ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page108.

3. Suññatavagga 1. Cūḷasuññatasuttavaṇṇanā [176] Evamme sutanti cūḷasuññatasuttaṃ. tattha ekamidanti thero kira bhagavato vattaṃ katvā attano divāṭṭhānaṃ gantvā kālaparicchedaṃ katvā nibbānārammaṇaṃ suññatāphalasamāpattiṃ appetvā nisinno yathāparicchedena vuṭṭhāsi. Athassa saṅkhārā suññato upaṭṭhahiṃsu. So suññatākathaṃ sotukāmo jāto. Athassa etadahosi "na kho pana sakkā dhurena dhuraṃ paharantena viya gantvā `suññatākathaṃ me bhante kathethā'ti bhagavantaṃ vattuṃ, handāhaṃ yaṃ me bhagavā nagarakaṃ upanissāya viharanto ekaṃ kathaṃ kathesi, taṃ sāremi, evaṃ me bhagavā suññatākathaṃ kathessatī"ti dasabalaṃ sārento ekamidantiādimāha. Tattha idanti nipātamattameva. Kacci metaṃ bhanteti thero ekapade ṭhatvā saṭṭhipadasahassāni uggahetvā dhāretuṃ samattho, kiṃ so "suññatāvihārenā"ti ekapadaṃ dhāretuṃ na sakkhissati, sotukāmena pana jānantena viya pucchituṃ na vaṭṭati, pākaṭaṃ katvā vitthāriyamānaṃ suññatākathaṃ sotukāmo ajānanto viya evamāha. Eko ajānantopi jānanto viya hoti, thero evarūpaṃ kohaññaṃ kiṃ karissati, attano jānanaṭṭhānepi bhagavato apacitaṃ dassetvā "kacci metan"tiādimāha. Pubbepīti paṭhamabodhiyaṃ nagarakaṃ upanissāya viharaṇakālepi. Etarahipīti idānipi. Evaṃ pana vatvā cintesi "ānando suññatākathaṃ sotukāmo, eko pana sotuṃ sakkoti, na uggahetuṃ, eko sopi uggahetumpi sakkoti, na kathetuṃ, ānando pana sotumpi sakkoti uggahetumpi kathetumpi, kathemissa suññatākathan"ti. Iti taṃ kathento seyyathāpītiādimāha. Tattha suñño hatthigavāssavaḷavenāti tattha kaṭṭharūpapotthakarūpacittarūpavasena katā hatthiādayo atthi, vessavaṇamandhātādīnaṃ ṭhitaṭṭhāne cittakammavasena tampi, ratanaparikkhatānaṃ 1- @Footnote: 1 Sī. ratanaparisevitānaṃ

--------------------------------------------------------------------------------------------- page109.

Vātapānadvārabandhamañcapīṭhādīnaṃ vasena saṇṭhitampi, jiṇṇapaṭisaṅkharaṇatthaṃ ṭhapitampi jātarūparajataṃ atthi, kaṭṭharūpādivasena katā dhammassavanapañhapucchanādivasena āgacchantā ca itthipurisāpi atthi, tasmā na so tehi suñño. Indriyabaddhānaṃ saviññāṇakānaṃ hatthiādīnaṃ, icchiticchitakkhaṇe paribhuñjitabbassa jātarūparajatassa, nibaddhavāsaṃ vasantānaṃ itthipurisānañca abhāvaṃ sandhāyetaṃ vuttaṃ. Bhikkhusaṃghaṃ paṭiccāti bhikkhūsu hi piṇḍāya paviṭṭhesupi vihārabhattaṃ sādiyantehi bhikkhūhi ceva gilānagilānupaṭṭhākauddesacīvarakammappasutādīhi ca bhikkhūhi so asuññova hoti, iti 1- niccampi bhikkhūnaṃ atthitāya evamāha. Ekattanti ekabhāvaṃ, ekaṃ asuññataṃ atthīti attho. Eko asuññatabhāvo atthīti vuttaṃ hoti. Amanasikaritvāti citte akatvā anāvajjitvā apaccavekkhitvā. Gāmasaññanti gāmoti pavattavasena vā kilesavasena vā uppannagāmasaññaṃ. Manussasaññāyapi esava nayo. Araññasaññaṃ paṭicca manasikaroti ekattanti idaṃ araññaṃ, ayaṃ rukkho, ayaṃ pabbato, ayaṃ nīlobhāso vanasaṇḍoti evaṃ ekaṃ araññaṃyeva paṭicca araññasaññaṃ manasikaroti. Pakkhandatīti otarati. Adhimuccatīti evanti adhimuccati. Ye assu darathāti ye pavattadarathā vā kilesadarathā vā gāmasaññaṃ paṭicca bhaveyyuṃ, te idha araññasaññāya na santi. Dutiyapadepi eseva nayo. Atthi cevāyanti ayaṃ pana ekaṃ araññasaññaṃ paṭicca uppajjamānā pavattadarathamattā atthi. Yaṃ hi kho tattha na hotīti yaṃ migāramātu pāsāde hatthiādayo viya imassā araññasaññāya gāmasaññāmanussasaññāvasena uppajjamānaṃ pavattadarathakilesadarathajātaṃ, taṃ na hoti. Yaṃ pana tattha avasiṭṭhanti migāramātu pāsāde bhikkhusaṃgho viya tattha araññasaññāya pavattadarathamattaṃ avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthīti pajānātīti taṃ vijjamānameva "atthi idan"ti pajānāti, suññatāvakkantīti suññatānibbatti. @Footnote: 1 Sī. idha

--------------------------------------------------------------------------------------------- page110.

