācariyūpaddavenāti attano abbhantare uppannena kilesupaddavena ācariyupaddavo. Sesupaddavesupi eseva nayo. Avadhiṃsu nanti mārayiṃsu naṃ. Etena hi 2- guṇamaraṇaṃ kathitaṃ. Vinipātāyāti suṭṭhu nipatanāya. Kasmā pana brahmacārupaddavova "dukkhavipākataro ca kaṭukavipākataro ca vinipātāya ca saṃvattatī"ti vuttoti. Bāhirapabbajjā hi appalābhā, tattha mahanto nibbattetabbaguṇo natthi, aṭṭhasamāpattipaññāmattakameva hoti. Iti yathā gadrabhapiṭṭhito patitassa mahantaṃ dukkhaṃ na hoti, sarīrassa paṃsumakkhanamattameva hoti, evaṃ bāhirasamaye lokiyaguṇamattatova parihāyati, tena purimaṃ upaddavadvayaṃ na evaṃ vuttaṃ. Sāsane pana pabbajjā mahālābhā, tattha cattāro maggā cattāri phalāni nibbānanti mahantā adhigantabbaguṇā. Iti yathā ubhato sujāto khattiyakumāro hatthikkhandhavaragato nagaraṃ anusañcaranto hatthikkhandhato patito mahādukkhaṃ nigacchati, @Footnote: 1 cha. anvāvattantīti 2 Sī. etenassa

--------------------------------------------------------------------------------------------- page120.

Evaṃ sāsanato parihāyamāno navahi lokuttaraguṇehi parihāyati. Tenāyaṃ brahmacārupaddavo evaṃ vutto. [196] Tasmāti yasmā sesupaddavehi brahmacārupaddavo dukkhavipākataro, yasmā vā sapattapaṭipattiṃ vītikkamanto dīgharattaṃ ahitāya dukkhāya saṃvattati, mittapaṭipattiṃ hitāya, tasmā. Evaṃ uparimenapi heṭṭhimenapi atthena yojetabbaṃ. Mittavatāyāti mittapaṭipattiyā. Sapattavatāyāti verapaṭipattiyā. Vokkamma ca satthu sāsaneti dukkaṭadubbhāsitamattampi hi sañcicca vītikkamanto vokkamma vattati nāma. Tadeva avītikkamanto na vokkamma vattati nāma. Na vo ahaṃ ānanda tathā parakkamissāmīti ahaṃ tumhesu tathā na paṭipajjissāmi. Āmaketi apakke. Āmakamatteti āmake nātisukkhe bhājane. Kumbhakāro hi āmakaṃ nātisukkhaṃ apakkaṃ ubhohi hatthehi saṇhikaṃ gaṇhāti "mā bhijjatū"ti. 1- Iti yathā kumbhakāro tattha paṭipajjati, nāhaṃ tumhesu tathā paṭipajjissāmi. Niggayha niggayhāti sakiṃ ovaditvā tuṇhī na bhavissāmi, niggaṇhitvā niggaṇhitvā punappunaṃ ovadissāmi anusāsissāmi. Pavayha pavayhāti 2- dose pavāhetvā pavāhetvā. Yathā pakkabhājanesu kumbhakāro bhinnachinnabhājanāni pavāhetvā ekato katvā supakkāneva ākoṭetvā ākoṭetvā gaṇhāti, evameva ahampi pavāhetvā pavāhetvā punappunaṃ ovadissāmi anusāsissāmi. Yo sāro so ṭhassatīti evaṃ vo mayā ovadiyamānānaṃ yo maggaphalasāro, so ṭhassati. Apica lokiyaguṇāpi idha sārotveva adhippetā. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāsuññatasuttavaṇṇanā niṭṭhitā. ---------- @Footnote: 1 Sī.mā bhijjāti 2 Ma. paggayha paggayhāti


             The Pali Atthakatha in Roman Book 10 page 111-120. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2841&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2841&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=4846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4670              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]