ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       2. Mahāsuññatasuttavaṇṇanā
     [185] Evamme sutanti mahāsuññatasuttaṃ. Tattha kāḷakhemakassāti
chavivaṇṇena so kāḷo, khemakoti panassa nāmaṃ. Vihāroti tasmiṃyeva
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati
Nigrodhārāme ekasmiṃ padese pākārena parikkhipitvā dvārakoṭṭhakaṃ māpetvā
haṃsavattakādisenāsanāni ceva maṇḍalamālabhojanasālādīni ca patiṭṭhāpetvā kato
vihāro. Sambahulāni senāsanānīti  mañco pīṭhaṃ bhisi bimbohanaṃ taṭṭikā
cammakkhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthārotiādīni paññattāni
honti, mañcena mañcaṃ .pe. Palālasanthāreneva palālasanthāraṃ āhacca
ṭhapitāni, gaṇabhikkhūnaṃ vasanaṭṭhānasadisaṃ ahosi.
     Sambahulā nu khoti bhagavato bodhipallaṅkeyeva sabbakilesānaṃ
samugghāṭitattā saṃsayo nāma natthi, vitakkapubbabhāgā pucchā, vitakkapubbabhāgo
cāyaṃ nukāro nipātamatto. Pāṭimatthakaṃ 1- gacchanto 2- avinicchito nāma na
hoti. Ito kira pubbe bhagavatā dasadvādasa bhikkhū ekaṭṭhāne vasantā na
diṭṭhapubbā.
     Athassa pana 3- etadahosi:- gaṇavāso nāmāyaṃ vaṭṭe āciṇṇasamāciṇṇo
nadīotiṇṇaudakasadiso, nirayatiracchānayonipettivisayāsūrakāyesupi
manussalokadevalokabrahmalokesupi gaṇavāsova āciṇṇo. Dasayojanasahasso hi nirayo
tipucuṇṇabharitā nāḷi viya sattehi nirantaro, pañcavidhabandhanakammakaraṇaṭṭhāne
sattānaṃ pamāṇaṃ vā paricchedo vā natthi, tathā vāsīhi tacchanādiṭṭhānesu,
iti gaṇabhūtāva paccanti. Tiracchānayoniyaṃ ekasmiṃ vammike upacikānaṃ pamāṇaṃ
vā paricchedo vā natthi, tathā ekekabilādīsupi kipillikādīnaṃ.
Tiracchānayoniyampi 4- gaṇavāsova.  petanagarāni ca gāvutikānipi aḍḍhayojanikānipi
petabharitāni honti. Evaṃ pettivisayepi gaṇavāsova. Asūrabhavanaṃ dasayojanasahassaṃ
kaṇṇe pakkhittasūciyā kaṇṇabilaṃ viya hoti, iti asūrakāyepi gaṇavāsova.
Manussaloke sāvatthiyaṃ sattapaṇṇāsa kulasatasahassāni, rājagahe anto ca
bahi ca aṭṭhārasa manussakoṭiyo vasiṃsu. Evaṃ aññesupi ṭhānesūti manussalokepi
gaṇavāsova bhummadevatā ādiṃ katvā devalokabrahmalokesupi gaṇavāsova.
@Footnote: 1 Sī. pattimatthakaṃ   2 cha.Ma. gacchante    3 cha.Ma. ayaṃ saddo na dissati
@ 4 evaṃ tiracchānayoniyampi (?)
Ekekassa hi devaputtassa aḍḍhatiyā nāṭakakoṭiyo honti, navapi koṭiyo
honti, ekaṭṭhāne dasasahassāpi brahmāno vasanti.
