ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       9. Kāyagatāsatisuttavaṇṇanā
     [153-4] Evamme sutanti kāyagatāsatisuttaṃ. Tattha gehasitāti
pañcakāmaguṇanissitā. Sarasaṅkappāti dhāvanasaṅkappā. Sarantīti hi sarā,
dhāvantīti attho. Ajjhattamevāti gocarajjhattasmiṃyeva. Kāyagatāsatinti
kāyapariggāhikampi kāyārammaṇampi satiṃ. Kāyapariggāhikanti vutte samatho kathito
hoti, kāyārammaṇanti vutte vipassanā. Ubhayena samathavipassanā kathitā honti.
     Puna caparaṃ .pe. Evampi bhikkhave bhikkhu kāyagatā satiṃ bhāvetīti
satipaṭṭhāne cuddasavidhena kāyānupassanā kathitā.
     [156] Antogadhāvassāti tassa bhikkhuno bhāvanāya abbhantaragatāva
honti. Vijjābhāgiyāti ettha sampayogavasena vijjaṃ bhajantītipi vijjābhāgiyā.
@Footnote: 1 Sī. ānāpānaṃ, ānāpānassati?  2 Sī. paripūreti, evamuparipi
@3 Sī. ānāpānassati

--------------------------------------------------------------------------------------------- page104.

Vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgiyā. Tattha vipassanāñāṇaṃ, manomayiddhi, cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi 1- sampayuttadhammāpi vijjābhāgiyā. Pacchimena atthena tāsu yā kāci ekā vijjā vijjā, 2- sesā vijjābhāgiyāti evaṃ vijjāpi vijjāya sampayuttadhammāpi vijjābhāgiyātveva veditabbā. Cetasā phuṭoti ettha duvidhaṃ pharaṇaṃ āpopharaṇañca dibbacakkhupharaṇañca, tattha āpokasiṇaṃ samāpajjitvā āpena pharaṇaṃ āpopharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā samuddaṅgamā kunnadiyo antogadhāva honti, ālokaṃ pana vaḍḍhetvā dibbacakkhunā sakalasamuddassa dassanaṃ dibbacakkhupharaṇaṃ nāma. Evaṃ pharaṇepi mahāsamudde sabbā samuddaṅgamā kunnadiyo antogadhāva honti. Otāranti vivaraṃ chiddaṃ. Ārammaṇanti kilesuppattipaccayaṃ. Labhetha otāranti labheyya pavesanaṃ, vinivijjhitvā yāva pariyosānā gaccheyyāti attho. Nikkhepananti nikkhipanaṭṭhānaṃ. [157] Evaṃ abhāvitakāyagatāsatipuggalaṃ allamattikapuñjādīhi upametvā idāni bhāvitakāyagatāsatiṃ sāraphalakādīhi upametuṃ seyyathāpītiādimāha. Tattha aggaḷaphalanti kavāṭaṃ. [158] Kākapeyyoti mukhavaṭṭiyaṃ nisīditvā kākena gīvaṃ paṇāmetvāva 3- pātabbo. Abhiññāsacchikaraṇīyassāti abhiññāya sacchikātabbassa. Sakkhibhabbataṃ pāpuṇātīti paccakkhabhāvaṃ pāpuṇāti. Sati satiāyataneti sati satikāraṇe. Kiṃ panettha kāraṇanti. Abhiññāva kāraṇaṃ. Āḷibaddhāti 4- mariyādabaddhā. Yānīkatāyāti yuttayānaṃ viya katāya. Vatthukatāyāti patiṭṭhākatāya. Anuṭṭhitāyāti anupavattitāya. Paricitāyāti paricayakatāya. Susamāraddhāyāti suṭṭhu samāraddhāya susampaggahitāya. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya kāyagatāsatisuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Ma. tāva 2 Ma. ekā vijjā 3 cha.Ma. anāmetvāva 4 cha.Ma. āḷibandhāti


             The Pali Atthakatha in Roman Book 10 page 103-104. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2643&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2643&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=4182              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4036              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4036              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]