[177] Amanasikaritvā manussasaññanti idha gāmasaññaṃ na gaṇhāti. Kasmā? evaṃ kirassa ahosi "manussasaññāya gāmasaññaṃ nibbattetvā, Araññasaññāya, manussasaññaṃ, paṭhavīsaññāya araññasaññaṃ, ākāsānañcāyatanasaññāya paṭhavīsaññaṃ .pe. Nevasaññānāsaññāyatanasaññāya ākiñcaññāyatanasaññaṃ, vipassanāya nevasaññānāsaññāyatanasaññaṃ, maggena vipassanaṃ nibbattetvā anupubbena accantasuññataṃ nāma dassessāmī"ti. Tasmā evaṃ desanaṃ ārabhi. Tattha paṭhavīsaññanti kasmā araññasaññaṃ pahāya paṭhavīsaññaṃ manasikaroti? Araññasaññāya visesānadhigamanato. Yathā hi purisassa ramaṇīyaṃ khettaṭṭhānaṃ disvā "idha vuttā sāliādayo suṭṭhu sampajjissanti, mahālābhaṃ labhissāmī"ti sattakkhattumpi 1- khettaṭṭhānaṃ olokentassa sāliādayo na sampajjanteva, sace pana taṃ ṭhānaṃ vihatakhāṇukakaṇṭakaṃ katvā kasitvā vapati, evaṃ sante sampajjanti, evameva "idaṃ araññaṃ, ayaṃ rukkho, ayaṃ pabbato, ayaṃ nīlobhāso vanasaṇḍo"ti sacepi sattakkhattuṃ araññasaññaṃ manasikaroti, nevūpacāraṃ na samādhiṃ pāpuṇāti, paṭhavīsaññā panassa dhuvasevanaṃ kammaṭṭhānaṃ paṭhavīkasiṇaṃ parikammaṃ katvā jhānāni nibbattetvā jhānapaṭṭhānampi vipassanaṃ vaḍḍhetvā sakkā arahattaṃ pāpuṇituṃ. Tasmā araññasaññaṃ pahāya paṭhavīsaññaṃ manasikaroti. Paṭiccāti paṭicca sambhūtaṃ. Idāni yasmiṃ paṭhavīkasiṇe so paṭhavīsaññī hoti, tassa opammadassanatthaṃ seyyathāpītiādimāha. Tattha usabhassa etanti āsabhaṃ. Aññesaṃ pana gunnaṃ gaṇḍāpi honti pahārāpi. Tesaṃ hi cammaṃ pasāriyamānaṃ nibbalikaṃ na hoti, usabhassa lakkhaṇasampannatāya te dosā natthi. Tasmā tassa cammaṃ gahitaṃ. Saṃkusatenāti khīlasatena. Suvihatanti pasāretvā suṭṭhu vihataṃ. Ūnakasatasaṃkuvihataṃ hi nibbalikaṃ na hoti, saṅkutena vihataṃ bheritalaṃ viya nibbalikaṃ hoti. Tasmā evamāha. Ukkūlavikkūlanti uccanīcaṃ thalaṭṭhānaṃ ninnaṭṭhānaṃ. Nadīvidugganti nadiyo ceva duggamanaṭṭhānañca. 2- Paṭhavīsaññaṃ paṭicca manasikaroti ekattanti @Footnote: 1 satakkhattumpi (?) evamuparipi 2 cha.Ma. duggamaṭṭhānañca

--------------------------------------------------------------------------------------------- page111.

Paṭicca sambhūtaṃ ekaṃ saññaṃ manasikaroti. Darathamattāti ito kasiṇapaṭhaviyaṃyeva paṭṭhāya sabbavāresu pavattadarathavaseneva darathamattā veditabbā. [182] Animittaṃ cetosamādhinti vipassanācittasamādhiṃ. So hi niccanimittādivirahito animittoti vuccati. Imameva kāyanti vipassanāya vatthuṃ dasseti. Tattha imamevāti imaṃ eva catumahābhūtikaṃ. Saḷāyatanikanti saḷāyatanapaṭisaṃyuttaṃ. Jīvitapaccayāti yāva jīvitindriyānaṃ pavatti, tāva jīvitapaccayā pavattadarathamattā atthīti vuttaṃ hoti. [183] Puna animittanti vipassanāya paṭivipassanaṃ dassetuṃ vuttaṃ. Kāmāsavaṃ paṭiccāti kāmāsavaṃ paṭicca uppajjanapavattadarathā idha na santi, ariyamagge ceva ariyaphale ca natthīti vuttaṃ hoti. Imameva kāyanti idaṃ upādisesadarathadassanatthaṃ vuttaṃ. Iti manussasaññāya gāmasaññaṃ nivattetvā .pe. Maggena vipassanaṃ nivattetvā anupubbena accantasuññatā nāma dassitā hoti. [184] Parisuddhanti nirupakkilesaṃ. Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ. Suññatanti suññataphalasamāpattiṃ. Tasmāti yasmā atītepi, buddhapaccekabuddha- buddhasāvakasaṅkhātā samaṇabrāhmaṇā, anāgatepi, etarahipi buddhabuddhasāvaka- saṅkhātā samaṇabrāhmaṇā imaṃyeva parisuddhaṃ paramaṃ anuttaraṃ suññataṃ upasampajja vihariṃsu viharissanti viharanti ca, tasmā. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷasuññatasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 10 page 108-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2744&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2744&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=333              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=4714              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4513              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4513              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]