     Tato cintesi "mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni
gaṇavāsaviddhaṃsanatthaṃ dasa pāramiyo pūritā, ime ca bhikkhū ito paṭṭhāyeva
gaṇaṃ bandhitvā gaṇābhiratā jātā ananucchavikaṃ karontī"ti. So dhammasaṃvegaṃ
uppādetvā puna cintesi "sace `ekaṭṭhāne dvīhi bhikkhūhi na vasitabban'ti
sakkā bhaveyya sikkhāpadaṃ paññāpetuṃ, sikkhāpadaṃ paññāpeyyaṃ, na kho
panetaṃ sakkā. Handāhaṃ mahāsuññatāpaṭipattiṃ nāma suttantaṃ desemi, yaṃ
sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya nagaradvāre
nikkhittasabbakāyikaādāso viya ca bhavissati. Tato yathā nāmekasmiṃ ādāse
khattiyādayo attano vajjaṃ disvā taṃ pahāya anavajjā honti, evamevaṃ
mayi parinibbutepi pañcavassasahassāni imaṃ suttaṃ āvajjitvā gaṇaṃ vinodetvā
ekībhāvābhiratā kulaputtā vaṭṭadukkhassa antaṃ karissantī"ti. Bhagavato ca
manorathaṃ pūrentā viya imaṃ suttaṃ  āvajjitvā gaṇaṃ vinodetvā vaṭṭadukkhaṃ
khepetvā parinibbutā kulaputtā gaṇanapathaṃ vītivattā. Vālikapiṭṭhivihārepi hi
ābhidhammikaabhayatthero nāma vassūpanāyikasamaye sambahulehi bhikkhūhi saddhiṃ imaṃ
suttaṃ sajjhāyitvā "sammāsambuddho evaṃ kāreti, mayaṃ kiṃ karomā"ti āha.
Te sabbepi antovasse gaṇaṃ vinodetvā ekībhāvābhiratā arahattaṃ pāpuṇiṃsu.
Gaṇabhedanaṃ nāma idaṃ suttanti.
     [186] Ghaṭāyāti evaṃnāmakassa sakkassa. Vihāreti ayampi vihāro
nigrodhārāmasseva ekadese kāḷakhemakassa vihāro viya katoti veditabbo.
Cīvarakammanti jiṇṇamalinānaṃ aggaḷaṭṭhānuppādānadhovanādīhi kataparibhaṇḍampi,
cīvaratthāya uppannavatthānaṃ vicāraṇasibbanādīhi akatasaṃvidhānampi vaṭṭati, idha
pana akatasaṃvidhānaṃ adhippetaṃ. Manussā hi ānandattherassa cīvarasāṭake adaṃsu.
Tasmā thero sambahule bhikkhū gahetvā tattha cīvarakammaṃ akāsi. Tepi bhikkhū
pātova sūcipāsakassa paññāyanakālato paṭṭhāya nisinnā apaññāyanakāle
Uṭṭhahanti. Sūcikamme niṭṭhiteyeva senāsanāni saṃvidahissāmāti na saṃvidahiṃsu.
Cīvarakārasamayonoti thero kira cintesi "addhā etehi bhikkhūhi na paṭisāmitāni
senāsanāni, bhagavatā ca diṭṭhāni bhavissanti. Iti anattamano satthā suṭṭhu
niggahetukāmo, imesaṃ bhikkhūnaṃ upatthambho bhavissāmī"ti. Tasmā evamāha. Ayaṃ
panettha adhippāyo "na bhante ime bhikkhū kammārāmā eva, cīvarakiccavasena
pana evaṃ vasantī"ti.
     Na kho ānandāti ānanda kammasamayo vā hotu akammasamayo vā,
cīvarakammasamayo vā hotu acīvarakārasamayo vā, athakho saṅgaṇikārāmo bhikkhu na
sobhatiyeva. Mā tvaṃ anupatthambhaṭṭhāne upatthambho ahosīti. Tattha saṅgaṇikāti
sakaparisasamodhānaṃ. Gaṇoti nānājanasamodhānaṃ. Iti saṅgaṇikārāmo vā hotu
gaṇārāmo vā, sabbathāpi gaṇabāhullābhirato gaṇabandhanabaddho bhikkhu na
sobhati, pacchābhatte pana divāṭṭhānaṃ sammajjitvā sudhotahatthapādo
mūlakammaṭṭhānaṃ gahetvā ekārāmatamanuyutto bhikkhu buddhasāsane sobhati.
Nekkhammasukhanti kāmato nikkhantassa 1- sukhaṃ. Pavivekasukhampi kāmapavivekasukhameva.
Rāgādīnaṃ pana vūpasamatthāya saṃvattatīti upasamasukhaṃ. Magga sambodhatthāya
saṃvattatīti sambodhisukhaṃ. 2- Nikāmalābhīti kāmalābhī icchitalābhī. Akicchalābhīti
adukkhalābhī. Akasiralābhīti vipulalābhī.
     Sāmāyikanti appitappitasamaye kilesehi vimuttaṃ. Kantanti manāpaṃ.
