ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page105.

10. Saṅkhārūpapattisuttavaṇṇanā [160] Evamme sutanti saṅkhārūpapattisuttaṃ. Tattha saṅkhārūpapattinti 1- saṅkhārānaṃyeva upapattiṃ, 2- na sattassa, na posassa, puññābhisaṅkhārena vā bhavūpagakkhandhānaṃ upapattiṃ. [161] Saddhāya samannāgatoti saddhādayo pañca dhammā lokikā dahatīti ṭhapeti. Adhiṭṭhātīti patiṭaṭhāpeti. Saṅkhārā ca vihārā 3- cāti saha patthanāya saddhādayova pañca dhammā. Tatrūpapattiyāti tasmiṃ ṭhāne nibbattanatthāya. Ayaṃ maggo ayaṃ paṭipadāti saha patthanāya pañca dhammāva. Yassa hi pañca dhammā atthi, na patthanā, tassa gati anibaddhā. Yassa patthanā atthi, na pañca dhammā, tassapi anibaddhā ca. 4- Yesaṃ ubhayamatthi, tesaṃ gati nibaddhā. Yathā hi ākāse khittadaṇḍo aggena vā majjhena vā mūlena vā nipatissatīti niyamo natthi, evaṃ sattānaṃ paṭisandhigahaṇaṃ aniyataṃ. Tasmā kusalakammaṃ katvā ekasmiṃ ṭhāne patthanaṃ kātuṃ vaṭṭati. [165] Āmaṇḍanti āmalakaṃ. Yathā taṃ parisuddhacakkhussa purisassa sabbasova pākaṭaṃ hoti, evaṃ tassa brahmuno saddhiṃ tattha nibbattasattehi sahassīlokadhātu. Esa nayo sabbattha. [167] Subhoti sundaro. Jātimāti ākārasampanno. Suparikammakatoti dhovanādīhi suṭṭhu kataparikammo. Paṇḍukambale nikkhittoti rattakambale ṭhapito. [168] Satasahassoti lokadhātusatasahassamhi ālokapharaṇabrahmā. Nikkhanti 5- nikkhena kataṃ pilandhanaṃ, nikkakhannāma pañca suvaṇṇā, 6- ūnakanikkhena kataṃ pasādhanañhi ghaṭṭanamajjanakkhamaṃ na hoti, atirekena kataṃ ghaṭṭanamajjanaṃ khamati, vaṇṇavantaṃ pana na hoti, pharusadhātukaṃ khāyati. Nikkhena kataṃ ghaṭṭanamajjanañceva khamati, vaṇṇavantaṃ ca hoti. Jambonadanti jambunadiyaṃ nibbattaṃ. Mahājamburukkhassa hi ekekā sākhā paṇṇāsa paṇṇāsa yojanāni @Footnote: 1 Sī. saṅkhāruppattinti 2 Sī. uppattiṃ, evamuparipi 3 Sī. vihāro @4 cha.Ma. ayaṃ saddo na dissati 5 Sī. nekkhanti 6 cha.Ma. pañcasuvaṇṇaṃ

--------------------------------------------------------------------------------------------- page106.

Vaḍḍhitā, tāsu mahantā 1- nadiyo sandanti, tāsaṃ nadīnaṃ ubhayatīresu jambupakkānaṃ 2- patitaṭṭhāne suvaṇṇaṅkurā uṭṭhahanti, tena nadījalena vuyhamānā anupubbena mahāsamuddaṃ pavisanti. Taṃ sandhāya jambonadanti vuttaṃ. Dakkhakammāraputtaukkāmukhe sukusalasampahaṭṭhanti dakkhena sukusalena kammāraputtena ukkāmukhe pacitvā sampahaṭṭhaṃ. Ukkāmukheti uddhane. Sampahaṭṭhanti dhotaghaṭṭitamajjitaṃ. Vatthopame 3- ca dhātuvibhaṅge 4- ca piṇḍasodhanaṃ 5- vuttaṃ, imasmiṃ sutte katabhaṇḍasodhanaṃ 6- vuttaṃ. Yaṃ pana sabbavāresu pharitvā adhimuccitvāti vuttaṃ, tattha pañcavidhaṃ pharaṇaṃ cetopharaṇaṃ kasiṇapharaṇaṃ dibbacakkhupharaṇaṃ ālokapharaṇaṃ sarīrapharaṇanti. Tattha cetopharaṇaṃ nāma lokadhātusahasse sattānaṃ cittajānanaṃ. Kasiṇapharaṇaṃ nāma lokadhātusahasse kasiṇapattharaṇaṃ. Dibbacakkhupharaṇaṃ nāma ālokaṃ vaḍḍhitvā dibbena cakkhunā sahassalokadhātudassanaṃ. ālokapharaṇampi etadeva. Sarīrapharaṇaṃ nāma lokadhātusahasse sarīrapabhāya pattharaṇaṃ. Sabbattha imāni pañca pharaṇāni avināsentena kathetabbanti. Tipiṭakacūḷābhayatthero panāha "maṇiopamme kasiṇapharaṇaṃ viya nikkhopamme sarīrapharaṇaṃ viya dissatī"ti. Tassa vādaṃ viya aṭṭhakathā nāma natthīti paṭikkhipitvā 7- sarīrapharaṇaṃ na sabbakālikaṃ, cattārimāni pharaṇāni avināsetvāva kathetabbanti vuttaṃ. Adhimuccatīti padaṃ pharaṇapadasseva vevacanaṃ, athavā pharatīti pattharati. Adhimuccatīti jānāti. [169] Ābhātiādī ābhādayo nāma pāṭiyekkā devā natthi, tayo parittābhādayo devā ābhā nāma, parittāsubhādayo ca. Subhakiṇhādayo ca subhā nāma. Vehapphalādiverā pākaṭāyeva. Ime tāva pañca dhamme bhāvetvā kāmāvacaresu nibbattatu, brahmaloke nibbattaṃ pana āsavakkhayañca kathaṃ pāpuṇātīti ime pañca dhammā sīlaṃ, so @Footnote: 1 Sī. mahantā mahantā 2 Ma. jambupaṇṇānaṃ 3 Ma.mū. 12/70/48 @4 Ma.u. 14/342/304 5 Ma....pasādhanaṃ 6 Ma....pasādhanaṃ 7 cha.Ma. paṭikkhitvā

--------------------------------------------------------------------------------------------- page107.

Imasmiṃ sīle patiṭṭhāya kasiṇaparikammaṃ katvā tā tā samāpattiyo nibbattetvā 1- bhāvetvā rūpībrahmaloke nibbattati, arūpajjhānāni nibbattetvā arūpībrahmaloke, samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā anāgāmiphalaṃ sacchikatvā pañcasu suddhāvāsesu nibbattati. Upari maggaṃ bhāvetvā āsavakkhayaṃ pāpuṇātīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya saṅkhārūpapattisuttavaṇṇanā niṭṭhitā. Dutiyavaggavaṇṇanā niṭṭhitā ------------- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati


             The Pali Atthakatha in Roman Book 10 page 105-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2682&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2682&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=318              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=4497              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4327              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4327              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]