Cetovimuttinti rūpārūpāvacaracittavimuttiṃ. Vuttañhetaṃ "cattāri ca jhānāni
catasso ca arūpasamāpattiyo, ayaṃ sāmāyiko vimokkho"ti. 3- Asāmāyikanti na
samayavasena kilesehi vimuttaṃ, athakho accantavimuttaṃ lokuttaraṃ vuttaṃ. Vuttañhetaṃ
"cattāro ca ariyamaggā cattāri ca sāmaññaphalāni, ayaṃ asāmāyiko
vimokkho"ti. 3- Akuppanti kilesehi akopetabbaṃ.
     Ettāvatā kiṃ kathitaṃ hoti? saṅgaṇikārāmo bhikkhu gaṇabandhanabaddho
Neva lokiyaguṇaṃ, na ca lokuttaraguṇaṃ nibbattetuṃ sakkoti, gaṇaṃ vinodetvā pana
@Footnote: 1 Ma. nekkhamassa     2 Sī. sambodhasukhaṃ    3 khu.paṭi. 31/478/361
Ekābhirato sakkoti. Tathāhi vipassī bodhisatto caturāsītiyā pabbajitasahassehi
parivuto sattavassāni vicaranto sabbaññuguṇaṃ nibbattetuṃ nāsakkhi, gaṇaṃ
vinodetvā sattadivase ekībhāvābhirato bodhimaṇḍaṃ āruyha sabbaññuguṇaṃ
nibbattesi. Amhākaṃ bodhisatto pañcavaggiyehi saddhiṃ chabbassāni vicaranto
sabbaññuguṇaṃ nibbattetuṃ nāsakkhi, tesu pakkantesu ekībhāvābhirato bodhimaṇḍaṃ
āruyha sabbaññuguṇaṃ nibbattesi.
     Evaṃ saṅgaṇikārāmassa guṇādhigamābhāvaṃ dassetvā idāni dosuppattiṃ
dassento nāhaṃ ānandātiādimāha. Tattha rūpanti sarīraṃ. Yattha rattassāti
yasmiṃ rūpe rāgavasena rattassa. Na uppajjeyyunti yasmiṃ rūpe rattassa na
uppajjeyyuṃ, taṃ rūpaṃ na samanupassāmi, athakho sāriputtamoggallānānaṃ
dasabalassa sāvakattupagamanasaṅkhātena aññathābhāvena sañjayassa viya,
upāligahapatino aññathābhāvena nāṭaputtassa viya, piyajātikasutte 1- seṭṭhiādīnaṃ viya
ca uppajjantiyeva.
     [187] Ayaṃ kho pana ānandāti ko anusandhi? sace hi koci
Dubbuddhi navapabbajito vadeyya "sammāsambuddho khettaṃ paviṭṭhā gāviyo viya
amheyeva gaṇato nīharati, ekībhāve niyojeti, sayaṃ pana rājarājamahāmattādīhi
parivuto viharatī"ti, tassa vacanokāsupacchedanatthaṃ "cakkavāḷapariyantāya parisāya
majjhe nisinnopi tathāgato ekakovā"ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha
sabbanimittānanti rūpādīnaṃ saṅkhatanimittānaṃ. Ajjhattanti niyakajjhattaṃ. 2-
Suññatanti suññataphalasamāpattiṃ. Tatra ceti upayogatthe bhummaṃ, taṃ ceti
vuttaṃ hoti. Puna tatrāti tasmiṃ parisamajjhe ṭhito. Vivekaninnenāti
nibbānaninnena. Byantībhūtenāti āsavaṭṭhānīyadhammehi vigatantena nissaṭena
visaṃyuttena. Uyyojanikapaṭisaṃyuttanti gacchatha tumheti evaṃ uyyojanikena
vacanena paṭisaṃyuttaṃ.
@Footnote: 1 Ma. jātikasutte, Ma.Ma. 13/353-357/339-344   2 cha.Ma. visayajjhattaṃ
     Kāya pana velāya bhagavā evaṃ katheti? pacchābhattakiccavelāya vā,
purimayāmakiccavelāya vā. Bhagavā hi pacchābhatte gandhakuṭiyaṃ sīhaseyyaṃ kappetvā
vuṭṭhāya phalasamāpattiṃ appetvā nisīdati, tasmiṃ samaye dhammassavanatthāya
parisā sannipatanti, atha bhagavā kālaṃ viditvā gandhakuṭito nikkhamitvā
buddhāsanavaragato dhammaṃ desetvā bhesajjatelapākaṃ gaṇhanto viya kālaṃ
anatikakamitvā vivekaninnena cittena parisaṃ uyyojeti. Purimayāme abhikkantā
kho vāseṭṭhā ratti, yassa dāni tumhe kālaṃ maññathā"ti 1- evaṃ uyyojeti.
Buddhānaṃ hi bodhippattito paṭṭhāya dve pañca viññāṇānipi
nibbānaninnāneva. Tasmātihānandāti yasmā suññatāvihāro santo paṇīto, tasmā.
     [188] Ajjhattamevāti gocarajjhattameva. Ajjhattaṃ suññatanti idha
niyakajjhattaṃ, attano pañcakkhandhesu nissitanti attho. Sampajāno hotīti
kammaṭṭhānassa asampajjanabhāvajānanena sampajāno. Bahiddhāti parassa
pañcasu khandhesu. Ajjhattabahiddhāti kālena ajjhattaṃ kālena bahiddhā,
āneñjanti ubhatobhāgavimutto bhavissāmīti āneñjaṃ arūpasamāpattiṃ manasikaroti.
     Tasmiṃyeva purimasminti pādakajjhānaṃ sandhāya vuttaṃ.
Apaguṇapādakajjhānato vuṭṭhitassa hi ajjhattaṃ suññataṃ manasikaroto tattha cittaṃ na
pakkhandati. Tato "parassa santāne nu kho kathan"ti bahiddhā manasikaroti,
tatthapi na pakkhandati. Tato "kālena attano santāne, kālena parassa
santāne nu kho kathan"ti ajjhattabahiddhā manasikaroti, tatthapi na pakkhandati.
Tato ubhatobhāgavimutto hotukāmo "arūpasamāpattiyaṃ nu kho kathan"ti āneñjaṃ
manasikaroti, tatthapi na pakkhandati. Idāni "na me cittaṃ pakkhandatīti
vissaṭṭhavīriyena upaṭṭhākādīnaṃ pacchato na caritabbaṃ, pādakajjhānameva pana
sādhukaṃ punappunaṃ manasikātabbaṃ. Evamassa rukkhe chindato pharasumhi avahante
puna nissitaṃ kāretvā chindantassa chijjesu pharasu viya kammaṭṭhāne
manasikāro vahatī"ti dassetuṃ tasmiṃyevātiādimāha. Idānissa evaṃ paṭipannassa
@Footnote: 1 dī. pā. 11/299/189
Yaṃ yaṃ manasikaroti, tattha tattha manasikāro sampajjatīti dassento pakkhandatīti
āha.
     [189] Iminā vihārenāti iminā samathavipassanāvihārena. Itiha
tattha sampajānoti iti caṅkamantopi tasmiṃ kammaṭṭhāne sampajjamāne
"sampajjati me kammaṭṭhānan"ti jānanena sampajāno hoti. Sayatīti nipajjati.
Ettha kañci kālaṃ caṅkamitvā "idāni ettakaṃ kālaṃ caṅkamituṃ sakkhissāmī"ti
ñatvā iriyāpathaṃ ahāpetvāva ṭhātabbaṃ. Esa nayo sabbavāresu. Na
kathessāmīti, itiha tatthāti evaṃ na kathessāmīti jānanena tattha
sampajānakārī hoti.
     Puna dutiyavāre evarūpiṃ kathaṃ kathessāmīti jānanena sampajānakārī
hoti, imassa bhikkhuno samathavipassanā taruṇāva, tāsaṃ anurakkhaṇatthaṃ:-
      "āvāso gocaro bhassaṃ      puggalo atha bhojanaṃ
       utu iriyāpatho ceva        sappāyo sevitabbako"ti
     satta sappāyāni icchitabbāni. Tesaṃ dassanatthamidaṃ vuttaṃ. Vitakkavāresu
avitakkanassa ca vitakkanassa ca jānanena sampajānatā veditabbā.
     [190] Iti vitakkapahānena dve magge kathetvā idāni tatiyamaggassa
vipassanaṃ ācikkhanto pañca kho ime ānanda kāmaguṇātiādimāha.
Āyataneti tesuyeva kāmaguṇesu kismiñcideva kilesuppattikāraṇe. Samudācāroti
samudācaraṇato appahīnakileso. Evaṃ santanti evaṃ vijjamānameva. Sampajānoti
kammaṭṭhānassa asampattijānanena sampajāno. Dutiyavāre evaṃ santametanti
evaṃ sante etaṃ. Sampajānoti kammaṭṭhānasampattijānanena sampajāno. Ayaṃ hi
"pahīno nu kho me pañcasu kāmaguṇesu chandarāgo, no"ti paccavekkhamāno
apahīnabhāvaṃ ñatvā vīriyaṃ paggahetvā taṃ anāgāmimaggena samugghāṭeti, tato
maggānantaraṃ phalaṃ, phalato vuṭṭhāya paccavekkhamāno pahīnabhāvaṃ jānāti, tassa
jānanena "sampajāno hotī"ti vuttaṃ
     [191] Idāni arahattamaggassa vipassanaṃ ācikkhanto pañca kho
ime ānanda upādānakkhandhātiādimāha. Tattha so pahīyatīti rūpe asmīti
māno asmīti chando asmīti anusayo pahīyati. Tathā vedanādīsu sampajānatā
vuttanayeneva veditabbā.
     Ime kho te ānanda dhammāti heṭṭhā kathite samathavipassanāmaggaphaladhamme
sandhāyāha. Kusalāyatikāti kusalato āgatā. Kusalā hi kusalāpi
honti kusalāyatikāpi, seyyathidaṃ, 1- paṭhamajjhānaṃ kusalaṃ, dutiyajjhānaṃ kusalañceva
kusalāyatikañca .pe. Ākiñcaññāyatanaṃ kusalaṃ, nevasaññānāsaññāyatanaṃ
kusalañceva kusalāyatikañca, nevasaññānāsaññāyatanaṃ kusalaṃ, sotāpattimaggo
kusalo ceva kusalāyatiko ca .pe. Anāgāmimaggo kusalo, arahattamaggo
kusalo ceva kusalāyatiko ca. Tathā paṭhamajjhānaṃ kusalaṃ, taṃsampayuttakā dhammā
kusalā ceva kusalāyatikā ca .pe. Arahattamaggo kusalo, taṃsampayuttakā dhammā
kusalā ceva kusalāyatikā ca.
     Ariyā nikkilesā visuddhā. Lokuttarāti loke uttarā visiṭṭhā.
Anavakkantā pāpimatāti pāpimantena mārena anokkantā. Vipassanāpādakā
aṭṭhasamāpattiyo appetvā nisinnassa hi bhikkhuno cittaṃ māro na passati,
"idaṃ nāma ārammaṇaṃ nissāya saṃvattatī"ti jānituṃ na sakkoti. Tasmā
"anavakkantā"ti vuttaṃ.
     Taṃ kiṃ maññasīti idaṃ kasmā āha? gaṇe 2- hi eko ānisaṃso
Atthi, taṃ dassetuṃ idamāha. Anubandhitunti anugacchituṃ parivārituṃ. 3-
     Na kho ānandāti ettha kiñcāpi bhagavatā "sutāvudho bhikkhave
ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ
bhāveti, suddhaṃ attānaṃ pariharatī"ti 4- bahussuto pañcāvudhasampanno yodho
viya vutto yasmā pana yo suttapariyattiṃ uggahetvāpi tadanucchavikaṃ
anulomapaṭipadaṃ na paṭipajjati, na tassa taṃ āvudhaṃ hoti. Yo paṭipajjati,
@Footnote: 1 kathaṃ (?)   2 cha. gaṇepi   3 Ma. parivattituṃ, cha. paricarituṃ
@4 aṅ sattaka. 23/64/101
Tasseva hoti. Tasmā etadatthaṃ anubandhituṃ nārahatīti dassento na kho
ānandāti āha.
     Idāni yadatthaṃ anubandhitabbo, taṃ dassetuṃ yā ca khotiādimāha.
Iti imasmiṃ sutte tīsu ṭhānesu dasa kathāvatthūni āgatāni. "iti evarūpaṃ
kathaṃ kathessāmī"ti sappāyāsappāyavasena āgatāni, "yadidaṃ suttaṃ geyyan"ti
ettha suttapariyattivasena āgatāni, imasmiṃ ṭhāne paripūraṇavasena āgatāni.
Tasmā imasmiṃ sutte dasa kathāvatthūni kathentena imasmiṃ ṭhāne ṭhatvā
kathetabbāni.
     Idāni yasmā ekaccassa ekakassa viharatopi attho na sampajjati,
tasmā taṃ sandhāya ekībhāve ādīnavaṃ dassento evaṃ sante kho
ānandātiādimāha. Evaṃ santeti evaṃ ekībhāve santena.
     [193] Satthāti bāhirako titthakarasatthā. Anvāvaṭṭantī 1- anuāvattanti
upasaṅkamanti mucchaṃ nikāmayatīti mucchanataṇhaṃ pattheti, pavattetīti attho.
Ācariyūpaddavenāti attano abbhantare uppannena kilesupaddavena
ācariyupaddavo. Sesupaddavesupi eseva nayo. Avadhiṃsu nanti mārayiṃsu naṃ.
Etena hi 2- guṇamaraṇaṃ kathitaṃ.
     Vinipātāyāti suṭṭhu nipatanāya. Kasmā pana brahmacārupaddavova
"dukkhavipākataro ca kaṭukavipākataro ca vinipātāya ca saṃvattatī"ti vuttoti.
Bāhirapabbajjā hi appalābhā, tattha mahanto nibbattetabbaguṇo natthi,
aṭṭhasamāpattipaññāmattakameva hoti. Iti yathā gadrabhapiṭṭhito patitassa mahantaṃ
dukkhaṃ na hoti, sarīrassa paṃsumakkhanamattameva hoti, evaṃ bāhirasamaye
lokiyaguṇamattatova parihāyati, tena purimaṃ upaddavadvayaṃ na evaṃ vuttaṃ. Sāsane
pana pabbajjā mahālābhā, tattha cattāro maggā cattāri phalāni nibbānanti
mahantā adhigantabbaguṇā. Iti yathā ubhato sujāto khattiyakumāro
hatthikkhandhavaragato nagaraṃ anusañcaranto hatthikkhandhato patito mahādukkhaṃ nigacchati,
@Footnote: 1 cha. anvāvattantīti             2 Sī. etenassa
Evaṃ sāsanato parihāyamāno navahi lokuttaraguṇehi parihāyati. Tenāyaṃ
brahmacārupaddavo evaṃ vutto.
     [196] Tasmāti yasmā sesupaddavehi brahmacārupaddavo dukkhavipākataro,
yasmā vā sapattapaṭipattiṃ vītikkamanto dīgharattaṃ ahitāya dukkhāya saṃvattati,
mittapaṭipattiṃ hitāya, tasmā. Evaṃ uparimenapi heṭṭhimenapi atthena
yojetabbaṃ. Mittavatāyāti mittapaṭipattiyā. Sapattavatāyāti verapaṭipattiyā.
     Vokkamma ca satthu sāsaneti dukkaṭadubbhāsitamattampi hi sañcicca
vītikkamanto vokkamma vattati nāma. Tadeva avītikkamanto na vokkamma
vattati nāma.
     Na vo ahaṃ ānanda tathā parakkamissāmīti ahaṃ tumhesu tathā na
paṭipajjissāmi. Āmaketi apakke. Āmakamatteti āmake nātisukkhe bhājane.
Kumbhakāro hi āmakaṃ nātisukkhaṃ apakkaṃ ubhohi hatthehi saṇhikaṃ gaṇhāti
"mā bhijjatū"ti. 1- Iti yathā kumbhakāro tattha paṭipajjati, nāhaṃ tumhesu
tathā paṭipajjissāmi. Niggayha  niggayhāti sakiṃ ovaditvā tuṇhī na
bhavissāmi, niggaṇhitvā niggaṇhitvā punappunaṃ ovadissāmi anusāsissāmi.
Pavayha pavayhāti 2- dose pavāhetvā pavāhetvā. Yathā pakkabhājanesu kumbhakāro
bhinnachinnabhājanāni pavāhetvā ekato katvā supakkāneva ākoṭetvā
ākoṭetvā gaṇhāti, evameva ahampi pavāhetvā pavāhetvā punappunaṃ
ovadissāmi anusāsissāmi. Yo sāro so ṭhassatīti evaṃ vo mayā
ovadiyamānānaṃ yo maggaphalasāro, so ṭhassati. Apica lokiyaguṇāpi idha
sārotveva adhippetā. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā  majjhimanikāyaṭṭhakathāya
                     mahāsuññatasuttavaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 Sī.mā bhijjāti     2 Ma. paggayha paggayhāti



             The Pali Atthakatha in Roman Book 10 page 111-120. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2841              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2841              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=4846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4670              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]